Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Bhāgavatapurāṇa
Rasaratnasamuccaya
Rājanighaṇṭu
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 48, 4.1 adanti tvā pipīlikā vi vṛścanti mayūryaḥ /
AVP, 1, 66, 4.2 vṛścāmi tasyāhaṃ mūlaṃ prajāṃ cakṣur atho balam //
AVP, 4, 4, 7.2 athaiṣām indro vajreṇāpi śīrṣāṇi vṛścatu //
AVP, 5, 3, 6.2 cukākaṇi tvaṃ tān vṛśca vṛkṣaṃ paraśumān iva //
AVP, 5, 3, 7.1 saṃ vṛścaināṃś cukākaṇi vṛkṣaṃ paraśumān iva /
AVP, 10, 11, 2.2 indraś ca tasyāgniś ca bāhū marmaṇi vṛścatām //
AVP, 10, 12, 9.2 indrāgnī enān vṛścatāṃ maiṣām uc cheṣi kaś cana //
AVP, 12, 5, 9.1 saṃ vṛścaināṃs te śuṣyantu vṛścainān mopajāṃ śiṣaḥ /
AVP, 12, 5, 9.1 saṃ vṛścaināṃs te śuṣyantu vṛścainān mopajāṃ śiṣaḥ /
AVP, 12, 21, 7.1 vṛśca darbha sapatnān me vṛśca me pṛtanāyataḥ /
AVP, 12, 21, 7.1 vṛśca darbha sapatnān me vṛśca me pṛtanāyataḥ /
AVP, 12, 21, 7.2 vṛśca me sarvān durhārdo vṛśca me dviṣato maṇe //
AVP, 12, 21, 7.2 vṛśca me sarvān durhārdo vṛśca me dviṣato maṇe //
Atharvaveda (Śaunaka)
AVŚ, 1, 7, 7.2 athaiṣām indro vajreṇāpi śīrṣāṇi vṛścatu //
AVŚ, 2, 12, 3.2 vṛścāmi taṃ kuliśeneva vṛkṣaṃ yo asmākaṃ mana idaṃ hinasti //
AVŚ, 2, 12, 7.1 sapta prāṇān aṣṭau majjñas tāṃs te vṛścāmi brahmaṇā /
AVŚ, 2, 25, 2.2 tayāhaṃ durṇāmnāṃ śiro vṛścāmi śakuner iva //
AVŚ, 2, 32, 2.2 śṛṇāmy asya pṛṣṭīr api vṛścāmi yacchiraḥ //
AVŚ, 3, 19, 2.2 vṛścāmi śatrūṇāṃ bāhūn anena haviṣā aham //
AVŚ, 5, 23, 9.2 śṛṇāmy asya pṛṣṭīr api vṛścāmi yacchiraḥ //
AVŚ, 6, 65, 2.2 vṛścāmi śatrūṇāṃ bāhūn anena haviṣāham //
AVŚ, 6, 136, 3.1 yas te keśo 'vapadyate samūlo yaś ca vṛścate /
AVŚ, 7, 56, 7.1 adanti tvā pipīlikā vi vṛścanti mayūryaḥ /
AVŚ, 7, 90, 1.1 api vṛśca purāṇavad vratater iva guṣpitam /
AVŚ, 8, 3, 10.2 tasyāgne pṛṣṭīr harasā śṛṇīhi tredhā mūlaṃ yātudhānasya vṛśca //
AVŚ, 8, 3, 15.2 yo aghnyāyā bharati kṣīram agne teṣāṃ śīrṣāṇi harasāpi vṛśca //
AVŚ, 8, 3, 16.1 viṣaṃ gavāṃ yātudhānā bharantām ā vṛścantām aditaye durevāḥ /
AVŚ, 8, 10, 18.2 tasmād vanaspatīnāṃ saṃvatsare vṛkṇam apirohati vṛścate 'syāpriyo bhrātṛvyo ya evaṃ veda //
AVŚ, 8, 10, 18.2 tasmād vanaspatīnāṃ saṃvatsare vṛkṇam apirohati vṛścate 'syāpriyo bhrātṛvyo ya evaṃ veda //
AVŚ, 10, 6, 1.2 api vṛścāmy ojasā //
