Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Kauśikasūtrakeśavapaddhati
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 12, 1.0 tasya vapām utkhidyāharanti tām adhvaryuḥ sruveṇābhighārayann āha stokebhyo 'nubrūhīti //
AB, 2, 14, 4.0 ājyasyopastṛṇāti hiraṇyaśalko vapā hiraṇyaśalka ājyasyopariṣṭād abhighārayati //
AB, 2, 14, 5.0 tad āhur yaddhiraṇyaṃ na vidyeta kathaṃ syād iti dvir ājyasyopastīrya vapām avadāya dvir upariṣṭād abhighārayati //
Atharvaprāyaścittāni
AVPr, 2, 1, 2.0 ājyenābhighāryāpsv antar iti sakṛd evāpsu hutvāthāhavanīya ājyāhutī juhuyād asapatnaṃ purastād ity etābhyām ṛgbhyām //
AVPr, 2, 9, 3.0 ājyenābhighārya paryagnikṛtvopākurvīta //
Atharvaveda (Śaunaka)
AVŚ, 5, 21, 3.2 pratrāsam amitrebhyo vadājyenābhighāritaḥ //
AVŚ, 10, 9, 25.1 kroḍau te stāṃ puroḍāśāv ājyenābhighāritau /
AVŚ, 12, 3, 37.1 upastṛṇīhi prathaya purastād ghṛtena pātram abhighārayaitat /
Baudhāyanadharmasūtra
BaudhDhS, 2, 14, 8.1 taccheṣeṇānnam abhighāryānnasyaitā eva tisro juhuyāt //
BaudhDhS, 2, 15, 2.1 agnau karaṇaśeṣeṇa tad annam abhighārayet /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 26.1 tān abhighārya juhoti iyaṃ nāry upabrūte 'gnau lājān āvapantī /
BaudhGS, 1, 6, 7.1 athaitaṃ caruṃ śrapayitvābhighāryodañcam udvāsya pratiṣṭhitamabhighārayati //
BaudhGS, 1, 6, 7.1 athaitaṃ caruṃ śrapayitvābhighāryodañcam udvāsya pratiṣṭhitamabhighārayati //
BaudhGS, 2, 7, 15.1 athaitāny abhighāritāny udvāsya pratiṣṭhitam abhighārayati //
BaudhGS, 2, 7, 15.1 athaitāny abhighāritāny udvāsya pratiṣṭhitam abhighārayati //
BaudhGS, 2, 7, 17.1 atha sruveṇopastīrṇām abhighāritāṃ vapāṃ juhoti sahasrāṇi sahasraśaḥ iti puronuvākyām anūcya īśānaṃ tvā bhuvanānām abhiśriyam iti yājyayā juhoti //
BaudhGS, 3, 7, 10.0 athaitaṃ caruṃ śrapayitvābhighāryodañcam udvāsya pratiṣṭhitam abhighārayati //
BaudhGS, 3, 7, 10.0 athaitaṃ caruṃ śrapayitvābhighāryodañcam udvāsya pratiṣṭhitam abhighārayati //
BaudhGS, 3, 12, 7.1 sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣūpaveśya sarvasmāt sakṛt sakṛt samavadāyābhighārya dakṣiṇato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt pretāyāmuṣmai yamāya ca svāhā iti /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 5.0 vedena virajasaṃ kṛtvābhighārayati āpyāyatāṃ ghṛtayonir agnir havyānumanyatāṃ kham aṅkṣva tvacam aṅkṣva surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye juṣṭam abhighārayāmīti //
