Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 12, 22, 14.1 yat samudro abhyakrandat parjanyo vidyutā saha /
Atharvaveda (Śaunaka)
AVŚ, 5, 20, 2.1 siṃha ivāstānīd druvayo vibaddho 'bhikrandann ṛṣabho vāsitām iva /
AVŚ, 8, 7, 21.1 ujjihīdhve stanayaty abhikrandaty oṣadhīḥ /
AVŚ, 11, 4, 3.1 yat prāṇa stanayitnunābhikrandaty oṣadhīḥ /
AVŚ, 11, 4, 4.1 yat prāṇa ṛtāv āgate 'bhikrandaty oṣadhīḥ /
AVŚ, 11, 5, 12.1 abhikrandan stanayann aruṇaḥ śitiṅgo bṛhac chepo 'nu bhūmau jabhāra /
Kāṭhakasaṃhitā
KS, 13, 12, 15.0 asau vā āditya ime abhyakrandat //
Āpastambaśrautasūtra
ĀpŚS, 19, 25, 21.1 tam etena vāsasābhipinaṣṭy abhikrandeti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 19, 11.1 abhikranda vīᄆayasva garbham ādhehi sādhaya /
Ṛgveda
ṚV, 9, 86, 11.1 abhikrandan kalaśaṃ vājy arṣati patir divaḥ śatadhāro vicakṣaṇaḥ /
ṚV, 10, 21, 8.2 abhikrandan vṛṣāyase vi vo made garbhaṃ dadhāsi jāmiṣu vivakṣase //