Occurrences

Atharvaveda (Śaunaka)
Taittirīyāraṇyaka
Lalitavistara
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Saddharmapuṇḍarīkasūtra

Atharvaveda (Śaunaka)
AVŚ, 3, 9, 1.2 yathābhicakra devās tathāpa kṛṇutā punaḥ //
Taittirīyāraṇyaka
TĀ, 5, 11, 4.2 somo 'bhikīryamāṇaḥ /
Lalitavistara
LalVis, 7, 1.29 utkūlanikūlāśca pṛthivīpradeśāḥ samāḥ samavasthitāḥ sarvavīthīcatvaraśṛṅgāṭakarathyāntarāpaṇamukhāni ca pāṇitalamṛṣṭānīva puṣpābhikīrṇāni virocante sma /
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
Mahābhārata
MBh, 4, 18, 32.1 abhyakīryanta vṛndāni dāmagranthim udīkṣatām /
MBh, 13, 50, 14.2 gaṅgāyamunayor vāri jālair abhyakiraṃstataḥ //
Rāmāyaṇa
Rām, Ār, 25, 3.2 śarair abhyakirat sainyaṃ sarvataḥ sahadūṣaṇam //
Rām, Ār, 50, 15.2 padmapattrāṇi vaidehyā abhyakīryanta rāvaṇam //
Divyāvadāna
Divyāv, 2, 512.0 tataḥ sūrpārakarājñā sūrpārakanagaramapagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitaṃ candanavāripariṣiktaṃ nānāvidhasurabhidhūpaghaṭikāsamalaṃkṛtam āmuktapaṭṭadāmakalāpaṃ nānāpuṣpābhikīrṇaṃ ramaṇīyam //
Divyāv, 12, 214.1 chatradhvajapatākāgandhodakapariṣikto nānāpuṣpābhikīrṇo ramaṇīyaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 36.1 atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyarddhyopaviṣṭaḥ syāt //
SDhPS, 6, 7.1 taccāsya buddhakṣetraṃ śuddhaṃ bhaviṣyati śuci apagatapāṣāṇaśarkarakaṭhalyam apagataśvabhraprapātam apagatasyandanikāgūthoḍigallaṃ samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ vaiḍūryamayaṃ ratnavṛkṣapratimaṇḍitaṃ suvarṇasūtrāṣṭāpadanibaddhaṃ puṣpābhikīrṇam //
SDhPS, 6, 37.1 samaṃ ca tad buddhakṣetraṃ bhaviṣyati ramaṇīyaṃ sphaṭikamayaṃ ratnavṛkṣavicitritamapagataśvabhraprapātamapagatagūtholigallaṃ manojñaṃ puṣpābhikīrṇam //
SDhPS, 6, 81.1 pariśuddhaṃ cāsya tadbuddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ sudarśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ muktakusumābhikīrṇaṃ bahunaradevapratipūrṇamṛṣiśatasahasraniṣevitaṃ yaduta śrāvakaiśca bodhisattvaiśca //