Occurrences

Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa

Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 6.3 tasmān malodvāsasaṃ yaśasvinīm abhikramyopamantrayeta //
Jaiminīyabrāhmaṇa
JB, 1, 276, 9.0 tān yad anuṣṭubhānupratipadyante vāg vā anuṣṭub vāg u vai vācayitrī vācā vā āha prehi jayābhikrāma māpakramīr iti //
JB, 1, 276, 10.0 sa yathā vācā brūyāt prehi jayābhikrāma māpakramīr iti tādṛk tat //
Kauśikasūtra
KauśS, 1, 4, 15.0 yāṃ parāṃ parāṃ saṃhatāṃ juhoti sābhikramantī sa vasīyān yajamāno bhavati //
Kātyāyanaśrautasūtra
KātyŚS, 6, 8, 4.0 juhvā pṛṣadājyasyādāyopaniṣkramya pṛcchati śṛtaṃ haviḥ śamitā3r iti trir abhikrāmam //
Kāṭhakasaṃhitā
KS, 6, 5, 55.0 abhikrāmaṃ sāyaṃ hotavyam //
KS, 6, 5, 60.0 abhikrāmam eva hotavyam //
KS, 9, 1, 37.0 ajiram ṛddhim abhikrāmati //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 12, 31.0 abhikrāmantī vā ekāhutiḥ //
MS, 1, 4, 12, 33.0 yām abhikrāmaṃ juhoti sābhikrāmantī //
MS, 1, 4, 12, 33.0 yām abhikrāmaṃ juhoti sābhikrāmantī //
MS, 1, 4, 12, 36.0 yaṃ kāmayetābhitaraṃ vasīyāñ śreyānt syād iti tasyābhikrāmaṃ juhuyāt //
MS, 1, 7, 3, 32.0 tājag ṛddhim abhikrāmati //
Pañcaviṃśabrāhmaṇa
PB, 2, 1, 3.0 agrād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 1, 3.0 agrād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 6, 3.0 abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 6, 3.0 abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 6, 3.0 abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 7, 3.0 abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 7, 3.0 abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 12, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 15, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 15, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 3, 2, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 3, 5, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'grād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmādetayā stotavyam ṛddhyā eva //
PB, 3, 5, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'grād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmādetayā stotavyam ṛddhyā eva //
PB, 5, 8, 3.0 abhikrāntāpakrāntāni bhavanty abhikrāntāpakrāntaṃ vai vāco rūpam //
PB, 5, 8, 3.0 abhikrāntāpakrāntāni bhavanty abhikrāntāpakrāntaṃ vai vāco rūpam //
PB, 8, 8, 4.0 te 'gniṃ mukhaṃ kṛtvā sākam aśvenābhyakrāman yat sākam aśvenābhyakrāmaṃs tasmāt sākamaśvam //
PB, 8, 8, 4.0 te 'gniṃ mukhaṃ kṛtvā sākam aśvenābhyakrāman yat sākam aśvenābhyakrāmaṃs tasmāt sākamaśvam //
PB, 11, 11, 6.0 etena hy agra ukthāny adhyajayann etenābhyakrāman //
PB, 12, 4, 25.0 agnir vā etasya paśūn apakramayati yasya paśavo 'pakrāmanty agnir eva tasya paśūn abhikramayati yasya paśavo 'bhikrāmanti //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 29.0 śayānaṃ cedāsīna āsīnaṃ cettiṣṭhaṃstiṣṭhantaṃ cedabhikrāmann abhikrāmantaṃ cedabhidhāvan //
PārGS, 2, 5, 29.0 śayānaṃ cedāsīna āsīnaṃ cettiṣṭhaṃstiṣṭhantaṃ cedabhikrāmann abhikrāmantaṃ cedabhidhāvan //
PārGS, 3, 14, 8.0 aprāpya devatāḥ pratyavarohetsaṃprati brāhmaṇān madhye gā abhikramya pitṝn //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 15.4 grāmadvārasyaivāgrata āvaśyakāyābhikrāmet /
