Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Āyurvedadīpikā
Śukasaptati
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 10, 1, 9.1 yo maryā abhigacchāt striyaṃ kastūpastūpinīm /
Atharvaveda (Śaunaka)
AVŚ, 16, 7, 9.0 yad ado ado abhyagacchaṃ yad doṣā yat pūrvāṃ rātrim //
AVŚ, 16, 7, 11.0 yad aharahar abhigacchāmi tasmād enam avadaye //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 11.2 tāṃs te pretyābhigacchaty avidvāṃso 'budhā janāḥ //
Gautamadharmasūtra
GautDhS, 1, 6, 2.1 abhigamya tu viproṣya //
Jaiminīyabrāhmaṇa
JB, 1, 2, 6.0 tad yadā vai mana utkrāmati yadā prāṇo yadā cakṣur yadā śrotraṃ yadā vāg etān evāgnīn abhigacchati //
JB, 1, 234, 1.0 puraś cakraṃ patho bile taṃ cakram abhivartate yo 'sampannena yajate 'pāko yajñena devair yad dadāti tad evāsya na lokam abhigacchatīti //
Kāṭhakasaṃhitā
KS, 21, 7, 22.0 tasmād etaṃ vasantā ca prāvṛṣi cābhigacchati //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 13, 11.0 tām apṛcchat kim abhyagann iti //
MS, 1, 6, 13, 18.0 tām apṛcchat kim abhyagann iti //
MS, 1, 6, 13, 27.0 tām apṛcchat kim abhyagann iti //
MS, 2, 2, 7, 4.0 na khalu vai kiṃ cana vāyunānabhigatam asti //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 12.2 tadvijñānārthaṃ sa gurum evābhigacchet samitpāṇiḥ śrotriyaṃ brahmaṇiṣṭham //
Mānavagṛhyasūtra
MānGS, 2, 11, 18.1 samudraṃ vaḥ prahiṇomi svāṃ yonim abhigacchata /
Pañcaviṃśabrāhmaṇa
PB, 11, 1, 3.0 manas tat pūrvaṃ vāco yujyate mano hi pūrvaṃ vāco yaddhi manasābhigacchati tad vācā vadati //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 14.1 ninayannabhimantrayate samudraṃ vaḥ prahiṇomi svāṃ yonim abhigacchata /
Taittirīyasaṃhitā
TS, 5, 1, 3, 19.1 manasā hi puruṣo yajñam abhigacchati //
TS, 5, 1, 3, 28.1 tasmād yat puruṣo manasābhigacchati tad vācā vadati //
TS, 6, 1, 2, 13.0 medhayā hi manasā puruṣo yajñam abhigacchati //
TS, 6, 1, 4, 15.0 manasā hi puruṣo yajñam abhigacchati //
TS, 6, 1, 7, 35.0 yaddhi manasābhigacchati tat karoti //
TS, 6, 3, 10, 4.2 hṛdayasyāgre 'vadyaty atha jihvāyā atha vakṣaso yad vai hṛdayenābhigacchati taj jihvayā vadati yaj jihvayā vadati tad uraso 'dhi nirvadati /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 2.0 śuṣke tayaiva gṛhṇīyādidamāpaḥ pravahatetyabhigamya hiraṇyaśṛṅgamiti jalaṃ praṇamya samṛdodakenāpaḥ punātvityabhyukṣyedamāpaḥ śivā ity apo vigāhya susnāti //
Vaitānasūtra
VaitS, 6, 2, 23.1 bhug ity abhigata ity ājijñāsenyās tisraḥ //
Vasiṣṭhadharmasūtra
VasDhS, 21, 1.1 śūdraś ced brāhmaṇīm abhigacched vīraṇair veṣṭayitvā śūdram agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ kṛṣṇakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 2.1 vaiśyaś ced brāhmaṇīm abhigacchellohitadarbhair veṣṭayitvā vaiśyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ gaurakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 3.1 rājanyaś ced brāhmaṇīm abhigaccheccharapatrair veṣṭayitvā rājanyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ śvetakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 16.1 brāhmaṇaś ced aprekṣāpūrvaṃ brāhmaṇadārān abhigacched anivṛttadharmakarmaṇaḥ kṛcchro nivṛttadharmakarmaṇo 'tikṛcchraḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 21.1 samudraṃ vaḥ prahiṇomi svāṃ yonim abhigacchata /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 5, 9.2 ahameva tvacchreyo 'smi na vai mayā tvaṃ kiṃ canānabhigataṃ vadasi sā yanmama tvaṃ kṛtānukarānuvartmāsy ahameva tvacchreyo 'smīti //
ŚBM, 3, 1, 4, 7.2 medhayā vai manasābhigacchati yajeyeti tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 13.2 medhayā vai manasābhigacchati yajeyeti te asyaite ātmandevate ādhīte bhavato medhā ca manaśca //
ŚBM, 3, 8, 3, 35.2 tena diśo vyāghārayati diśaḥ pradiśa ādiśo vidiśa uddiśo digbhyaḥ svāheti raso vai vasāhomaḥ sarvāsv evaitad dikṣu rasaṃ dadhāti tasmādayaṃ diśi diśi raso 'bhigamyate //
ŚBM, 4, 6, 7, 19.7 no hy anabhigatam mananā vāg vadati //
Ṛgveda
ṚV, 10, 146, 5.1 na vā araṇyānir hanty anyaś cen nābhigacchati /
Arthaśāstra
ArthaŚ, 1, 11, 17.1 samedhāśāstibhiścābhigatānām aṅgavidyayā śiṣyasaṃjñābhiśca karmāṇyabhijane avasitānyādiśet alpalābham agnidāhaṃ corabhayaṃ dūṣyavadhaṃ tuṣṭidānaṃ videśapravṛttijñānam idam adya śvo vā bhaviṣyati idaṃ vā rājā kariṣyati iti //
ArthaŚ, 1, 12, 4.1 parivrājikā vṛttikāmā daridrā vidhavā pragalbhā brāhmaṇyantaḥpure kṛtasatkārā mahāmātrakulānyabhigacchet //
ArthaŚ, 1, 20, 23.2 nirgacched abhigacched vā mudrāsaṃkrāntabhūmikam //
ArthaŚ, 2, 13, 31.1 abhigacchann ucchedyaḥ //
Buddhacarita
BCar, 2, 40.1 āśāvate cābhigatāya sadyo deyāmbubhis tarṣam acechidiṣṭa /
BCar, 3, 6.2 prāsādapṛṣṭhādavatīrya kāle kṛtābhyanujño nṛpamabhyagacchat //
BCar, 4, 2.1 abhigamya ca tāstasmai vismayotphullalocanāḥ /
BCar, 5, 27.1 mṛgarājagatistato 'bhyagacchannṛpatiṃ mantrigaṇairupāsyamānam /
BCar, 8, 7.2 nirvāyamāṇāviva tāvubhau puraṃ śanairapasnātamivābhijagmatuḥ //
BCar, 13, 7.2 so 'śvatthamūlaṃ sasuto 'bhyagacchadasvāsthyakārī manasaḥ prajānām //
Carakasaṃhitā
Ca, Sū., 1, 21.1 so 'bhigamya jayāśīrbhirabhinandya sureśvaram /
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Vim., 5, 3.2 sarve hi bhāvāḥ puruṣe nāntareṇa srotāṃsyabhinirvartante kṣayaṃ vāpyabhigacchanti /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Lalitavistara