AVŚ, 12, 4, 6.1 yo asyāḥ karṇāv āskunoty ā sa deveṣu vṛścate /
AVŚ, 12, 4, 12.2 ā sa deveṣu vṛścate brāhmaṇānāṃ ca manyave //
AVŚ, 12, 4, 28.2 āyuś ca tasya bhūtiṃ ca devā vṛścanti hīḍitāḥ //
AVŚ, 12, 4, 50.2 tasmāt taṃ devā āgaso 'vṛścann ahamuttare //
AVŚ, 12, 5, 42.0 sarvāsyāṅgā parvā mūlāni vṛścati //
AVŚ, 12, 5, 62.0 vṛśca pravṛśca saṃvṛśca daha pradaha saṃdaha //
AVŚ, 13, 1, 56.2 tasya vṛścāmi te mūlaṃ na chāyāṃ karavo 'param //
AVŚ, 13, 1, 57.2 tasya vṛścāmi te mūlaṃ na chāyāṃ karavo 'param //
AVŚ, 15, 12, 10.0 ā deveṣu vṛścate ahutam asya bhavati //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 13.0 tam aparibhindann anakṣasaṅgaṃ vṛścati //
BaudhŚS, 4, 1, 18.0 pañcāratniṃ tasmai vṛścet iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 1, 8.0 anakṣasaṅgaṃ vṛścet //
BhārŚS, 7, 1, 9.1 yaṃ kāmayetāpratiṣṭhitaḥ syād ity ārohaṃ tasmai vṛścet /
BhārŚS, 7, 1, 9.2 yaṃ kāmayetāpaśuḥ syād ity aparṇaṃ tasmai śuṣkāgraṃ vṛścet /
BhārŚS, 7, 1, 9.3 yaṃ kāmayeta paśumān syād iti bahuparṇaṃ tasmai bahuśākhaṃ vṛścet /
BhārŚS, 7, 1, 9.4 pratiṣṭhitaṃ vṛścet pratiṣṭhākāmasyeti vijñāyate //
BhārŚS, 7, 1, 10.1 yo dakṣiṇāvṛn na taṃ vṛścet /
BhārŚS, 7, 1, 10.3 ya ṛjur ūrdhvaśalko yasyarjoḥ sata īṣadagram upāvanataṃ taṃ vṛścet /
BhārŚS, 7, 1, 15.0 yaḥ prathamaḥ śakalaḥ parāpatet tam apayamya jānudaghne gulphadaghne vā vṛścati //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 31.1 yad vṛkṣo vṛkṇo rohati mūlān navataraḥ punaḥ /
BĀU, 3, 9, 31.2 martyaḥ svin mṛtyunā vṛkṇaḥ kasmān mūlāt prarohati //
BĀU, 3, 9, 33.2 martyaḥ svin mṛtyunā vṛkṇaḥ kasmān mūlāt prarohati //
Kauśikasūtra
KauśS, 4, 12, 35.0 api vṛśceti jāyāyai jāram anvāha //
KauśS, 4, 12, 36.0 klībapade bādhakaṃ dhanur vṛścati //
KauśS, 6, 1, 12.0 bharadvājapravraskenāṅgirasaṃ daṇḍaṃ vṛścati //
KauśS, 6, 1, 25.0 dyāvāpṛthivī urviti paraśupalāśena dakṣiṇā dhāvataḥ padaṃ vṛścati //
KauśS, 6, 2, 11.0 te 'vadan iti netṝṇāṃ padaṃ vṛścati //
KauśS, 6, 3, 20.0 pade pade pāśān vṛścati //
Kauṣītakibrāhmaṇa
KauṣB, 11, 3, 2.0 sa ya ekāṃ devatām ādiśya pratipadyetāthetarābhyo devatābhyo vṛścyeta //
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 14.0 anakṣastambhaṃ vṛścati //
Kāṭhakasaṃhitā
