Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 6, 59.2 dṛṣṭvāṃśukaṃ kāñcanahaṃsacihnaṃ vanyaṃ sa dhīro 'bhicakāṅkṣa vāsaḥ //
Mahābhārata
MBh, 1, 32, 15.1 vṛṇīṣva ca varaṃ mattaḥ śeṣa yat te 'bhikāṅkṣitam /
MBh, 1, 36, 6.5 tapasyabhirato dhīmān na dārān abhyakāṅkṣata //
MBh, 1, 92, 4.3 karavāṇi kiṃ te kalyāṇi priyaṃ yat te 'bhikāṅkṣitam //
MBh, 2, 50, 26.1 janmavṛddhim ivārthānāṃ yo vṛddhim abhikāṅkṣate /
MBh, 2, 63, 27.2 varaṃ vṛṇīṣva pāñcāli matto yad abhikāṅkṣasi /
MBh, 3, 131, 16.2 tvadartham adya kriyatāṃ yad vānyad abhikāṅkṣase //
MBh, 3, 279, 14.1 abhiprāyastvayaṃ yo me pūrvam evābhikāṅkṣitaḥ /
MBh, 3, 286, 20.2 śaktim evābhikāṅkṣan vai vāsavaṃ pratyapālayat //
MBh, 5, 5, 2.1 etacca pūrvakāryaṃ naḥ sunītam abhikāṅkṣatām /
MBh, 5, 70, 69.1 sarvathā yatamānānām ayuddham abhikāṅkṣatām /
MBh, 5, 146, 14.1 nāhaṃ tvatto 'bhikāṅkṣiṣye vṛttyupāyaṃ janādhipa /
MBh, 6, 41, 35.1 vriyatāṃ ca varaḥ pārtha kim asmatto 'bhikāṅkṣasi /
MBh, 6, 41, 50.1 karavāṇi ca te kāmaṃ brūhi yat te 'bhikāṅkṣitam /
MBh, 6, 74, 35.2 na tatrāsīt pumān kaścid yo yoddhuṃ nābhikāṅkṣati //
MBh, 6, 75, 3.1 ayaṃ sa kālaḥ samprāpto varṣapūgābhikāṅkṣitaḥ /
MBh, 6, 116, 10.2 pānīyam abhikāṅkṣe 'haṃ rājñastān pratyabhāṣata //
MBh, 7, 168, 7.2 amarṣaṃ pṛṣṭhataḥ kṛtvā dharmam evābhikāṅkṣase //
MBh, 8, 29, 22.2 tasyārthasiddhim abhikāṅkṣamāṇas tam abhyeṣye yatra naikāntyam asti //
MBh, 9, 16, 36.2 sa dharmarājo nihatāśvasūte rathe tiṣṭhañ śaktim evābhikāṅkṣan //
MBh, 12, 17, 2.1 ebhiḥ pāpmabhir āviṣṭo rājyaṃ tvam abhikāṅkṣasi /
MBh, 12, 18, 13.2 tvadāśām abhikāṅkṣantyaḥ kṛpaṇāḥ phalahetukāḥ //
MBh, 12, 104, 7.3 na śatrur vivṛtaḥ kāryo vadham asyābhikāṅkṣatā //
MBh, 12, 199, 22.2 paraṃ naivābhikāṅkṣanti nirguṇatvād guṇārthinaḥ //
MBh, 12, 260, 24.2 svargam evābhikāṅkṣante na ca svargastv ṛte makham //
MBh, 12, 286, 10.1 gṛhasthānāṃ tu sarveṣāṃ vināśam abhikāṅkṣatām /
MBh, 12, 344, 9.2 brāhmaṇena yathāśaktyā svakāryam abhikāṅkṣatā //
MBh, 13, 12, 44.2 puruṣatvam atha strītvaṃ matto yad abhikāṅkṣasi //
MBh, 13, 14, 99.3 yena devād ṛte 'nyasmāt prasādaṃ nābhikāṅkṣasi //
MBh, 13, 69, 11.2 sā brāhmaṇāya me dattā pretyārtham abhikāṅkṣatā //
Rāmāyaṇa
Rām, Bā, 57, 22.1 tasya me paramārtasya prasādam abhikāṅkṣataḥ /