LalVis, 12, 74.2 tadā nandaścānandaśca bodhisattvamabhigatau sālambhāya /
Mahābhārata
MBh, 1, 1, 3.1 samāsīnān abhyagacchad brahmarṣīn saṃśitavratān /
MBh, 1, 2, 115.3 indraḥ śyenaḥ kapoto 'gnir bhūtvā yajñe 'bhijagmatuḥ //
MBh, 1, 3, 13.1 tasya taṃ putram abhigamya janamejayaḥ pārikṣitaḥ paurohityāya vavre //
MBh, 1, 17, 30.1 tato 'mṛtaṃ sunihitam eva cakrire surāḥ parāṃ mudam abhigamya puṣkalām /
MBh, 1, 20, 15.30 evaṃ kṛtamatiḥ sūryo hyastam abhyagamad girim /
MBh, 1, 38, 15.1 so 'bhigamya tataḥ śīghraṃ narendraṃ kuruvardhanam /
MBh, 1, 51, 10.1 tasyottarīye nihitaḥ sa nāgo bhayodvignaḥ śarma naivābhyagacchat /
MBh, 1, 53, 17.2 abhigamyopasaṃgṛhya yathāvṛttaṃ nyavedayat //
MBh, 1, 55, 21.27 śrutvā caivābhyagacchanta gatvā caivālabhanta tām //
MBh, 1, 58, 9.1 abhyagacchann ṛtau nārīṃ na kāmān nānṛtau tathā /
MBh, 1, 67, 27.2 abhyagacchaḥ patiṃ yaṃ tvaṃ bhajamānaṃ śakuntale //
MBh, 1, 78, 2.1 abhigamya ca śarmiṣṭhāṃ devayānyabravīd idam /
MBh, 1, 89, 36.2 athābhyagacchad bharatān vasiṣṭho bhagavān ṛṣiḥ //
MBh, 1, 90, 25.1 nivṛtte ca satre sarasvatyabhigamya taṃ bhartāraṃ varayāmāsa /
MBh, 1, 92, 32.8 vasūnāṃ samayaṃ smṛtvā abhyagacchad aninditā //
MBh, 1, 94, 65.1 abhyagacchat tadaivāśu vṛddhāmātyaṃ pitur hitam /
MBh, 1, 94, 67.2 abhigamya dāśarājānaṃ kanyāṃ vavre pituḥ svayam //
MBh, 1, 96, 50.2 cintām abhyagamad vīro yuktāṃ tasyaiva karmaṇaḥ /
MBh, 1, 96, 53.115 iṣīkaṃ brāhmaṇaṃ bhītā sābhyagacchat tapasvinam /
MBh, 1, 98, 17.29 abhigamya paraṃ nārī patiṣyati na saṃśayaḥ /
MBh, 1, 99, 44.5 tato 'bhigamya sā devī snuṣāṃ rahasi saṃgatām /
MBh, 1, 116, 26.1 māṃ cābhigamya kṣīṇo 'yaṃ kāmād bharatasattamaḥ /
MBh, 1, 120, 7.1 sābhigamyāśramapadaṃ ramaṇīyaṃ śaradvataḥ /
MBh, 1, 122, 46.2 abhijagmustato droṇam astrārthe dvijasattamam /
MBh, 1, 123, 31.2 abhigamyopasaṃgṛhya jagāma śirasā mahīm //
MBh, 1, 123, 40.2 duryodhanaśca bhīmaśca kurūṇām abhyagacchatām //
MBh, 1, 128, 4.1 tato 'bhijagmuḥ pāñcālān nighnantaste nararṣabhāḥ /
MBh, 1, 134, 2.2 abhijagmur naraśreṣṭhāñ śrutvaiva parayā mudā //
MBh, 1, 144, 12.3 ekacakrām abhigataḥ kuntīm āśvāsayat prabhuḥ /
MBh, 1, 151, 1.32 abhyagacchat susaṃhṛṣṭaḥ sa tatra manujair vṛtaḥ /
MBh, 1, 152, 19.8 vismayād abhyagacchanta bhīmaṃ bhīmaparākramam /
MBh, 1, 169, 14.2 yāciṣṇavo 'bhijagmustāṃstāta bhārgavasattamān //
MBh, 1, 178, 17.16 tata utthāya rājā sa svarāṣṭrāṇyabhijagmivān /
MBh, 1, 183, 4.1 tato 'bravīd vāsudevo 'bhigamya kuntīsutaṃ dharmabhṛtāṃ variṣṭham /
MBh, 1, 189, 46.11 vīryaṃ varaṃ jñānarūpe nāsatyāvabhijagmatuḥ /
MBh, 1, 192, 7.221 yādavaiḥ saha sarvaiśca pāṇḍavān abhijagmatuḥ /
MBh, 1, 200, 9.13 dharmeṇābhigataḥ sarvair devadānavamānavaiḥ /
MBh, 1, 201, 16.1 tataḥ pitāmahaḥ sākṣād abhigamya mahāsurau /
MBh, 1, 203, 2.1 te 'bhijagmur jitakrodhā jitātmāno jitendriyāḥ /
MBh, 1, 203, 6.1 tato 'bhigamya sahitāḥ sarva eva maharṣayaḥ /
MBh, 1, 204, 6.2 puṣpitāgreṣu śāleṣu vihāram abhijagmatuḥ //
MBh, 1, 207, 14.3 abhigamya mahābāhur abhyagacchan mahīpatim /
MBh, 1, 207, 14.3 abhigamya mahābāhur abhyagacchan mahīpatim /
MBh, 1, 207, 16.2 abhigamya ca rājānaṃ jñāpayat svaṃ prayojanam /
MBh, 1, 208, 1.3 abhyagacchat supuṇyāni śobhitāni tapasvibhiḥ //
MBh, 1, 208, 19.2 yaugapadyena taṃ vipram abhyagacchāma bhārata //
MBh, 1, 210, 4.1 tato 'bhyagacchat kaunteyam ajñāto nāma mādhavaḥ /
MBh, 1, 210, 8.2 mahīdharaṃ raivatakaṃ vāsāyaivābhijagmatuḥ //
MBh, 1, 210, 11.2 satkṛtaṃ śayanaṃ divyam abhyagacchan mahādyutiḥ /
MBh, 1, 210, 15.5 rathena kāñcanāṅgena dvārakām abhijagmivān //
MBh, 1, 212, 1.446 abhigamya naravyāghraṃ prahṛṣṭaḥ pariṣasvaje /
MBh, 1, 213, 14.1 abhigamya sa rājānaṃ vinayena samāhitaḥ /
MBh, 1, 213, 14.2 abhyarcya brāhmaṇān pārtho draupadīm abhijagmivān //
MBh, 1, 213, 19.1 tato 'bhigamya tvaritā pūrṇendusadṛśānanā /
MBh, 1, 213, 39.5 harṣād abhigatau dṛṣṭvā saṃkarṣaṇajanārdanau /
MBh, 1, 214, 29.2 abhyagacchat tadā vipro vāsudevadhanaṃjayau /
MBh, 1, 220, 16.1 sa cintayann abhyagacchad bahulaprasavān khagān /
MBh, 1, 224, 20.1 tato 'bhyagacchat sahasā mandapālo 'pi bhārata /
MBh, 2, 2, 9.1 bhrātṝn abhyagamad dhīmān pārthena sahito balī /
MBh, 2, 12, 31.2 indraprasthagataṃ pārtham abhyagacchajjanārdanaḥ //
MBh, 2, 16, 44.2 nirāśe putralābhāya sahasaivābhyagacchatām //
MBh, 2, 24, 13.2 abhyagacchanmahātejāḥ pauravaṃ puruṣarṣabhaḥ //
MBh, 2, 33, 24.1 etān arhān abhigatān āhuḥ saṃvatsaroṣitān /
MBh, 2, 40, 11.2 dharaṇyāṃ pārthivāḥ sarve abhyagacchan didṛkṣavaḥ //
MBh, 2, 42, 35.2 samastaṃ pārthivaṃ kṣatram abhigamyedam abravīt //
MBh, 2, 42, 50.2 abhigamyābravīt prītaḥ pṛthāṃ pṛthuyaśā hariḥ //
MBh, 2, 45, 51.1 so 'bhigamya mahātmānaṃ bhrātā bhrātaram agrajam /
MBh, 2, 45, 58.2 āpageyaṃ mahāprājñam abhyagacchat suduḥkhitaḥ //
MBh, 2, 47, 20.1 na pārayāmyabhigatān vividhān dvāri vāritān /
MBh, 2, 48, 32.3 prītyā ca bahumānācca abhyagacchan yudhiṣṭhiram //
MBh, 2, 49, 12.1 abhijagmur mahātmānaṃ mantravad bhūridakṣiṇam /
MBh, 2, 52, 3.2 abhyagacchata dharmātmā dharmaputraṃ yudhiṣṭhiram //
MBh, 2, 66, 6.2 abhigamya tvarāyuktāḥ ślakṣṇaṃ vacanam abruvan //
MBh, 3, 13, 42.2 abhigamyābravīt kṛṣṇā śaraṇyaṃ śaraṇaiṣiṇī //
MBh, 3, 13, 85.2 abhyagacchan mahāraṇyaṃ hiḍimbavanam antikāt //
MBh, 3, 13, 86.2 suptāṃś cainān abhyagacchaddhiḍimbā nāma rākṣasī //