Āpastambadharmasūtra
ĀpDhS, 1, 29, 7.0 yo hiṃsārtham abhikrāntaṃ hanti manyur eva manyuṃ spṛśati na tasmin doṣa iti purāṇe //
Āpastambaśrautasūtra
ĀpŚS, 6, 10, 5.1 abhikrāmaṃ sāyaṃ juhoty avakrāmaṃ prātaḥ //
ĀpŚS, 6, 10, 6.1 ubhayatra vābhikrāmam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 6, 13.0 ṛṣabhaṃ mā samānām ity abhikrāman //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 4.2 avasthite 'nasi dakṣiṇāt pakṣād abhikramya rājānam abhimukho 'vatiṣṭhate //
Ṛgveda
ṚV, 1, 80, 5.2 abhikramyāva jighnate 'paḥ sarmāya codayann arcann anu svarājyam //
Carakasaṃhitā
Ca, Vim., 3, 21.2 ye 'tipravṛddhalobhakrodhamohamānās te durbalān avamatyātmasvajanaparopaghātāya śastreṇa parasparam abhikrāmanti parān vābhikrāmanti parair vābhikrāmyante //
Ca, Vim., 3, 21.2 ye 'tipravṛddhalobhakrodhamohamānās te durbalān avamatyātmasvajanaparopaghātāya śastreṇa parasparam abhikrāmanti parān vābhikrāmanti parair vābhikrāmyante //
Mahābhārata
MBh, 1, 58, 5.2 brāhmaṇān kṣatriyā rājan garbhārthinyo 'bhicakramuḥ //
MBh, 1, 114, 8.4 tataḥ kuntīm abhikramya śaśāsātīva bhārata /
MBh, 3, 96, 19.2 tam abhikramya sarve 'dya vayaṃ yācāmahe vasu //
MBh, 3, 155, 30.2 sudurgamāṃs te subahūn sukhenaivābhicakramuḥ //
MBh, 9, 43, 11.2 mamāyam iti tāḥ sarvāḥ putrārthinyo 'bhicakramuḥ //
MBh, 10, 10, 8.1 taṃ patantam abhikramya parijagrāha sātyakiḥ /
MBh, 12, 343, 7.1 tam abhikramya vidhinā praṣṭum arhasi kāṅkṣitam /
MBh, 12, 349, 2.1 tam abhikramya nāgendro matimān sa nareśvara /
MBh, 12, 349, 4.1 ābhimukhyād abhikramya snehāt pṛcchāmi te dvija /
Rāmāyaṇa
Rām, Bā, 10, 14.2 abhicakrāma taṃ deśaṃ yatra vai munipuṃgavaḥ //
Rām, Bā, 64, 30.2 svaṃ vāṭam abhicakrāma pūjyamāno maharṣibhiḥ //
Rām, Ay, 1, 3.2 gamanāyābhicakrāma śatrughnasahitas tadā //
Rām, Ay, 17, 9.2 abhicakrāma saṃhṛṣṭā kiśoraṃ vaḍabā yathā //
Rām, Ay, 29, 4.2 suyajñam abhicakrāma rāghavo 'gnim ivārcitam //
Rām, Ay, 34, 29.1 tāṃ prāñjalir abhikramya mātṛmadhye 'tisatkṛtām /
Rām, Ay, 51, 15.2 kakṣyāḥ saptābhicakrāma mahājanasamākulāḥ //
Rām, Ay, 78, 9.2 abhicakrāma bharataṃ niṣādādhipatir guhaḥ //
Rām, Ay, 96, 1.2 abhicakrāma taṃ deśaṃ rāmadarśanatarṣitaḥ //
Rām, Ay, 109, 17.2 tām atripatnīṃ dharmajñām abhicakrāma maithilī //
Rām, Ār, 4, 16.2 abhicakrāma kākutsthaḥ śarabhaṅgāśramaṃ prati //
Rām, Ār, 44, 2.2 abhicakrāma vaidehīṃ parivrājakarūpadhṛk //
Rām, Ki, 30, 2.2 na bhakṣyate vānararājyalakṣmīṃ tathā hi nābhikramate 'sya buddhiḥ //
Rām, Ki, 63, 3.1 abhikramya tu taṃ deśaṃ dadṛśur bhīmavikramāḥ /
Rām, Su, 2, 7.2 abhicakrāma tejasvī hanumān plavagarṣabhaḥ //
Rām, Su, 22, 10.1 tām abhikramya saṃrabdhā vepamānāṃ samantataḥ /
Rām, Su, 60, 22.2 abhyakrāmanta te vīrāḥ pālāstatra sahasraśaḥ //
Rām, Yu, 23, 33.2 abhicakrāma bhartāram anīkasthaḥ kṛtāñjaliḥ //
Rām, Yu, 43, 25.2 vidārayantyabhikramya śastrāṇyācchidya vīryataḥ //
Rām, Yu, 57, 79.2 narāntakam abhikramya vāliputro 'bravīd vacaḥ //
Rām, Yu, 76, 8.1 so 'bhicakrāma saumitriṃ roṣāt saṃraktalocanaḥ /
Rām, Yu, 79, 4.1 tato rāmam abhikramya saumitrir abhivādya ca /
Rām, Yu, 116, 19.2 yojayitvābhicakrāma rathaṃ sarvāṅgaśobhanam //
Rām, Utt, 91, 2.2 tvaramāṇo 'bhicakrāma gandharvān devarūpiṇaḥ //
Liṅgapurāṇa
LiPur, 1, 22, 23.2 athaikādaśa te rudrā rudanto 'bhyakramaṃs tathā //