BaudhŚS, 1, 14, 5.0 vedena virajasaṃ kṛtvābhighārayati āpyāyatāṃ ghṛtayonir agnir havyānumanyatāṃ kham aṅkṣva tvacam aṅkṣva surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye juṣṭam abhighārayāmīti //
BaudhŚS, 1, 16, 4.0 pañca prayājān iṣṭvodaṅṅ atyākramya saṃsrāveṇānupūrvaṃ havīṃṣy abhighārayati dhruvām evāgre 'tha dakṣiṇaṃ puroḍāśam atha dhruvām athottaraṃ puroḍāśam atha śṛtam atha dadhy upabhṛtam antataḥ //
BaudhŚS, 1, 16, 15.0 abhighārayati pratyanakti yad avadānāni te 'vadyan vilomākārṣam ātmana ājyena pratyanajmy enat tat ta āpyāyatāṃ punar iti //
BaudhŚS, 1, 17, 4.0 abhighārayati //
BaudhŚS, 1, 17, 10.0 abhighārayati //
BaudhŚS, 1, 17, 16.0 dvir abhighārayati //
BaudhŚS, 1, 17, 28.0 athainat sruvadaṇḍenābhighārya jaghanena praṇītāḥ sādayitvādbhiḥ sruvadaṇḍaṃ saṃsparśyāvadadhāti //
BaudhŚS, 1, 18, 6.0 abhighārayati //
BaudhŚS, 1, 18, 12.0 abhighārayati //
BaudhŚS, 1, 18, 17.0 upastṛṇāty ādadhāty abhighārayaty upastṛṇāty ādadhāty abhighārayati //
BaudhŚS, 1, 18, 17.0 upastṛṇāty ādadhāty abhighārayaty upastṛṇāty ādadhāty abhighārayati //
BaudhŚS, 4, 3, 19.0 athainān saṃsrāveṇābhighārayati //
BaudhŚS, 4, 3, 32.0 apoddhṛtya barhiṣī athābhighārayati viṣṇor hṛdayam asīti //
BaudhŚS, 4, 4, 24.0 atha sruveṇāgniṣṭhām aśrim abhighārayann āha yūpāyājyamānāyānubrūhīti //
BaudhŚS, 4, 7, 10.0 athodaṅṅ atyākramya saṃsrāveṇa pṛṣadājyam abhighārya vapām abhighārayati //
BaudhŚS, 4, 7, 10.0 athodaṅṅ atyākramya saṃsrāveṇa pṛṣadājyam abhighārya vapām abhighārayati //
BaudhŚS, 4, 7, 12.0 dvir abhighārayati //
BaudhŚS, 4, 8, 5.0 tam upastīrṇābhighāritam udvāsyāntarvedy āsādayati //
BaudhŚS, 4, 8, 8.0 abhighārayati //
BaudhŚS, 4, 8, 11.0 dvir abhighārayati //
BaudhŚS, 4, 8, 32.0 atha śamitur hṛdayaśūlam ādāya tena hṛdayam upatṛdya taṃ śamitre sampradāya pṛṣadājyena hṛdayam abhighārayati saṃ te manasā manaḥ saṃ prāṇena prāṇo juṣṭaṃ devebhyo havyaṃ ghṛtavat svāheti //
BaudhŚS, 4, 9, 7.0 abhighārayati //
BaudhŚS, 4, 9, 11.0 dvir abhighārayati //
BaudhŚS, 4, 9, 13.0 abhighārayati //
BaudhŚS, 4, 9, 16.0 abhighārayati //
BaudhŚS, 4, 11, 8.0 athāñjalinopastīrṇābhighāritān saktūn pradāvye juhoti viśvalopa viśvadāvasya tvāsañ juhomi svāheti //
BaudhŚS, 18, 8, 7.0 athaitam odanaṃ śrapayitvābhighāryodañcam udvāsayati //
BaudhŚS, 18, 8, 12.0 hutvā hutvaiva saṃsrāvaiḥ pravartam abhighārayati rāḍ asi virāḍ asi saṃrāḍ asi svarāḍ asīti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 16, 6.1 athāsyā bhrātāñjalināñjalāv upastīrṇābhighāritān lājān āvapati /