MBh, 3, 37, 21.1 so 'bhigamya yathānyāyaṃ pāṇḍavaiḥ pratipūjitaḥ /
MBh, 3, 37, 28.1 astrahetor mahendraṃ ca rudraṃ caivābhigacchatu /
MBh, 3, 40, 40.2 yuddhasyāntam abhīpsan vai vegenābhijagāma tam //
MBh, 3, 44, 19.1 tato 'bhigamya kaunteyaḥ śirasābhyanamad balī /
MBh, 3, 50, 6.2 tam abhyagacchad brahmarṣir damano nāma bhārata //
MBh, 3, 51, 9.2 abhijagmus tadā bhīmaṃ rājāno bhīmaśāsanāt //
MBh, 3, 51, 25.2 abhyagacchad adīnātmā damayantīm anuvrataḥ //
MBh, 3, 61, 40.1 praṇame tvābhigamyāhaṃ rājaputrīṃ nibodha mām /
MBh, 3, 71, 12.2 nābhigacchati rājendro vinaśiṣyāmyasaṃśayam //
MBh, 3, 75, 3.2 abhyagacchat kosalāyām ṛtuparṇaniveśane //
MBh, 3, 80, 39.1 anupoṣya trirātrāṇi tīrthāny anabhigamya ca /
MBh, 3, 80, 52.1 kārttikyāṃ tu viśeṣeṇa yo 'bhigaccheta puṣkaram /
MBh, 3, 80, 70.1 tatrābhigamya ceśānaṃ gosahasraphalaṃ labhet /
MBh, 3, 80, 108.2 abhigamya mahādevam aśvamedhaphalaṃ labhet //
MBh, 3, 80, 131.2 abhigacchanti rājendra caitraśuklacaturdaśīm //
MBh, 3, 81, 4.2 brahmakṣetraṃ mahāpuṇyam abhigacchanti bhārata //
MBh, 3, 81, 19.2 tāṃ cābhigamya rājendra puṇyāṃllokān avāpnuyāt //
MBh, 3, 81, 60.1 brahmāṇam abhigamyātha śuciḥ prayatamānasaḥ /
MBh, 3, 81, 62.2 kṛṣṇapakṣe caturdaśyām abhigamya vṛṣadhvajam /
MBh, 3, 81, 82.2 abhigamya sthalīṃ tasya gosahasraphalaṃ labhet //
MBh, 3, 81, 126.2 vede ca niyataṃ rājan abhigacchet pṛthūdakam //
MBh, 3, 81, 147.2 abhigamya ca tāṃ devīṃ na durgatim avāpnuyāt //
MBh, 3, 81, 148.2 abhigamya mahādevaṃ mucyate sarvakilbiṣaiḥ //
MBh, 3, 81, 149.1 nārāyaṇaṃ cābhigamya padmanābham ariṃdamam /
MBh, 3, 82, 9.2 abhigamya naraśreṣṭha svargaloke mahīyate //
MBh, 3, 82, 19.1 tatrābhigamya rājendra pūjayitvā vṛṣadhvajam /
MBh, 3, 82, 79.2 snāyīta bhasmanā tatra abhigamya vṛṣadhvajam //
MBh, 3, 82, 83.2 tatrābhigamya mucyeta puruṣo yonisaṃkarāt //
MBh, 3, 82, 87.3 abhigamya tatas tatra vājimedhaphalaṃ labhet //
MBh, 3, 82, 93.3 abhigamya śriyaṃ rājan vindate śriyam uttamām //
MBh, 3, 82, 107.1 abhigamya trilokeśaṃ varadaṃ viṣṇum avyayam /
MBh, 3, 82, 109.1 abhigamya mahādevaṃ varadaṃ viṣṇum avyayam /
MBh, 3, 82, 126.1 kumāram abhigatvā ca vīrāśramanivāsinam /
MBh, 3, 82, 142.2 daṇḍārkam abhigamyaiva gosahasraphalaṃ labhet //
MBh, 3, 83, 59.2 abhigamya mahādevaṃ virājati yathā śaśī //
MBh, 3, 83, 64.1 abhigamya mahādevam abhyarcya ca narādhipa /
MBh, 3, 90, 20.1 dhṛtarāṣṭraṃ mahārājam abhigacchantu caiva te /
MBh, 3, 91, 1.3 abhigamya tadā rājann idaṃ vacanam abruvan //
MBh, 3, 92, 13.2 abhyagacchan dharmaśīlāḥ puṇyānyāyatanāni ca //
MBh, 3, 95, 1.3 tadābhigamya provāca vaidarbhaṃ pṛthivīpatim //
MBh, 3, 95, 5.2 lopāmudrābhigamyedaṃ kāle vacanam abravīt //
MBh, 3, 96, 13.2 abhigamya mahārāja viṣayānte savāhanaḥ //
MBh, 3, 101, 13.1 te 'bhigamya mahātmānaṃ maitrāvaruṇim acyutam /
MBh, 3, 102, 7.1 athābhijagmur munim āśramasthaṃ tapasvinaṃ dharmabhṛtāṃ variṣṭham /
MBh, 3, 102, 10.3 so 'bhigamyābravīd vindhyaṃ sadāraḥ samupasthitaḥ //
MBh, 3, 102, 11.2 dakṣiṇām abhigantāsmi diśaṃ kāryeṇa kenacit //
MBh, 3, 102, 21.1 tato 'bhyagacchan sahitāḥ samudraṃ bhīmanisvanam /
MBh, 3, 109, 11.1 nandām abhigatān devān purā rājann iti śrutiḥ /
MBh, 3, 130, 18.2 abhyagacchata rājānaṃ jñātum agniś ca bhārata //
MBh, 3, 130, 19.2 indraḥ śyenaḥ kapoto 'gnir bhūtvā yajñe 'bhijagmatuḥ //
MBh, 3, 132, 13.1 uktas tvevaṃ bhāryayā vai kahoḍo vittasyārthe janakam athābhyagacchat /
MBh, 3, 145, 31.1 so 'bhyagacchan mahātejās tān ṛṣīn niyataḥ śuciḥ /
MBh, 3, 145, 32.2 abhyagacchanta suprītāḥ sarva eva maharṣayaḥ /
MBh, 3, 146, 43.1 tam abhyagacchad vegena kṣobhayiṣyan mahābalaḥ /
MBh, 3, 155, 3.1 samāś catasro 'bhigatāḥ śivena caratāṃ vane /
MBh, 3, 161, 2.2 saṃprīyamāṇā bahavo 'bhijagmur gandharvasaṃghāśca maharṣayaśca //
MBh, 3, 174, 22.1 samīkṣya tān dvaitavane niviṣṭān nivāsinas tatra tato 'bhijagmuḥ /
MBh, 3, 190, 32.1 tato maṇḍūkarāṭ tāpasaveṣadhārī rājānam abhyagacchat //
MBh, 3, 190, 59.1 tacchrutvā vacanam apriyaṃ vāmadevaḥ krodhaparītātmā svayam eva rājānam abhigamyāśvārtham abhyacodayat /
MBh, 3, 191, 16.1 etacchrutvā sa kacchapastasmāt sarasa utthāyābhyagacchad yatra tiṣṭhāmo vayaṃ tasya sarasastīre //
MBh, 3, 194, 27.1 putratvam abhigacchāva tava caiva sulocana /
MBh, 3, 213, 37.3 tatrābhyagacchad devendro yatra devarṣayo 'bhavan /
MBh, 3, 215, 16.1 sarvās tvadyābhigacchantu skandaṃ lokasya mātaraḥ /
MBh, 3, 220, 8.2 abhigaccha mahādevaṃ pitaraṃ tripurārdanam //
MBh, 3, 225, 4.1 tataḥ kadācit kuśalaḥ kathāsu vipro 'bhyagacchad bhuvi kauraveyān /
MBh, 3, 225, 4.2 sa taiḥ sametyātha yadṛcchayaiva vaicitravīryaṃ nṛpam abhyagacchat //
MBh, 3, 232, 1.2 asmān abhigatāṃs tāta bhayārtāñśaraṇaiṣiṇaḥ /
MBh, 3, 235, 11.2 te sarva eva rājānam abhijagmur yudhiṣṭhiram /
MBh, 3, 235, 11.3 abhigamya ca tat sarvaṃ śaśaṃsus tasya duṣkṛtam //
MBh, 3, 238, 33.2 abhigamya vyathāviṣṭaḥ karṇas tau pratyabhāṣata //
MBh, 3, 246, 13.1 abhigamyātha taṃ vipram uvāca munisattamaḥ /
MBh, 3, 256, 14.2 abhyetyāśramamadhyastham abhyagacchad yudhiṣṭhiram //
MBh, 3, 261, 16.2 kaikeyīm abhigamyedaṃ kāle vacanam abravīt //
MBh, 3, 261, 54.1 tam atītyātha gokarṇam abhyagacchad daśānanaḥ /
MBh, 3, 261, 55.1 tatrābhyagacchan mārīcaṃ pūrvāmātyaṃ daśānanaḥ /
MBh, 3, 263, 39.2 sugrīvam abhigacchasva sa te sāhyaṃ kariṣyati //
MBh, 3, 264, 6.1 abhigacchāva sugrīvaṃ śailasthaṃ haripuṃgavam /
