Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 3, 8, 2, 24.1 hutvā vapāmevāgre 'bhighārayati /
ŚBM, 3, 8, 2, 24.2 atha pṛṣadājyaṃ tad u ha carakādhvaryavaḥ pṛṣadājyam evāgre 'bhighārayanti prāṇaḥ pṛṣadājyam iti vadantas tad u ha yājñavalkyaṃ carakādhvaryur anuvyājahāraivaṃ kurvantam prāṇaṃ vā ayam antaragād adhvaryuḥ prāṇa enaṃ hāsyatīti //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 26.2 atha hiraṇyaśakalamavadadhātyatha vapām avadyann āhāgnīṣomābhyāṃ chāgasya vapāyai medaso 'nubrūhīty atha hiraṇyaśakalam avadadhāty athopariṣṭād dvir ājyasyābhighārayati //
ŚBM, 3, 8, 3, 8.1 sa hṛdayam evāgre 'bhighārayati /
ŚBM, 3, 8, 3, 9.1 so 'bhighārayati /
ŚBM, 3, 8, 3, 19.2 tryaṅgyasya doṣṇo gudaṃ dvedhā kṛtvāvadyati tryaṅgyāyai śroṇer atha hiraṇyaśakalāv avadadhāty athopariṣṭād ājyasyābhighārayati //
ŚBM, 3, 8, 3, 23.2 eṣa vā ūṣmaitasmā u hi gṛhṇāti tasmād āhoṣmaṇo vyathiṣad ity athopariṣṭād dvirājyasyābhighārayati //
ŚBM, 3, 8, 3, 25.2 tat samavattadhānyām ānayati taddhṛdayam prāsyati jihvāṃ vakṣas tanima matasne vaniṣṭhum athopariṣṭād dvirājyasyābhighārayati //
ŚBM, 4, 5, 2, 9.2 tasyām pratiprasthātā medhāyopastṛṇīte dviravadyati sakṛdabhighārayati pratyanaktyavadāne athānuvāca āhāśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 5, 2, 11.2 vanaspatinādhvaryuścaritvā yānyupabhṛtyavadānāni bhavanti tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty atyākrāmati pratiprasthātā sa etaṃ sarvameva medhaṃ gṛhṇīte 'thopariṣṭād dvir ājyasyābhighārayaty āśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 5, 1, 3, 5.2 tato 'rdhānāṃ juhvāmupastīrya dvirdviravadyati sakṛdabhighārayati pratyanakty avadānāny athopabhṛti sakṛtsakṛdavadyati dvirabhighārayati na pratyanaktyavadānāni tadyadardhānāṃ dvirdviravadyati tathaiṣā kṛtsnā bhavaty atha yadetaiḥ pracarati tena daivīṃ viśamujjayatyathārdhāni mānuṣyai viśa upaharati teno mānuṣīṃ viśamujjayati //
ŚBM, 5, 1, 3, 5.2 tato 'rdhānāṃ juhvāmupastīrya dvirdviravadyati sakṛdabhighārayati pratyanakty avadānāny athopabhṛti sakṛtsakṛdavadyati dvirabhighārayati na pratyanaktyavadānāni tadyadardhānāṃ dvirdviravadyati tathaiṣā kṛtsnā bhavaty atha yadetaiḥ pracarati tena daivīṃ viśamujjayatyathārdhāni mānuṣyai viśa upaharati teno mānuṣīṃ viśamujjayati //