BhārGS, 1, 18, 6.1 athaitasya sthālīpākasyopahatyābhighārya juhotyagnaye svāhāgnaye 'gnivate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 2, 1, 3.0 astamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvākṣatadhānānāṃ cākṣatasaktūnāṃ ca samavadāyābhighārya juhoti //
BhārGS, 2, 9, 3.0 sarveṣām odanānāṃ sakṛt sakṛt samavadāyābhighārya juhoty agnaye sviṣṭakṛte svāheti //
BhārGS, 2, 10, 2.0 atha parṇapuṭaṃ kṛtvā tasminn upastīrṇābhighāritam odanapiṇḍaṃ samavadāya parogoṣṭhe vṛkṣa āsajati niṣaṅgiṇa upaspṛśata niṣaṅgibhyaḥ svāheti //
BhārGS, 2, 16, 5.2 audumbaryāṃ vapāśrapaṇyāṃ vapāṃ śrapayitvaudumbareṣu śūleṣu pṛthag itarāṇi śrapayitvaudumbaryā darvyopastīrṇābhighāritāṃ vapāṃ juhoti vaha vapāṃ jātavedaḥ pitṛbhyo yatrainānvettha nihitān parāke /
BhārGS, 2, 32, 8.1 athaiva payasi sthālīpākaḥ pautryaḥ paśavyaḥ svargya āyuṣyaḥ svayambhojyas tena yajeta sarveṣu parvasv audumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ sthālīpākaṃ juhoti /
BhārGS, 3, 12, 13.1 abhighāryodvāsya pratiṣṭhitam abhighāryopariṣṭād adbhir mārjayitvādhastād gomayena //
BhārGS, 3, 12, 13.1 abhighāryodvāsya pratiṣṭhitam abhighāryopariṣṭād adbhir mārjayitvādhastād gomayena //
BhārGS, 3, 16, 5.0 abhighārya vaiṣṇavyarcopasparśayitvācānteṣu pūrṇapātraṃ dattvā gomayenopalipya dadhyodanaśeṣaṃ yavodakenāvokṣya nyupya paścāt pariṣecanam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 7.1 dakṣiṇāgnau jīvataṇḍulam iva śrapayitvotpūtena navanītenābhighārayaty anutpūtena vā sarpiṣā //
BhārŚS, 1, 8, 1.1 adhvaryur yajñopavītī dakṣiṇaṃ jānv ācya mekṣaṇena sthālīpākasyopahatyābhighārya juhoti somāya pitṛpītāya svadhā nama iti prathamām //
BhārŚS, 7, 15, 10.0 yadā śṛtā śyenī bhavaty athaināṃ sāṃnāyyavad abhighārya tathodvāsya barhiṣi plakṣaśākhāyām iti pratiṣṭhāpayati supippalā oṣadhīḥ kṛdhīti //
BhārŚS, 7, 15, 13.1 pratyākramya juhvā dhruvām abhighārayati yadyājyabhāgau kariṣyan bhavaty atha pṛṣadājyam atha vapām /
BhārŚS, 7, 16, 3.0 upariṣṭāddhiraṇyaśakalaṃ nidhāyābhighārayati //
BhārŚS, 7, 16, 12.0 paśoś chidram abhighārayati //
BhārŚS, 7, 18, 4.1 uttarataḥ parītya pṛṣadājyena hṛdayam abhighārayati /
BhārŚS, 7, 18, 7.1 ājyena paśuṃ sāṃnāyyavad abhighārya tathodvāsyāntareṇa cātvālotkarāvantareṇa yūpaṃ cāhavanīyaṃ ca paśum atyāhṛtya dakṣiṇasyāṃ vediśroṇyāṃ pañcahotrā sādayati //
BhārŚS, 7, 19, 3.0 upariṣṭāddhiraṇyaśakalaṃ nidhāyābhighārayati //