KS, 19, 10, 52.0 na ha sma vai purāgnir aparaśuvṛkṇaṃ dahati //
Pañcaviṃśabrāhmaṇa
PB, 6, 5, 12.0 sā punarttātyakrāmat sā vanaspatīn prāviśat tān devāḥ punar ayācaṃs tāṃ na punar adadus tān aśapan svena vaḥ kiṣkuṇā vajreṇa vṛścān iti tasmād vanaspatīn svena kiṣkuṇā vajreṇa vṛścanti devaśaptā hi //
PB, 6, 5, 12.0 sā punarttātyakrāmat sā vanaspatīn prāviśat tān devāḥ punar ayācaṃs tāṃ na punar adadus tān aśapan svena vaḥ kiṣkuṇā vajreṇa vṛścān iti tasmād vanaspatīn svena kiṣkuṇā vajreṇa vṛścanti devaśaptā hi //
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 8.6 ā devatābhyo vṛścyate /
TB, 2, 1, 2, 10.4 ā sūryāya vṛścyeta /
TB, 2, 1, 2, 10.6 āgnaye vṛścyeta /
TB, 2, 1, 3, 7.3 āsmai vṛścyeta /
Taittirīyasaṃhitā
TS, 5, 1, 10, 1.1 na ha sma vai purāgnir aparaśuvṛkṇaṃ dahati //
TS, 5, 1, 10, 4.1 aparaśuvṛkṇam evāsmai svadayati //
TS, 6, 1, 4, 71.0 yad evam etā nānudiśed ayathādevataṃ dakṣiṇā gamayed ā devatābhyo vṛścyeta //
TS, 6, 3, 3, 4.1 vṛśced yad akṣasaṅgaṃ vṛśced adhaīṣaṃ yajamānasya pramāyukaṃ syāt /
TS, 6, 3, 3, 4.1 vṛśced yad akṣasaṅgaṃ vṛśced adhaīṣaṃ yajamānasya pramāyukaṃ syāt /
TS, 6, 3, 3, 4.2 yaṃ kāmayetāpratiṣṭhitaḥ syād ity ārohaṃ tasmai vṛśced eṣa vai vanaspatīnām apratiṣṭhito 'pratiṣṭhita eva bhavati /
TS, 6, 3, 3, 4.3 yaṃ kāmayetāpaśuḥ syād ity aparṇaṃ tasmai śuṣkāgraṃ vṛśced eṣa vai vanaspatīnām apaśavyo 'paśur eva bhavati /
TS, 6, 3, 3, 4.4 yaṃ kāmayeta paśumānt syād iti bahuparṇaṃ tasmai bahuśākhaṃ vṛśced eṣa vai //
TS, 6, 3, 3, 5.2 pratiṣṭhitaṃ vṛścet pratiṣṭhākāmasyaiṣa vai vanaspatīnām pratiṣṭhito yaḥ same bhūmyai svād yone rūḍhaḥ praty eva tiṣṭhati /
TS, 6, 3, 3, 5.3 yaḥ pratyaṅṅ upanatas taṃ vṛścet sa hi medham abhy upanataḥ /
TS, 6, 3, 3, 5.4 pañcāratniṃ tasmai vṛśced yaṃ kāmayetopainam uttaro yajño named iti pañcākṣarā paṅktiḥ pāṅkto yajña upainam uttaro yajñaḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
Vaitānasūtra
VaitS, 2, 6, 2.1 arātīyor iti yūpaṃ vṛścyamānam anumantrayate //
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 17.1 jyotiṣe tantave tvety antarvedy upaviśyāhavanīye 'bhyādhāya vṛṣṭir asi vṛśca me pāpmānam ity apa upaspṛśet //
VārŚS, 1, 6, 1, 11.0 prathamaśalkam upayamya bhūmisamaṃ vṛścati //