MBh, 3, 264, 11.1 tena sambhāṣya pūrvaṃ tau sugrīvam abhijagmatuḥ /
MBh, 3, 264, 51.1 na tvanyam abhigaccheyaṃ pumāṃsaṃ rāghavād ṛte /
MBh, 3, 266, 21.2 abhigamyodayaṃ tasya kāryasya pratyavedayat //
MBh, 3, 266, 25.2 sugrīvam abhigamyedaṃ tvaritā vākyam abruvan //
MBh, 3, 266, 30.2 abhijagmur harīndraṃ taṃ rāmalakṣmaṇasaṃnidhau //
MBh, 3, 266, 59.2 upasṛtyābruvaṃ cāryām abhigamya rahogatām //
MBh, 3, 269, 1.3 abhijagmur gaṇān eke piśācakṣudrarakṣasām //
MBh, 3, 277, 28.1 athopoṣya śiraḥsnātā daivatānyabhigamya sā /
MBh, 3, 277, 40.2 vanāni kramaśas tāta sarvāṇyevābhyagacchata //
MBh, 3, 278, 2.1 tato 'bhigamya tīrthāni sarvāṇyevāśramāṃstathā /
MBh, 3, 279, 10.3 na madvidhe yujyati vākyam īdṛśaṃ viniścayenābhigato 'smi te nṛpa //
MBh, 3, 280, 23.2 sābhigamyābravīcchvaśrūṃ śvaśuraṃ ca mahāvratā /
MBh, 3, 281, 3.1 so 'bhigamya priyāṃ bhāryām uvāca śramapīḍitaḥ /
MBh, 4, 13, 5.1 sa tu kāmāgnisaṃtaptaḥ sudeṣṇām abhigamya vai /
MBh, 4, 61, 3.2 duryodhanaṃ dakṣiṇato 'bhyagacchat pārthaṃ nṛvīro yudhi hemamālī //
MBh, 5, 1, 1.3 viśramya catvāryuṣasaḥ pratītāḥ sabhāṃ virāṭasya tato 'bhijagmuḥ //
MBh, 5, 3, 7.2 abhigamya jayeyuste tat teṣāṃ dharmato bhavet //
MBh, 5, 7, 11.1 ahaṃ cābhigataḥ pūrvaṃ tvām adya madhusūdana /
MBh, 5, 7, 11.2 pūrvaṃ cābhigataṃ santo bhajante pūrvasāriṇaḥ //
MBh, 5, 7, 13.2 bhavān abhigataḥ pūrvam atra me nāsti saṃśayaḥ /
MBh, 5, 9, 16.1 viceruḥ saṃpraharṣaṃ ca nābhyagacchanmahātapāḥ /
MBh, 5, 12, 31.2 abhyagacchata savrīḍā nahuṣaṃ ghoradarśanam //
MBh, 5, 30, 22.2 yaṃ yam eṣāṃ yena yenābhigaccher anāmayaṃ madvacanena vācyaḥ //
MBh, 5, 82, 26.1 te 'bhigamya mahātmānaṃ hṛṣīkeśam ariṃdamam /
MBh, 5, 87, 12.2 vaicitravīryaṃ rājānam abhyagacchad ariṃdamaḥ //
MBh, 5, 87, 23.1 viduraḥ sarvakalyāṇair abhigamya janārdanam /
MBh, 5, 88, 1.3 pitṛṣvasāraṃ govindaḥ so 'bhyagacchad ariṃdamaḥ //
MBh, 5, 88, 82.1 duryodhano bhīmasenam abhyagacchanmanasvinam /
MBh, 5, 89, 1.3 duryodhanagṛhaṃ śaurir abhyagacchad ariṃdamaḥ //
MBh, 5, 89, 35.1 tam abhyagacchad droṇaśca kṛpo bhīṣmo 'tha bāhlikaḥ /
MBh, 5, 89, 36.1 te 'bhigamyābruvaṃstatra kuravo madhusūdanam /
MBh, 5, 94, 18.3 abhigamyopasaṃgṛhya paryapṛcchad anāmayam //
MBh, 5, 102, 11.1 abhigamya svayaṃ kanyām ayaṃ dātuṃ samudyataḥ /
MBh, 5, 102, 20.1 sumukhaśca mayā sārdhaṃ deveśam abhigacchatu /
MBh, 5, 104, 8.2 abhyagacchat svayaṃ bhūtvā vasiṣṭho bhagavān ṛṣiḥ //
MBh, 5, 112, 6.2 abhigacchāvahe taṃ vai tasyāsti vibhavo bhuvi //
MBh, 5, 113, 8.2 abhigamya hatāśo hi nivṛtto dahate kulam //
MBh, 5, 142, 1.3 abhigamya pṛthāṃ kṣattā śanaiḥ śocann ivābravīt //
MBh, 5, 154, 17.1 vṛṣṇimukhyair abhigatair vyāghrair iva balotkaṭaiḥ /
MBh, 5, 155, 35.1 tathaiva cābhigamyainam uvāca sa narādhipaḥ /
MBh, 5, 171, 1.3 abhigamyopasaṃgṛhya dāśeyīm idam abruvam //
MBh, 5, 176, 23.2 tataḥ sābhyagamad rāmaṃ jvalantam iva pāvakam //
MBh, 5, 177, 23.1 abhyagacchat tato rāmaḥ saha tair brāhmaṇarṣabhaiḥ /
MBh, 5, 178, 2.2 abhyagacchaṃ javenāśu prītyā tejonidhiṃ prabhum //
MBh, 5, 178, 4.1 sa mām abhigataṃ dṛṣṭvā jāmadagnyaḥ pratāpavān /
MBh, 5, 178, 18.3 tvayā vibhraṃśitā hīyaṃ bhartāraṃ nābhigacchati //
MBh, 5, 180, 13.1 abhyagacchaṃ tadā rāmam arciṣyan dvijasattamam /
MBh, 5, 193, 40.1 so 'bhyagacchata yakṣendram āhūtaḥ pṛthivīpate /
MBh, 5, 193, 49.1 so 'bhigamyābravīd vākyaṃ prāpto 'smi bhagavann iti /
MBh, 6, 7, 18.2 abhigamyāmaraśreṣṭhāḥ stavai stunvanti cābhibho //
MBh, 6, 41, 33.2 yadyevaṃ nābhigacchethā yudhi māṃ pṛthivīpate /
MBh, 6, 41, 48.2 yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ /
MBh, 6, 41, 65.2 yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ /
MBh, 6, 41, 74.2 yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ /
MBh, 6, 41, 84.1 vāsudevastu rādheyam āhave 'bhijagāma vai /
MBh, 6, 46, 2.1 dharmarājastatastūrṇam abhigamya janārdanam /
MBh, 6, 60, 19.2 sa niṣaṇṇo rathopasthe mūrchām abhijagāma ha //
MBh, 6, 72, 13.2 asmān abhigataiḥ kāmāt sabalaiḥ sapadānugaiḥ //
MBh, 6, 80, 49.1 abhigatvārjunaṃ vīraṃ rājabhir bahubhir vṛtaḥ /
MBh, 6, 86, 11.1 so 'bhigamya mahātmānaṃ pitaraṃ satyavikramam /
MBh, 6, 95, 43.1 vayaṃ pratinadantastān abhyagacchāma satvarāḥ /
MBh, 6, 116, 1.3 pāṇḍavā dhārtarāṣṭrāśca abhijagmuḥ pitāmaham //
MBh, 6, 117, 8.2 yadi māṃ nābhigacchethā na te śreyo bhaved dhruvam //
MBh, 7, 16, 32.1 jāyāṃ ca ṛtukāle vai ye mohād abhigacchatām /
MBh, 7, 24, 5.1 tato durmarṣaṇo bhīmam abhyagacchat sutastava /
MBh, 7, 81, 12.2 abhyagacchat samāyāntaṃ vikarṇaste sutaḥ prabho //
MBh, 7, 102, 34.1 yaṃ bhayeṣvabhigacchanti sahasrākṣam ivāmarāḥ /
MBh, 7, 122, 9.2 avāsīdad rathopasthe mūrcchām abhijagāma ha //
MBh, 7, 141, 60.2 sarvodyogenābhijagmur droṇam eva yuyutsayā //
MBh, 7, 158, 53.3 abhigamyābravīd vyāso dharmaputraṃ yudhiṣṭhiram //
MBh, 7, 160, 1.2 tato duryodhano droṇam abhigamyedam abravīt /
MBh, 7, 162, 38.2 abhyagacchaṃstathānyonyaṃ mattā gajavṛṣā iva //
MBh, 8, 4, 106.3 itīdam abhigacchāmi vyaktam arthābhipattitaḥ //
MBh, 8, 19, 45.3 yad abhyagacchan samare pāñcālāḥ kauravaiḥ saha //
MBh, 8, 22, 61.3 abhigamyābravīd rājā madrarājam idaṃ vacaḥ //
MBh, 8, 24, 31.2 abhijagmus tadākhyātuṃ viprakāraṃ suretaraiḥ //
MBh, 8, 24, 144.1 abhigamya tato devā maheśvaram athābruvan /
MBh, 8, 30, 49.1 brāhmaṇaḥ śilpino geham abhyagacchat purātithiḥ /