BhārŚS, 7, 19, 9.0 upariṣṭāddhiraṇyaśakalaṃ nidhāya dvir abhighārayati //
BhārŚS, 7, 19, 11.0 atraiva dakṣiṇāṃ śroṇim adhyuddhiṃ klomānaṃ plīhānaṃ purītataṃ meda ity anvavadhāya yūṣṇopasicyābhighārayati //
BhārŚS, 7, 19, 15.0 abhighārya yāni cāvattāni yāni cānavattāni śṛtaṃ cāśṛtaṃ ca sarvaṃ paśuṃ saṃnidhāyābhimṛśati aindraḥ prāṇo aṅge aṅge nidedhyad iti //
BhārŚS, 7, 21, 2.0 medasopastṛṇāti medasādadhāti medasābhighārayati //
Gobhilagṛhyasūtra
GobhGS, 1, 7, 8.0 śṛtam abhighāryodag udvāsya pratyabhighārayet //
GobhGS, 1, 8, 3.0 yady u vā upastīrṇābhighāritaṃ juhuṣed ājyabhāgāv eva prathamau juhuyāt //
GobhGS, 1, 8, 7.0 abhighārayaty avadānāni //
GobhGS, 1, 8, 11.0 atha sviṣṭakṛta upastīryāvadyaty uttarārdhapūrvārdhāt sakṛd eva bhūyiṣṭhaṃ dvir abhighārayet //
GobhGS, 1, 8, 12.0 yady u pañcāvattī syād dvir upastīryāvadāya dvir abhighārayet //
GobhGS, 2, 2, 6.0 taṃ sopastīrṇābhighāritam agnau juhoty avicchindaty añjalim iyaṃ nāry upabrūta iti //
GobhGS, 3, 10, 15.0 śṛtān abhighāryodagudvāsya pratyabhighārayet //
GobhGS, 3, 10, 34.0 śṛtām abhighāryodag udvāsya pratyabhighārayet //
GobhGS, 4, 1, 7.0 śṛtāvabhighāryodagudvāsya pratyabhighārayet //
GobhGS, 4, 2, 15.0 śṛtāv abhighārya dakṣiṇodvāsya na pratyabhighārayet //
Gopathabrāhmaṇa
GB, 1, 3, 23, 1.0 atha yasya dīkṣitasyartumatī jāyā syāt pratisnāvā pratisnāvā sarūpavatsāyā goḥ payasi sthālīpākaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva prāśnīyāt //
GB, 2, 1, 3, 23.0 yad adhastād abhighārayati tasmād adhastāt prakṣaraṇaṃ prajā arur na hinasti //
GB, 2, 1, 3, 24.0 yad upariṣṭād abhighārayati tasmād upariṣṭāt prakṣaraṇaṃ prajā arur na hinasti //
GB, 2, 1, 3, 25.0 yad ubhayato 'bhighārayaty ubhayato 'bhighāri prajā arur ghātukaṃ syāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 4.1 abhighārya /
HirGS, 1, 23, 4.1 śrapayitvābhighāryodvāsyāgnaye hutvāgnaye sviṣṭakṛte juhoti //
HirGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsyāpareṇāgniṃ dve kuṭī kṛtvā dakṣiṇasyāṃ śūlagavamāvāhayati /
HirGS, 2, 8, 5.1 yathoḍham udakāni pradāyopastīrṇābhighāritāṃstrīnodanānkalpayitvā yathoḍham evopasparśayati /
HirGS, 2, 9, 5.1 atha parṇapuṭaṃ kṛtvā tasminnupastīrṇābhighāritamodanapiṇḍam avadāya paro gavyūtiṃ gatvā vṛkṣa āsajati /
HirGS, 2, 9, 8.1 athainaṃ kṣaitrapatyaṃ payasi sthālīpākaṃ śrapayitvābhighāryodvāsya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajati //
HirGS, 2, 14, 4.1 etenaiva pavitreṇa tūṣṇīṃ prokṣaṇīḥ saṃskṛtya tūṣṇīṃ prokṣya tūṣṇīm avahatya yathāpuroḍāśamevaṃ caturṣu kapāleṣu tūṣṇīṃ śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ dakṣiṇāprācīsaṃtataṃ paraṃ param avadāya dakṣiṇāprācīsaṃtataṃ paraṃ paraṃ juhoti /
HirGS, 2, 14, 4.1 etenaiva pavitreṇa tūṣṇīṃ prokṣaṇīḥ saṃskṛtya tūṣṇīṃ prokṣya tūṣṇīm avahatya yathāpuroḍāśamevaṃ caturṣu kapāleṣu tūṣṇīṃ śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ dakṣiṇāprācīsaṃtataṃ paraṃ param avadāya dakṣiṇāprācīsaṃtataṃ paraṃ paraṃ juhoti /
HirGS, 2, 15, 7.1 śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritāṃ vapāṃ juhoti /
HirGS, 2, 15, 7.1 śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritāṃ vapāṃ juhoti /
HirGS, 2, 17, 2.1 mārgaśīrṣyāṃ paurṇamāsyāmagnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsya vyāhṛtiparyantaṃ kṛtvā juhotīḍāyai sṛptaṃ ghṛtavaccarācaraṃ jātavedo haviridaṃ juṣasva /
Jaiminigṛhyasūtra
JaimGS, 1, 3, 6.1 athedhmam ādāya sruveṇājyaṃ gṛhītvābhighāryāgnāvabhyādadhātyayaṃ ta idhma ātmā jātavedas tena vardhasva cedhyasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti /
JaimGS, 1, 3, 13.0 sruve sakṛd ājyam upastṛṇāti dvir haviṣo 'vadyati sakṛd ājyenābhighārya pratyabhighārayatyaṅguṣṭhenāṅgulibhyāṃ ca māṃsasaṃhitābhyām //
JaimGS, 1, 3, 14.0 dvir haviṣo 'vadyati dvir ājyenābhighārya pratyabhighārayati jāmadagnyānāṃ taddhi pañcāvattaṃ bhavatyaṅgulyā tṛṇakūrcena vā //
JaimGS, 1, 21, 8.0 tasyāṃ pratyāvrajitāyāṃ bhrātānyo vā suhṛd abhighāritān lājāñchūrpād añjalinopaghātam añjalāvāvapet //
JaimGS, 1, 21, 9.0 upastīrṇābhighāritān kṛtvā tān itarāgnau juhuyāt kanyaleyaṃ nāryaryamṇam iti //
JaimGS, 2, 1, 10.0 annam avattvā ghṛtenābhighārya darbhān paristaraṇīyān iti tad ādāyāgnau kariṣyāmīti brāhmaṇān anujñāpya prāgdakṣiṇāmukho 'gniṃ praṇayitvā trir dhūnvan pradakṣiṇam agniṃ paristṛṇāti prācīnāvītī triḥ prasavyam //
JaimGS, 2, 9, 5.0 arkasamidham ādityāya pradeśamātrābhighāritānām yādibhir juhuyāt //
Kauśikasūtra
KauśS, 1, 2, 36.0 śṛtaṃ havir abhighārayati madhvā samañjan ghṛtavat karātha iti //
KauśS, 1, 2, 37.0 abhighāryodañcam udvāsayati ud vāsayāgneḥ śṛtam akarma havyam ā sīda pṛṣṭham amṛtasya dhāma iti //
KauśS, 1, 4, 5.0 avattam abhighārya dvir haviḥ pratyabhighārayati //
KauśS, 1, 5, 9.0 upastīryājyaṃ sarveṣām uttarataḥ sakṛtsakṛd avadāya dvir avattam abhighārayati //
KauśS, 5, 8, 36.0 āvraskam abhighārya //