VārŚS, 2, 1, 2, 25.1 yad agne yāni kāni ceti pañcabhiḥ pañcaudumbarīr aparaśuvṛkṇāḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 11, 4.1 pūrvaval lepam avamṛjya prācīnāvītī svadhā pitṛbhyaḥ pitṝñ jinveti dakṣiṇena vediṃ bhūmyāṃ lepaṃ nimṛjya prajāṃ me yaccheti srucaṃ sādayitvā vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām iti hutvāpa upaspṛśyāntarvedi sruk /
ĀpŚS, 6, 14, 6.1 vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām apsu śraddhety apa ācamya yajamāno 'ntarvedi mārjayate 'nnādāḥ sthānnādo bhūyāsaṃ yaśaḥ stha yaśasvī bhūyāsaṃ śraddhā stha śraddhiṣīyeti //
ĀpŚS, 7, 2, 6.0 gulphadaghne vṛścej jānudaghne 'nakṣasaṅgaṃ vā //
ĀpŚS, 16, 10, 1.1 yad agne yāni kāni ceti pañcabhir audumbaram aparaśuvṛkṇam ukhya idhmam abhyādadhāti //
ĀpŚS, 18, 11, 10.6 ardham idhmasya vṛścati /
ĀpŚS, 18, 11, 10.7 ardhaṃ svayaṃvṛkṇam //
ĀpŚS, 19, 13, 21.1 atha hutvopaspṛśed vṛṣṭir asi vṛśca me pāpmānam iti //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 2, 5.2 yā svayampraśīrṇāśvatthī śākhā prācī vodīcī vā bhavati tasyai maitram pātraṃ karoti varuṇyā vā eṣā yā paraśuvṛkṇāthaiṣā maitrī yā svayampraśīrṇā tasmātsvayampraśīrṇāyai śākhāyai maitram pātraṃ karoti //
ŚBM, 6, 6, 3, 5.1 athāparaśuvṛkṇam ādadhāti /
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 3, 2.1 anuvṛśca madhyāt prati vṛścopariṣṭād vivṛśca paścāt prati śūra vṛśca /
ŚāṅkhĀ, 12, 3, 2.1 anuvṛśca madhyāt prati vṛścopariṣṭād vivṛśca paścāt prati śūra vṛśca /
Ṛgveda
ṚV, 1, 51, 7.2 tava vajraś cikite bāhvor hito vṛścā śatror ava viśvāni vṛṣṇyā //
ṚV, 1, 61, 10.1 asyed eva śavasā śuṣantaṃ vi vṛścad vajreṇa vṛtram indraḥ /
ṚV, 1, 130, 4.3 taṣṭeva vṛkṣaṃ vanino ni vṛścasi paraśveva ni vṛścasi //
ṚV, 1, 130, 4.3 taṣṭeva vṛkṣaṃ vanino ni vṛścasi paraśveva ni vṛścasi //
ṚV, 2, 19, 2.1 asya mandāno madhvo vajrahasto 'him indro arṇovṛtaṃ vi vṛścat /
ṚV, 3, 8, 7.1 ye vṛkṇāso adhi kṣami nimitāso yatasrucaḥ /
ṚV, 3, 30, 16.2 vṛścem adhastād vi rujā sahasva jahi rakṣo maghavan randhayasva //
ṚV, 3, 30, 17.1 ud vṛha rakṣaḥ sahamūlam indra vṛścā madhyam praty agraṃ śṛṇīhi /
ṚV, 3, 53, 22.1 paraśuṃ cid vi tapati śimbalaṃ cid vi vṛścati /
ṚV, 4, 17, 7.2 tvam prati pravata āśayānam ahiṃ vajreṇa maghavan vi vṛścaḥ //