MBh, 8, 49, 22.2 parāṅmukhasya dravataḥ śaraṇaṃ vābhigacchataḥ /
MBh, 8, 53, 5.1 kṛpaḥ śikhaṇḍī ca raṇe sametau duryodhanaṃ sātyakir abhyagacchata /
MBh, 8, 56, 45.2 abhijagmur maheṣvāsā ruvanto bhairavān ravān //
MBh, 9, 27, 50.2 saṃkruddho naraśārdūlo vegenābhijagāma ha //
MBh, 9, 27, 51.1 abhigamya tu durdharṣaḥ sahadevo yudhāṃ patiḥ /
MBh, 9, 28, 91.2 adya tvam iha viśrāntaḥ śvo 'bhigantā yudhiṣṭhiram //
MBh, 9, 29, 38.2 cintām abhyagamat tīvrāṃ niśaśvāsa ca pārthivaḥ //
MBh, 9, 34, 18.3 sarasvatīṃ pratisrotaḥ samudrād abhijagmivān //
MBh, 9, 34, 57.2 na cāmucyata śāpād vai kṣayaṃ caivābhyagacchata //
MBh, 9, 36, 5.2 abhigacchanti tat tīrthaṃ puṇyaṃ brāhmaṇasevitam //
MBh, 9, 38, 12.2 abhigantuṃ mahāprājñastīrthānyāyatanāni ca //
MBh, 9, 41, 10.2 dṛṣṭvā tejo vasiṣṭhasya cintām abhijagāma ha /
MBh, 9, 41, 20.1 sābhigamya vasiṣṭhaṃ tu imam artham acodayat /
MBh, 9, 53, 9.1 abhigamyāśramaṃ puṇyaṃ dṛṣṭvā ca yadupuṃgavaḥ /
MBh, 9, 62, 34.1 abhyagacchad adīnātmā dhṛtarāṣṭraniveśanam /
MBh, 9, 62, 34.2 pūrvaṃ cābhigataṃ tatra so 'paśyad ṛṣisattamam //
MBh, 9, 62, 73.1 āgamya śibiraṃ rātrau so 'bhyagacchata pāṇḍavān /
MBh, 11, 1, 5.2 abhigamya mahāprājñaḥ saṃjayo vākyam abravīt //
MBh, 11, 15, 2.1 tām abhyagacchad rājendro vepamānaḥ kṛtāñjaliḥ /
MBh, 11, 15, 9.2 abhyagacchanta sahitāḥ pṛthāṃ pṛthulavakṣasaḥ //
MBh, 11, 15, 13.3 na tvāṃ te 'dyābhigacchanti ciradṛṣṭāṃ tapasvinīm /
MBh, 11, 15, 15.2 abhyagacchata gāndhārīm ārtām ārtatarā svayam //
MBh, 11, 16, 44.2 kurustriyo 'bhigacchanti tena tenaiva duḥkhitāḥ //
MBh, 12, 1, 3.2 abhijagmur mahātmānaḥ siddhā brahmarṣisattamāḥ //
MBh, 12, 1, 6.1 abhigamya mahātmānaḥ pūjitāśca yathāvidhi /
MBh, 12, 2, 15.2 brāhmaṇo bhārgavo 'smīti gauraveṇābhyagacchata //
MBh, 12, 11, 2.1 kecid gṛhān parityajya vanam abhyagaman dvijāḥ /
MBh, 12, 24, 5.1 so 'bhigamyāśramaṃ bhrātuḥ śaṅkhasya likhitastadā /
MBh, 12, 24, 11.2 abhyagacchanmahābāho likhitaḥ saṃśitavrataḥ //
MBh, 12, 24, 12.2 abhyagacchat sahāmātyaḥ padbhyām eva nareśvaraḥ //
MBh, 12, 27, 14.2 abhigamya raṇe mithyā pāpenoktaḥ sutaṃ prati //
MBh, 12, 31, 4.2 vastukāmāvabhigatau sṛñjayaṃ jayatāṃ varam //
MBh, 12, 39, 14.1 praviśyābhyantaraṃ śrīmān daivatānyabhigamya ca /
MBh, 12, 45, 12.2 vāsudevaṃ mahātmānam abhyagacchat kṛtāñjaliḥ //
MBh, 12, 45, 16.1 so 'bhigamya mahātmānaṃ viṣṇuṃ puruṣavigraham /
MBh, 12, 46, 21.2 abhigamyopasaṃgṛhya pṛccha yat te manogatam //
MBh, 12, 47, 65.1 abhigamya tu yogena bhaktiṃ bhīṣmasya mādhavaḥ /
MBh, 12, 54, 6.1 te 'bhigamya mahātmāno bharatānāṃ pitāmaham /
MBh, 12, 54, 14.2 abhigamya durādharṣaṃ pravyāhārayad acyutaḥ //
MBh, 12, 136, 199.1 evaṃ matvā mahārāja śāstrārtham abhigamya ca /
MBh, 12, 149, 12.2 bāndhavāste 'bhyagacchanta putram utsṛjya bhūtale //
MBh, 12, 150, 6.2 abhigamyābravīd enaṃ nārado bharatarṣabha //
MBh, 12, 159, 50.2 evaṃ vā garbham ajñātā cātreyīṃ yo 'bhigacchati /
MBh, 12, 172, 33.1 abhigatam asukhārtham īhanārthair upagatabuddhir avekṣya cātmasaṃsthaḥ /
MBh, 12, 197, 19.2 matistvatigatā jñānaṃ jñānaṃ tvabhigataṃ param //
MBh, 12, 215, 8.2 bubhutsamānas tatprajñām abhigamyedam abravīt //
MBh, 12, 221, 15.2 abhyagacchat trilokeśaṃ śakraṃ carṣiṃ ca nāradam //
MBh, 12, 221, 51.1 yūnaḥ sahasamāsīnān vṛddhān abhigatān sataḥ /
MBh, 12, 222, 19.1 yad yad icchanti tanmārgam abhigacchanti mānavāḥ /
MBh, 12, 248, 20.1 tasminn abhigate sthāṇau prajānāṃ hitakāmyayā /
MBh, 12, 249, 11.1 abhāvam abhigaccheyur utsannaprajanāḥ prajāḥ /
MBh, 12, 253, 40.2 udayantam athādityam abhyagacchanmahātapāḥ //
MBh, 12, 258, 58.2 patnīṃ caiva nirākārāṃ parām abhyagamanmudam //
MBh, 12, 274, 24.2 yajñam etaṃ mahābhāga kimarthaṃ nābhigacchasi /
MBh, 12, 282, 18.1 abhigamya dattaṃ tuṣṭyā yad dhanyam āhur abhiṣṭutam /
MBh, 12, 283, 13.2 tato 'bhyagacchan devāṃśca brāhmaṇāṃścāvamanya ha //
MBh, 12, 308, 74.2 ārjavenābhigantavyā vināśāya hyanārjavam //
MBh, 12, 308, 143.1 abhigamyābhigamyainaṃ yācante satataṃ narāḥ /
MBh, 12, 308, 143.1 abhigamyābhigamyainaṃ yācante satataṃ narāḥ /
MBh, 12, 314, 28.1 so 'bhigamya pituḥ pādāvagṛhṇād araṇīsutaḥ /
MBh, 12, 318, 40.2 svaṃ svaṃ ca punar anyeṣāṃ na kiṃcid abhigamyate //
MBh, 12, 329, 24.1 devāśca te sahendreṇa brahmāṇam abhijagmur ūcuśca /
MBh, 12, 329, 26.2 sendrā devāstam abhigamyocur bhagavaṃstapasaḥ kuśalam avighnaṃ ceti /
MBh, 12, 329, 33.2 sa ca tām abhigatāṃ dṛṣṭvaiva dhyānaṃ praviśya bhartṛkāryatatparāṃ jñātvā bṛhaspatir uvāca /
MBh, 12, 329, 39.2 tato devā ṛṣayaśca bhagavantaṃ viṣṇuṃ śaraṇam indrārthe 'bhijagmuḥ /
MBh, 12, 329, 40.3 indraśca tasmāt sarasaḥ samutthāya bṛhaspatim abhijagāma /
MBh, 12, 329, 50.2 kṣatram api śāśvatīm avyayāṃ pṛthivīṃ patnīm abhigamya bubhuje /
MBh, 12, 330, 8.2 matprasādād adho naṣṭaṃ niruktam abhijagmivān //
MBh, 12, 345, 1.3 abhigacchan krameṇa sma kaṃcinmunim upasthitaḥ //
MBh, 12, 345, 3.1 so 'bhigamya yathākhyātaṃ nāgāyatanam arthavit /
MBh, 12, 346, 6.1 asmān abhigataścāsi vayaṃ ca tvām upasthitāḥ /
MBh, 13, 10, 57.2 tīrthāni cābhigatvā vai dānāni vividhāni ca //
MBh, 13, 16, 69.1 ṛṣīṇām abhigamyaśca sūtrakartā sutastava /
MBh, 13, 17, 89.2 amoghārthaḥ prasādaśca abhigamyaḥ sudarśanaḥ //
MBh, 13, 20, 3.2 abhyagacchannadīṃ puṇyāṃ bāhudāṃ dharmadāyinīm //
MBh, 13, 22, 13.2 abhyagacchata taṃ vipraṃ nyāyataḥ kurunandana //