KauśS, 8, 6, 12.1 athāmuṣyaudanasyāvadānānāṃ ca madhyāt pūrvārdhācca dvir avadāyopariṣṭād udakenābhighārya juhoti somena pūto jaṭhare sīda brahmaṇām ārṣeyeṣu ni dadha odana tveti //
KauśS, 10, 5, 14.0 bṛhaspatir iti śaṣpeṇābhighārya vrīhiyavābhyām abhinidhāya darbhapiñjūlyā sīmantaṃ vicṛtati //
KauśS, 11, 1, 46.0 yaddhiraṇyaṃ bibharti tad dakṣiṇe pāṇāv ādhāyājyenābhighārya jyeṣṭhena putreṇādāpayatīdaṃ hiraṇyam iti //
KauśS, 11, 9, 1.2 tvaṃ tān agne apa sedha dūrān satyāḥ naḥ pitṝṇāṃ santv āśiṣaḥ svāhā svadheti hutvā kumbhīpākam abhighārayati //
KauśS, 11, 9, 17.1 ājyenāvicchinnaṃ piṇḍān abhighārayati ye ca jīvā ye te pūrve parāgatā iti //
Khādiragṛhyasūtra
KhādGS, 2, 1, 14.0 śṛtamabhighāryodagudvāsya pratyabhighārayet //
KhādGS, 2, 1, 21.0 abhighārya pratyanaktyavadānasthānāni //
KhādGS, 2, 1, 24.0 sviṣṭakṛtaḥ sakṛd upastīrya dvirbhṛgūṇāṃ sakṛddhaviṣo dvirabhighāryāgnaye sviṣṭakṛte svāheti prāgudīcyāṃ juhuyāt //
Kātyāyanaśrautasūtra
KātyŚS, 5, 6, 10.0 śrapayitvābhighāryodvāsya śarāvayor uddharati //
KātyŚS, 6, 6, 17.0 vapāṃ sruveṇābhighārayaty agnir ājyasyeti //
KātyŚS, 6, 6, 21.0 hutvā vapām abhighārayati pṛṣadājyam //
KātyŚS, 6, 8, 6.0 saṃ te mana iti hṛdayam abhighārya sarvam //
KātyŚS, 6, 8, 12.0 reḍ asīti vasāṃ gṛhītvā dvir abhighārya prayutam iti pārśvena saṃsṛjaty asinā vā //
Kāṭhakagṛhyasūtra
KāṭhGS, 51, 11.0 utkhidya vapāṃ śākhāṃ viśākhāṃ ca pracchādya carame 'ṅgāre vapāṃ nigṛhyāntarā śākhāgnī hṛtvābhighārya śrapayati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 11, 3.4 satyābhighṛtaṃ satyena tvābhighārayāmi /
MS, 1, 10, 7, 30.0 punarādāyābhighārya hotavyaḥ //
MS, 1, 10, 7, 59.0 sakṛd abhighārayet //
MS, 1, 10, 7, 63.0 dvir abhighārayet //
MS, 1, 10, 20, 9.0 abhighāryā3 nābhighāryā3 iti mīmāṃsante //
MS, 1, 10, 20, 9.0 abhighāryā3 nābhighāryā3 iti mīmāṃsante //
MS, 1, 10, 20, 10.0 yad abhighārayed rudrāyāsya paśūn apidadhyāt //
MS, 1, 10, 20, 12.0 abhighāryā eva //
Mānavagṛhyasūtra
MānGS, 2, 2, 4.0 ghṛtenānutpūtena navanītena votpūtena śṛtamabhighāryottarata udvāsayati //
MānGS, 2, 2, 17.0 avattamabhighārya sthālīpākaṃ pratyabhighārayati //
MānGS, 2, 2, 21.0 avattaṃ dvirabhighārya nāta ūrdhvaṃ sthālīpākaṃ pratyabhighārayati //
Pāraskaragṛhyasūtra
PārGS, 3, 11, 4.0 vapoddharaṇam cābhighārayeddevatāṃ cādiśet //
Taittirīyabrāhmaṇa
TB, 2, 1, 3, 3.7 yacchṛtaṃ havir anabhighāritam /
Taittirīyasaṃhitā
TS, 6, 3, 9, 6.2 prāṇāpānau vā etau paśūṇāṃ yat pṛṣadājyam ātmā vapā pṛṣadājyam abhighārya vapām abhighārayaty ātmann eva paśūnām prāṇāpānau dadhāti /