ṚV, 6, 2, 9.2 dhāmā ha yat te ajara vanā vṛścanti śikvasaḥ //
ṚV, 6, 6, 1.2 vṛścadvanaṃ kṛṣṇayāmaṃ ruśantaṃ vītī hotāraṃ divyaṃ jigāti //
ṚV, 6, 8, 5.2 pavyeva rājann aghaśaṃsam ajara nīcā ni vṛśca vaninaṃ na tejasā //
ṚV, 7, 18, 17.2 ava sraktīr veśyāvṛścad indraḥ prāyacchad viśvā bhojanā sudāse //
ṚV, 8, 40, 6.1 api vṛśca purāṇavad vratater iva guṣpitam ojo dāsasya dambhaya /
ṚV, 9, 91, 4.2 vṛścopariṣṭāt tujatā vadhena ye anti dūrād upanāyam eṣām //
ṚV, 10, 28, 8.1 devāsa āyan paraśūṃr abibhran vanā vṛścanto abhi viḍbhir āyan /
ṚV, 10, 53, 9.2 śiśīte nūnam paraśuṃ svāyasaṃ yena vṛścād etaśo brahmaṇaspatiḥ //
ṚV, 10, 87, 5.2 pra parvāṇi jātavedaḥ śṛṇīhi kravyāt kraviṣṇur vi cinotu vṛkṇam //
ṚV, 10, 87, 10.2 tasyāgne pṛṣṭīr harasā śṛṇīhi tredhā mūlaṃ yātudhānasya vṛśca //
ṚV, 10, 87, 16.2 yo aghnyāyā bharati kṣīram agne teṣāṃ śīrṣāṇi harasāpi vṛśca //
ṚV, 10, 87, 18.1 viṣaṃ gavāṃ yātudhānāḥ pibantv ā vṛścantām aditaye durevāḥ /
ṚV, 10, 113, 4.2 avṛścad adrim ava asyadaḥ sṛjad astabhnān nākaṃ svapasyayā pṛthum //
ṚV, 10, 113, 6.2 vṛtraṃ yad ugro vy avṛścad ojasāpo bibhrataṃ tamasā parīvṛtam //
ṚV, 10, 116, 5.2 ugrāya te saho balaṃ dadāmi pratītyā śatrūn vigadeṣu vṛśca //
Ṛgvedakhilāni
ṚVKh, 1, 11, 2.1 vṛkṇaṃ śiro vṛṣaṇā yan makhasya śiro bhiṣajā samadhattam arvāk /
Mahābhārata
MBh, 3, 297, 35.3 kā caikā vṛścate yajñaṃ kāṃ yajño nātivartate //
MBh, 3, 297, 36.3 vāg ekā vṛścate yajñaṃ tāṃ yajño nātivartate //
Rāmāyaṇa
Rām, Ay, 106, 15.1 vṛkṇabhūmitalāṃ nimnāṃ vṛkṇapātraiḥ samāvṛtām /
Rām, Ay, 106, 15.1 vṛkṇabhūmitalāṃ nimnāṃ vṛkṇapātraiḥ samāvṛtām /
Bhāgavatapurāṇa
BhāgPur, 1, 17, 12.1 ko 'vṛścat tava pādāṃstrīn saurabheya catuṣpada /
BhāgPur, 3, 19, 15.1 vṛkṇe svaśūle bahudhāriṇā hareḥ pratyetya vistīrṇam uro vibhūtimat /
Rasaratnasamuccaya
RRS, 12, 74.2 tāluni vṛścayitvātha rasamenaṃ vinikṣipet //
Rājanighaṇṭu
RājNigh, Prabh, 157.1 ye vṛścanti nṛṇāṃ gadān gurutarān ākramya vīryāsinā ye sthitvāpi vane guṇena sarujāṃ svenāvanaṃ tanvate /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 7, 18.0 vṛṣṭir asi pāpmānaṃ me vṛśca vidyāsi vidya me pāpmānam ity ācāmati //
ŚāṅkhŚS, 4, 8, 4.1 vṛṣṭir asi pāpmanāṃ me vṛśca vidyāsi vidya me pāpmānam ity ācamya /