MBh, 13, 24, 54.2 arthārtham abhigacchanti tebhyo dattaṃ mahāphalam //
MBh, 13, 26, 4.1 tapovanagataṃ vipram abhigamya mahāmunim /
MBh, 13, 27, 46.2 ye 'bhigacchanti satataṃ gaṅgām abhigatāṃ suraiḥ //
MBh, 13, 27, 46.2 ye 'bhigacchanti satataṃ gaṅgām abhigatāṃ suraiḥ //
MBh, 13, 27, 64.2 sa pitṝṃstarpayed gaṅgām abhigamya surāṃstathā //
MBh, 13, 27, 95.2 gām ānayat tām abhigamya śaśvan pumān bhayaṃ neha nāmutra vidyāt //
MBh, 13, 27, 100.2 abhigatajanavatsalā hi gaṅgā bhajati yunakti sukhaiśca bhaktimantam //
MBh, 13, 40, 6.1 athābhyagacchan devāste pitāmaham ariṃdama /
MBh, 13, 51, 24.1 abhigamya bhṛgoḥ putraṃ cyavanaṃ saṃśitavratam /
MBh, 13, 54, 31.1 ityuktaḥ sahabhāryastam abhyagacchanmahāmunim /
MBh, 13, 62, 13.1 nāvamanyed abhigataṃ na praṇudyāt kathaṃcana /
MBh, 13, 62, 22.2 viprā yam abhigacchanti bhikṣamāṇā gṛhaṃ sadā //
MBh, 13, 83, 33.2 naivātmano 'tha laghutāṃ jāmadagnyo 'bhyagacchata //
MBh, 13, 84, 25.2 tatrainam abhigacchadhvaṃ kāryaṃ vo yadi vahninā //
MBh, 13, 95, 11.3 abhigamya yathānyāyaṃ pāṇisparśam athācarat //
MBh, 13, 95, 18.2 padminīm abhijagmuste sarve kṛtyābhirakṣitām //
MBh, 13, 107, 142.1 patnīṃ rajasvalāṃ caiva nābhigacchenna cāhvayet /
MBh, 13, 110, 47.1 abhigacchenmahādevaṃ vimānasthaṃ mahābalam /
MBh, 13, 128, 2.1 sābhyagacchata māṃ devi rūpeṇāpratimā bhuvi /
MBh, 13, 133, 20.1 guruṃ cābhigataṃ premṇā guruvanna bubhūṣate /
MBh, 14, 6, 4.1 bhagavan yanmayā pūrvam abhigamya tapodhana /
MBh, 14, 7, 16.1 sa mām abhigataṃ premṇā yājyavanna bubhūṣati /
MBh, 14, 8, 35.2 abhigamyāmaravṛtaḥ provācedaṃ vacastadā //
MBh, 14, 58, 17.2 abhyagacchanmahātmānaṃ devā iva śatakratum //
MBh, 14, 77, 23.1 śāntyarthaṃ sarvayodhānām abhyagacchata pāṇḍavam /
MBh, 14, 79, 8.2 bhartāram abhigamyedam ityuvāca yaśasvinī //
MBh, 14, 88, 4.1 athābhyagacchad govindo vṛṣṇibhiḥ saha dharmajam /
MBh, 14, 89, 13.1 so 'bhigamya kuruśreṣṭhaṃ namaskṛtya ca buddhimān /
MBh, 14, 90, 2.2 pṛthāṃ kṛṣṇāṃ ca sahite vinayenābhijagmatuḥ /
MBh, 14, 90, 29.2 narendrābhigatā devān yathā saptarṣayo divi //
MBh, 15, 25, 9.1 tatrāśramapadaṃ dhīmān abhigamya sa pārthivaḥ /
MBh, 15, 31, 1.3 abhijagmur narapater āśramaṃ vinayānatāḥ //
MBh, 15, 38, 13.2 uvāca bhavitā putrastavetyabhyagamad divam //
MBh, 15, 39, 24.1 atha puṇyaṃ girivaram astam abhyagamad raviḥ /
MBh, 15, 40, 1.3 vyāsam abhyagaman sarve ye tatrāsan samāgatāḥ //
MBh, 17, 1, 28.2 abhijagmur bahūn deśān saritaḥ parvatāṃstathā //
Manusmṛti
ManuS, 1, 1.1 manum ekāgram āsīnam abhigamya maharṣayaḥ /
ManuS, 2, 196.1 āsīnasya sthitaḥ kuryād abhigacchaṃs tu tiṣṭhataḥ /
ManuS, 4, 153.1 daivatāny abhigacchet tu dhārmikāṃś ca dvijottamān /
ManuS, 11, 99.1 suvarṇasteyakṛd vipro rājānam abhigamya tu /
Rāmāyaṇa
Rām, Bā, 1, 15.1 sarvadābhigataḥ sadbhiḥ samudra iva sindhubhiḥ /
Rām, Bā, 1, 46.2 śramaṇīṃ dharmanipuṇām abhigaccheti rāghava /
Rām, Bā, 1, 46.3 so 'bhyagacchan mahātejāḥ śabarīṃ śatrusūdanaḥ //
Rām, Bā, 1, 63.1 so 'bhigamya mahātmānaṃ kṛtvā rāmaṃ pradakṣiṇam /
Rām, Bā, 30, 2.2 viśvāmitram ṛṣīṃś cānyān sahitāv abhijagmatuḥ //
Rām, Bā, 35, 9.1 abhigamya surāḥ sarve praṇipatyedam abruvan /
Rām, Bā, 38, 14.1 ekaikaṃ yojanaṃ putrā vistāram abhigacchata /
Rām, Bā, 56, 15.1 so 'bhigamya mahātmanaḥ sarvān eva guroḥ sutān /
Rām, Ay, 3, 5.1 kṛtam ity eva cābrūtām abhigamya jagatpatim /
Rām, Ay, 4, 34.1 tathā saniyamām eva so 'bhigamyābhivādya ca /
Rām, Ay, 11, 7.2 astam abhyagamat sūryo rajanī cābhyavartata //
Rām, Ay, 42, 10.1 kānanaṃ vāpi śailaṃ vā yaṃ rāmo 'bhigamiṣyati /
Rām, Ay, 51, 21.1 abhigamya tam āsīnaṃ narendram abhivādya ca /
Rām, Ay, 62, 12.2 abhigamyābhivādyaṃ taṃ kuliṅgāṃ prāviśan purīm //
Rām, Ay, 86, 1.2 kṛtātithyo bharadvājaṃ kāmād abhijagāma ha //
Rām, Ay, 92, 1.2 abhigantuṃ sa kākutstham iyeṣa guruvartakam //
Rām, Ay, 109, 13.2 abhigacchatu vaidehī vṛddhām akrodhanāṃ sadā //
Rām, Ay, 109, 15.2 śreyo'rtham ātmanaḥ śīghram abhigaccha tapasvinīm //
Rām, Ay, 109, 16.2 tāṃ śīghram abhigaccha tvam abhigamyāṃ tapasvinīm //
Rām, Ay, 109, 16.2 tāṃ śīghram abhigaccha tvam abhigamyāṃ tapasvinīm //
Rām, Ay, 110, 33.2 cintām abhyagamad dīno vittanāśād ivādhanaḥ //
Rām, Ār, 1, 9.2 abhyagacchan mahātejā vijyaṃ kṛtvā mahad dhanuḥ //
Rām, Ār, 1, 10.2 abhyagacchaṃs tadā prītā vaidehīṃ ca yaśasvinīm //
Rām, Ār, 3, 23.1 taṃ kṣipram abhigaccha tvaṃ sa te śreyo vidhāsyati /
Rām, Ār, 4, 2.2 abhigacchāmahe śīghraṃ śarabhaṅgaṃ tapodhanam //
Rām, Ār, 4, 3.1 āśramaṃ śarabhaṅgasya rāghavo 'bhijagāma ha //
Rām, Ār, 4, 30.1 sutīkṣṇam abhigaccha tvaṃ śucau deśe tapasvinam /
Rām, Ār, 5, 1.2 abhyagacchanta kākutsthaṃ rāmaṃ jvalitatejasam //
Rām, Ār, 5, 5.3 śarabhaṅgāśrame rāmam abhijagmuś ca tāpasāḥ //
Rām, Ār, 5, 6.1 abhigamya ca dharmajñā rāmaṃ dharmabhṛtāṃ varam /
Rām, Ār, 5, 21.2 tapodhanaiś cāpi sabhājyavṛttaḥ sutīkṣṇam evābhijagāma vīraḥ //
Rām, Ār, 7, 4.2 sutīkṣṇam abhigamyedaṃ ślakṣṇaṃ vacanam abruvan //
Rām, Ār, 10, 31.2 agastyam abhigaccheyam abhivādayituṃ munim //
Rām, Ār, 10, 34.2 agastyam abhigaccheti sītayā saha rāghava //
Rām, Ār, 12, 21.2 uttareṇāsya gantavyaṃ nyagrodham abhigacchatā //
Rām, Ār, 44, 12.2 abhyagacchata vaidehīṃ duṣṭacetā niśācaraḥ //
Rām, Ār, 52, 12.1 so 'bhigamya purīṃ laṅkāṃ suvibhaktamahāpathām /
Rām, Ār, 53, 32.1 ārṣo 'yaṃ daivanisyando yas tvām abhigamiṣyati /