Rām, Bā, 72, 10.2 putrair naravaraśreṣṭha dātāram abhikāṅkṣate //
Rām, Ay, 4, 38.1 etac chrutvā tu kausalyā cirakālābhikāṅkṣitam /
Rām, Ay, 16, 19.1 tad brūhi vacanaṃ devi rājño yad abhikāṅkṣitam /
Rām, Ay, 43, 14.1 nātyartham abhikāṅkṣāmi mṛgayāṃ sarayūvane /
Rām, Yu, 17, 24.1 adīno roṣaṇaścaṇḍaḥ saṃgrāmam abhikāṅkṣati /
Rām, Yu, 17, 32.2 ghoraḥ śākhāmṛgendrāṇāṃ saṃgrāmam abhikāṅkṣatām //
Rām, Utt, 4, 15.1 prahetir dhārmikastatra na dārān so 'bhikāṅkṣati /
Rām, Utt, 10, 14.1 śīghraṃ varaya dharmajña varo yaste 'bhikāṅkṣitaḥ /
Rām, Utt, 86, 13.2 paśyantu sītāśapathaṃ yaścaivānyo 'bhikāṅkṣate //
Saundarānanda
SaundĀ, 6, 39.2 ikṣvākuvaṃśe hyabhikāṅkṣitāni dāyādyabhūtāni tapovanāni //
SaundĀ, 9, 15.1 yadā himārto jvalanaṃ niṣevate himaṃ nidāghābhihato 'bhikāṅkṣati /
SaundĀ, 13, 39.1 teṣāṃ hi satataṃ loke viṣayānabhikāṅkṣatām /
Daśakumāracarita
DKCar, 2, 8, 261.0 atratyāśca maulāḥ prakṛtayaḥ prathamameva rājasutābhyudayābhilāṣiṇya idānīṃ ca punarmayā dānamānādyāvarjanena viśvāsitā viśeṣeṇa rājaputramevābhikāṅkṣanti //
Matsyapurāṇa
MPur, 135, 82.1 mayasya śrutvā divi tārakākhyo vaco 'bhikāṅkṣankṣatajopamākṣaḥ /
MPur, 141, 69.2 parānnānyabhikāṅkṣantaḥ kālyamānā itastataḥ //
MPur, 173, 17.2 sphuraddantoṣṭhanayanaḥ saṅgrāmaṃ so'bhyakāṅkṣata //
Suśrutasaṃhitā
Su, Śār., 4, 54.2 na cānnamabhikāṅkṣeta glāniṃ tasya vinirdiśet //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.10 niṣkāmaṃ nāma kiṃcid anabhikāṅkṣya yathāvihitānuṣṭhānam iti /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 4.1 atrerapatyam abhikāṅkṣata āha tuṣṭo datto mayāham iti yadbhagavān sa dattaḥ /
Bhāratamañjarī
BhāMañj, 6, 468.1 bhīṣma saṃnyāsakālo 'yaṃ tavāsmadabhikāṅkṣitaḥ /
Kathāsaritsāgara
KSS, 3, 3, 79.2 nṛpaṃ vijñāpayāmāsa sa vaṇiksvābhikāṅkṣitam //
Skandapurāṇa
SkPur, 17, 8.3 sāmprataṃ nāsti piśitaṃ stokamapyabhikāṅkṣitam //
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 45.1 tadyathāpi nāma ajita kaścideva kulaputro vā kuladuhitā vā anuttarāṃ samyaksaṃbodhimabhikāṅkṣamāṇaḥ pañcasu pāramitāsvaṣṭau kalpakoṭīnayutaśatasahasrāṇi caret //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 77.1 pumāṃsamabhikāṅkṣantyo yadyekaḥ kāmayet striyaḥ /