Rām, Ār, 59, 19.1 nikhilena vicinvantau naiva tām abhijagmatuḥ /
Rām, Ār, 71, 25.1 sugrīvam abhigaccha tvaṃ vānarendraṃ nararṣabha /
Rām, Ki, 2, 8.1 te kṣipram abhigamyātha yūthapā yūthaparṣabham /
Rām, Ki, 4, 21.2 babhāṣe so 'bhigacchāmaḥ sugrīvam iti rāghavam //
Rām, Ki, 11, 23.1 taṃ śīghram abhigaccha tvaṃ yadi yuddham ihecchasi /
Rām, Ki, 25, 2.1 abhigamya mahābāhuṃ rāmam akliṣṭakāriṇam /
Rām, Ki, 25, 7.1 imāṃ giriguhāṃ ramyām abhigantum ito 'rhasi /
Rām, Ki, 37, 33.1 te tvām abhigamiṣyanti rākṣasaṃ ye sabāndhavam /
Rām, Ki, 39, 33.2 abhigamya mahānādaṃ tīrthenaiva mahodadhim //
Rām, Ki, 41, 3.1 abravīt prāñjalir vākyam abhigamya praṇamya ca /
Rām, Ki, 41, 4.2 abhigaccha diśaṃ saumya paścimāṃ vāruṇīṃ prabho //
Rām, Ki, 43, 16.2 pavanasuta yathābhigamyate sā janakasutā hanumaṃs tathā kuruṣva //
Rām, Ki, 57, 31.2 abhigamya tu vaidehīṃ samṛddhārthā gamiṣyatha //
Rām, Ki, 58, 18.2 athāhaṃ khecarair bhūtair abhigamya sabhājitaḥ //
Rām, Ki, 59, 11.2 jaṭāyuṣā mayā caiva bahuśo 'bhigato hi saḥ //
Rām, Ki, 63, 19.2 abhigacchema saṃhṛṣṭāḥ sugrīvaṃ ca mahābalam //
Rām, Ki, 66, 12.2 anastamitam ādityam abhigantuṃ samutsahe //
Rām, Su, 2, 27.1 avakāśo na sāntvasya rākṣaseṣvabhigamyate /
Rām, Su, 6, 15.1 itīva tad gṛham abhigamya śobhanaṃ savismayo nagam iva cāruśobhanam /
Rām, Su, 11, 55.2 imām abhigamiṣyāmi na hīyaṃ vicitā mayā //
Rām, Su, 22, 13.2 abhigamya viśālākṣī tasthau śokapariplutā //
Rām, Su, 26, 7.1 duḥkhaṃ batedaṃ mama duḥkhitāyā māsau cirāyābhigamiṣyato dvau /
Rām, Su, 34, 17.1 kaccinmitrāṇi labhate mitraiścāpyabhigamyate /
Rām, Su, 43, 16.2 yuyutsur anyaiḥ punar eva rākṣasais tad eva vīro 'bhijagāma toraṇam //
Rām, Su, 45, 39.2 tad eva vīro 'bhijagāma toraṇaṃ kṛtakṣaṇaḥ kāla iva prajākṣaye //
Rām, Su, 46, 43.2 paraiḥ prasahyābhigatair nigṛhya nanāda taistaiḥ paribhartsyamānaḥ //
Rām, Su, 56, 20.1 tato 'haṃ suciraṃ kālaṃ vegenābhyagamaṃ pathi /
Rām, Su, 61, 22.2 abhigamya yathā sarve pibanti madhu vānarāḥ //
Rām, Yu, 13, 12.1 upāyair abhigacchāmo yathā nadanadīpatim /
Rām, Yu, 28, 36.2 prahṛṣṭarūpo 'bhijagāma laṅkāṃ kṛtvā matiṃ so 'rivadhe mahātmā //
Rām, Yu, 46, 48.2 rakṣasām aprahṛṣṭānāṃ laṅkām abhijagāma ha //
Rām, Yu, 50, 5.1 so 'bhigamya gṛhaṃ bhrātuḥ kakṣyām abhivigāhya ca /
Rām, Yu, 65, 15.2 abhijagmustadā hṛṣṭāścālayanto vasuṃdharām //
Rām, Yu, 71, 3.1 so 'bhigamya mahātmānaṃ rāghavaṃ śokalālasam /
Rām, Yu, 81, 16.2 nābhijagmur mahāghoraṃ nirdahantaṃ śarāgninā //
Rām, Yu, 89, 17.2 cintām abhyagamacchrīmān ajānaṃs tā mahauṣadhīḥ //
Rām, Yu, 101, 3.1 nibhṛtaḥ praṇataḥ prahvaḥ so 'bhigamyābhivādya ca /
Rām, Yu, 102, 1.1 sa uvāca mahāprajñam abhigamya plavaṃgamaḥ /
Rām, Yu, 102, 15.1 so 'bhigamya mahātmānaṃ jñātvābhidhyānam āsthitam /
Rām, Yu, 105, 3.2 āgamya nagarīṃ laṅkām abhijagmuśca rāghavam //
Rām, Yu, 107, 30.2 abhigamya mahātmānam arcanti puruṣottamam //
Rām, Utt, 3, 30.2 abhyagacchat susaṃhṛṣṭaḥ pitaraṃ mātaraṃ ca saḥ //
Rām, Utt, 11, 3.2 abhigamya daśagrīvaṃ pariṣvajyedam abravīt //
Rām, Utt, 20, 23.2 taṃ kathaṃ rākṣasendro 'sau svayam evābhigacchati //
Rām, Utt, 56, 9.2 darśanaṃ yo 'bhigaccheta sa vadhyo lavaṇena hi //
Rām, Utt, 71, 5.2 abhigamya susaṃvignaḥ kanyāṃ vacanam abravīt //
Rām, Utt, 77, 10.2 abhigamyābravīd vākyaṃ kva me sthānaṃ vidhāsyatha //
Rām, Utt, 83, 2.2 tato 'bhyagacchat kākutsthaḥ saha sainyena naimiṣam //
Rām, Utt, 93, 8.1 so 'bhigamya raghuśreṣṭhaṃ dīpyamānaṃ svatejasā /
Rām, Utt, 95, 2.1 so 'bhigamya ca saumitrim uvāca ṛṣisattamaḥ /
Saundarānanda
SaundĀ, 3, 6.2 plakṣamavaniruhamabhyagamat paramasya niścayavidherbubhutsayā //
SaundĀ, 8, 1.2 abhigamya śivena cakṣuṣā śramaṇaḥ kaściduvāca maitryā //
SaundĀ, 11, 8.2 abhigamyābravīnnandamānandaḥ praṇayādidam //
SaundĀ, 12, 11.2 so 'bhyagacchad guruṃ kāle vivakṣurbhāvamātmanaḥ //
SaundĀ, 18, 1.2 jitvā ca rājanya ivārisainyaṃ nandaḥ kṛtārtho gurumabhyagacchat //
Agnipurāṇa
AgniPur, 1, 17.2 apareyaṃ parā vidyā yayā brahmābhigamyate //
Daśakumāracarita
DKCar, 1, 1, 74.1 anyedyuḥ kaṃcana bālakamurasi dadhatī vasumatī vallabham abhigatā /
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 2, 8, 276.0 tato mayābhigamya saṃgarāya samāhūto vasantabhānuḥ sametya māmasiprahāreṇa dṛḍhamabhyahan //
Divyāvadāna
Divyāv, 5, 2.0 anyatamo brāhmaṇo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva parvataṃ samantato bhadrakaṃ dṛṣṭvā ca punarbhagavantamabhigamya gāthābhiḥ stotumārabdhaḥ //
Divyāv, 18, 563.1 api ca pratyanteṣu janapadeṣu dharmataivaiṣā yasyāmeva pitā asaddharmeṇābhigacchati tāmeva putro 'pyadhigacchati //
Kirātārjunīya
Kir, 10, 21.1 pratidiśam abhigacchatābhimṛṣṭaḥ kakubhavikāsasugandhinānilena /
Kumārasaṃbhava
KumSaṃ, 7, 71.2 gaṇāś ca giryālayam abhyagacchan praśastam ārambham ivottamārthāḥ //
Kāmasūtra
KāSū, 1, 3, 17.2 prārthanīyābhigamyā ca lakṣyabhūtā ca jāyate //
KāSū, 2, 10, 24.1 svabhavanasthā tu nimittāt kalahitā tathāvidhaceṣṭaiva nāyakam abhigacchet /
KāSū, 5, 3, 4.1 apratigṛhyābhiyogaṃ saviśeṣam alaṃkṛtā ca punar dṛśyeta tathaiva tam abhigacchecca vivikte balād grahaṇīyāṃ vidyāt //
KāSū, 5, 4, 16.1 dautyena prahitānyayā svayam eva nāyakam abhigacched ajānatī nāma tena sahopabhogaṃ svapne vā kathayet /
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
Kūrmapurāṇa
KūPur, 1, 15, 170.2 śilādaputreṇa ca mātṛkābhiḥ sa kālarudro 'bhijagāma devaḥ //
KūPur, 1, 16, 22.1 namaste sahasrārkacandrābhamūrte namo vedavijñānadharmābhigamya /
KūPur, 2, 22, 20.2 abhigamya yathāmārgaṃ prayacched dantadhāvanam //
KūPur, 2, 24, 19.1 dharmeṇābhigato yaistu vedaḥ saparibṛṃhaṇaḥ /
KūPur, 2, 32, 4.1 suvarṇasteyakṛd vipro rājānamabhigamya tu /
KūPur, 2, 34, 10.1 gayābhigamanaṃ kartuṃ yaḥ śakto nābhigacchati /
KūPur, 2, 34, 43.1 tatrābhigamya deveśaṃ puruhūtamaninditam /
KūPur, 2, 36, 25.2 tatrābhigamya yuktātmā pauṇḍarīkaphalaṃ labhet //
Liṅgapurāṇa
LiPur, 1, 72, 151.1 samādhānābhigamyāya samādhānāya te namaḥ /
Matsyapurāṇa
MPur, 23, 41.1 sa somamevābhyagamatpinākī gṛhītadīptāstraviśālavahniḥ /
MPur, 32, 2.1 tato 'bhigamya śarmiṣṭhāṃ devayānyabravīdidam /
MPur, 42, 18.2 ahaṃ manye pūrvameko'bhigantā sakhā cendraḥ sarvathā me mahātmā /
MPur, 47, 93.2 abhijagmuḥ prasahyaitān avicārya balābalam //
MPur, 47, 179.2 abhijagmurgṛhaṃ tasya muditāste didṛkṣavaḥ //
MPur, 50, 60.2 abhigamya sthitāścaiva nṛpaṃ ca janamejayam //
MPur, 72, 2.2 abhigamya tadā cainaṃ praśnamekaṃ kariṣyati /
MPur, 81, 20.2 abhigamya ca viprāṇāṃ mithunāni tadārcayet //
MPur, 122, 35.1 abhigacchanti tāścānyā nadā nadyaḥ sarāṃsi ca /
MPur, 122, 75.1 abhigacchanti tā nadyo yato varṣati vāsavaḥ /
MPur, 122, 89.2 abhigacchanti tā nadyo bahulāśca bahūdakāḥ //
MPur, 132, 28.1 abhigamyāya kāmyāya stutyāyārcyāya sarvadā /
MPur, 135, 1.2 tato raṇe devabalaṃ nārado'bhyagamatpunaḥ /
MPur, 138, 38.2 te tārakākhyābhigatā gatājau kṣobhaṃ yathā vāyuvaśātsamudrāḥ //
MPur, 138, 57.2 abhiṣṭutaḥ satyaratais tapodhanair yathāstaśṛṅgābhigato divākaraḥ //
MPur, 154, 108.1 sevyaścāpyabhigamyaśca sa śreyāṃścācalottamaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 1.0 atha triṣu snānakāleṣu sadyojātādisaṃskṛtena bhasmanā japatā snātvā japataivāyatanam abhigantavyam //
PABh zu PāśupSūtra, 1, 8, 2.0 abhigamya ca yat pūrvaṃ japati tat pratyāhārārthaṃ japyam oṃ oṃ oṃ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 39.0 vayaṃ tu paśyāmo'bhigamya ca yatpūrvaṃ japatītyādi bhāṣyasyārtho yadi vicāryate tadāvaśyaṃ gatvā saṃyatātmanottarābhimukhena pratyāhāraviśeṣārthaṃ japtavyaṃ japtvā tu śivadhyānāsakta evāṭṭahāsaṃ punaḥ punaḥ kuryāt //
Suśrutasaṃhitā
Su, Sū., 1, 17.2 śrūyate hi yathā rudreṇa yajñasya śiraśchinnamiti tato devā aśvināv abhigamyocur bhagavantau naḥ śreṣṭhatamau yuvāṃ bhaviṣyathaḥ bhavadbhyāṃ yajñasya śiraḥ saṃdhātavyam iti /
Su, Sū., 10, 4.1 tato dūtanimittaśakunamaṅgalānulomyenāturagṛhamabhigamya upaviśya āturamabhipaśyet spṛśet pṛcchec ca tribhir etair vijñānopāyai rogāḥ prāyaśo veditavyā ity eke tattu na samyak ṣaḍvidho hi rogāṇāṃ vijñānopāyaḥ tadyathā pañcabhiḥ śrotrādibhiḥ praśnena ceti //
Viṣṇupurāṇa
ViPur, 4, 6, 87.1 tad enam evāham agnirūpam ādāya svapuram abhigamyāraṇīṃ kṛtvā tadutpannāgner upāstiṃ kariṣyāmīti //
ViPur, 4, 6, 88.1 evam eva svapuram abhigamyāraṇiṃ cakāra //
Viṣṇusmṛti
ViSmṛ, 6, 19.1 sādhyamānaś ced rājānam abhigacchet tatsamaṃ daṇḍyaḥ //
ViSmṛ, 19, 6.1 nirhṛtya ca bāndhavaṃ pretaṃ saṃṣkṛtyāpradakṣiṇena citām abhigamyāpsu savāsaso nimajjanaṃ kuryuḥ //
ViSmṛ, 28, 19.1 āsīnasya sthitaḥ kuryād abhigacchaṃstu gacchataḥ /
ViSmṛ, 63, 1.1 atha yogakṣemārtham īśvaram abhigacchet //
Yājñavalkyasmṛti
YāSmṛ, 2, 205.1 abhigantāsmi bhaginīṃ mātaraṃ vā taveti ha /
Bhāgavatapurāṇa
BhāgPur, 4, 9, 41.2 āruhya śibikāṃ sārdham uttamenābhijagmatuḥ //
Bhāratamañjarī
BhāMañj, 13, 1541.2 evaṃ vivadamānau tau matsabhāmabhijagmatuḥ //
Garuḍapurāṇa
GarPur, 1, 83, 75.2 kumāramabhigamyātha natvā muktimavāpnuyāt //
Kathāsaritsāgara
KSS, 1, 2, 33.1 athābhyagacchatāṃ viprau dvāvasmadgṛhamekadā /
KSS, 3, 4, 119.1 praviṣṭamabhijagmustaṃ sarvāḥ prakṛtayaḥ kṣaṇāt /
Skandapurāṇa
SkPur, 7, 16.2 hālāhala iti khyātastaṃ deśaṃ so 'bhyagacchata //
SkPur, 7, 21.3 abhyagacchanta deveśaṃ tābhyastaṃ vinivedayat //
SkPur, 8, 27.2 abhyagacchata taṃ deśaṃ vimānenārkatejasā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 28.0 kedārīkulyānyāyas tu tulyabala eva khalekapotanyāyena yato yad uktaṃ vṛṣyaprabhāvaṃ prati tat kedārīkulyāpakṣe'pi prabhāvādeva śīghraṃ raktādidhātūnabhigamya śukraṃ janayiṣyati vṛṣyaṃ yathā khalekapotapakṣe'pi prabhavāditi //
Śukasaptati
Śusa, 28, 2.14 bahudivasebhyo 'nyāṃ nārīmabhigaman dṛṣṭo 'si /
Haribhaktivilāsa
HBhVil, 1, 35.2 tadvijñānārthaṃ sa gurum evābhigacchet samitpāṇiḥ śrotriyaṃ brahmaniṣṭham /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 28.1 abhigamya kṛte dānaṃ tretāsv āhūya dīyate /
ParDhSmṛti, 1, 29.1 abhigamyottamaṃ dānam āhūyaiva tu madhyamam /
ParDhSmṛti, 10, 5.1 caṇḍālīṃ vā śvapākīṃ vā hyabhigacchati yo dvijaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 226.2 sarvasattvābhigamyaṃ ca antarāpaṇavadyathā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 30.3 yo dadyātparayā bhaktyābhigamya tanayāṃ nijām //
SkPur (Rkh), Revākhaṇḍa, 50, 38.1 abhigamyottamaṃ dānaṃ yacca dānam ayācitam /
SkPur (Rkh), Revākhaṇḍa, 50, 39.1 abhigamyottamaṃ dānaṃ smṛtam āhūya madhyamam /
SkPur (Rkh), Revākhaṇḍa, 204, 6.2 svaputrikāmabhigantumicchanpūrvaṃ pitāmahaḥ /
Sātvatatantra
SātT, 2, 60.2 atyunnataṃ dvijakulaṃ dvijaśāpavyājāddhatvā svalokam amalaṃ tanunābhigantā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 11, 7.1 samudraṃ vaḥ prahiṇomi svāṃ yonim abhigacchata /