TS, 6, 3, 9, 6.2 prāṇāpānau vā etau paśūṇāṃ yat pṛṣadājyam ātmā vapā pṛṣadājyam abhighārya vapām abhighārayaty ātmann eva paśūnām prāṇāpānau dadhāti /
TS, 6, 3, 10, 2.1 yat pṛṣadājyam paśoḥ khalu vā ālabdhasya hṛdayam ātmābhisameti yat pṛṣadājyena hṛdayam abhighārayaty ātmann eva paśūnām prāṇāpānau dadhāti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 2, 2, 3.0 pātreṣvājyabhāgaṃ sruveṇābhighārya dvir devaśeṣaṃ pitṛbhyaḥ prāgantaṃ kṣiptvā tadaṅguṣṭhena taccaruṃ sparśayati //
VaikhGS, 3, 3, 3.0 agner aparasyām āstīrṇeṣu darbheṣvaśmānamātiṣṭheti vadhvāḥ pādāṅguṣṭhena dakṣiṇena sparśayati pratyaṅmukha iti pāṇigrahaṇaṃ sarasvatīti visargam aghoracakṣur ity āsanaṃ ca kṛtvemāṃllājānityabhighāryeyaṃ nārīti tasyā lājāñjalinā juhoti //
VaikhGS, 3, 5, 9.0 abhighāryodag udvāsya paristīryāgnimupasamādhāya havyavāhamiti sviṣṭakṛtā yajeta //
VaikhGS, 3, 7, 1.0 pacane vāvasathye carumabhighārya vaiśvadevam //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 8, 1.0 sarvāsu dugdhāsu dohane 'pa ānīya dyauś cemam yajñam iti saṃkṣālya saṃpṛcyadhvam iti kumbhyām ānīya śrapayitvā tūṣṇīkena ghṛtenābhighārya dṛṃha gā iti karṣann ivodagudag vāsayati //
VaikhŚS, 10, 8, 7.0 aindram asīti caṣālam abhyajya supippalābhya iti taṃ pratimucya yūpāyājyamānāyānubrūhīti saṃpreṣya devas tvā savitā madhvānaktv iti sruveṇāgniṣṭhām aśriṃ saṃtatam abhighārayati yāvaduparaṃ //
VaikhŚS, 10, 16, 3.0 vaṣaṭkṛte hutvā pratyākramya prayājaśeṣeṇa dhruvāṃ pṛṣadājyaṃ ca sakṛtsakṛd abhighārya vapām abhighārayati nopabhṛtaṃ //
VaikhŚS, 10, 16, 3.0 vaṣaṭkṛte hutvā pratyākramya prayājaśeṣeṇa dhruvāṃ pṛṣadājyaṃ ca sakṛtsakṛd abhighārya vapām abhighārayati nopabhṛtaṃ //
VaikhŚS, 10, 16, 5.0 upariṣṭāddhiraṇyam avadhāyābhighāryendrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhīti saṃpreṣyati //
VaikhŚS, 10, 16, 8.0 prāg vapāhomāt svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā vaṣaṭkṛte jātavedo vapayā gaccha devān iti vapāṃ hutvā devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā pratyākramya vapoddharaṇam abhighārayati //
VaikhŚS, 10, 17, 14.0 juhūpabhṛtor upastīryāvadāyābhighāryendrāgnibhyāṃ puroḍāśasyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 18, 8.0 uttarataḥ parikramya śūlāddhṛdayaṃ pravṛhya kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayati //
VaikhŚS, 10, 18, 9.0 ūṣmāṇam udgatam svāhoṣmaṇo 'vyathiṣyā ity anumantrya yas ta ātmā paśuṣv ity ājyena paśum abhighārya dṛṃha gā iti kumbhīm udvāsya yūpāhavanīyayor antareṇa dakṣiṇātihṛtya vapāvat pañcahotrā paśum āsādayati ṣaḍḍhotrā vā //
VaikhŚS, 10, 19, 9.0 daivateṣu sauviṣṭakṛteṣv avatteṣu yūṣnopasiktaṃ hiraṇyaśakalam avadhāyābhighāryendrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti saṃpreṣyati //
VaikhŚS, 10, 20, 7.0 medasopastīrya hotur haste prakṛtivad iḍām avadāya medasābhighārayati //
Vaitānasūtra
VaitS, 1, 3, 7.1 prāśitraṃ yavamātram adhastād upariṣṭād vābhighāritam agreṇādhvaryuḥ pariharati //
VaitS, 3, 2, 14.1 ṛtumatīṃ jāyāṃ sārūpavatsaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ parām eva prāśayet //
Vasiṣṭhadharmasūtra
VasDhS, 14, 28.1 kāmaṃ tu dadhnā ghṛtena vābhighāritam upayuñjīta //
Vārāhagṛhyasūtra
VārGS, 1, 19.0 abhighārya sthālīpākam uttarata udvāsayati //
VārGS, 1, 26.0 abhighārya yaddevataṃ haviḥ syāttac ca juhuyād yathādevataṃ yathādevatayā carcā //
VārGS, 14, 18.1 tān abhighāritān avicchindatī juhuyāt /
VārGS, 14, 22.0 kāmena caturthīṃ pūrayitvā dvir abhighāryottarārdhapūrvārdhe juhuyāt //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 43.1 dvir abhighārayet //
VārŚS, 1, 2, 3, 8.1 ghṛtenānutpūtena navanītena votpūtena śṛtam abhighārya dakṣiṇata udvāsyaikasphyāyām āsicya sakṛd ācchinnaṃ prokṣati //
VārŚS, 1, 3, 3, 24.1 syonaṃ te sadanaṃ kṛṇomi ghṛtasya dhārayā suśevaṃ kalpayāmīti pātryām upastīryābhighārya havīṃṣy udvāsayati /
VārŚS, 1, 3, 3, 25.1 surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye tvā juṣṭam abhighārayāmīty āgneyam abhighārayati yathādevatam uttaram //
VārŚS, 1, 3, 3, 25.1 surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye tvā juṣṭam abhighārayāmīty āgneyam abhighārayati yathādevatam uttaram //
VārŚS, 1, 3, 3, 27.1 irā bhūtiḥ pṛthivyā raso motkramīd iti kapālāny abhighārya puroḍāśāv alaṃkaroti //
VārŚS, 1, 3, 4, 14.1 dhruvām abhighāryāyatane srucau sādayati //
VārŚS, 1, 3, 4, 26.1 dhruvādīni havīṃṣy abhighārayaty upabhṛtam antataḥ //
VārŚS, 1, 3, 5, 2.1 anupastṛṇann abhighāryāgreṇottaraṃ vedyaṃsam apa upaninīya vyūhyauṣadhīḥ sādayati //
VārŚS, 1, 6, 6, 1.3 iti sruveṇābhighārya stokebhyo 'nubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 6, 5.1 hutvā dhruvāṃ pṛṣadājyaṃ vapām ity abhighārayati //
VārŚS, 1, 6, 6, 28.1 uttarato 'vasthāya hṛdayam avadhāya juṣṭaṃ devebhya ity abhighārya vivājinaṃ kṛtvāntarā yūpāhavanīyāv atihṛtya dakṣiṇataḥ pañcahotropasādayati //
VārŚS, 1, 7, 2, 22.0 pṛṣadājye gṛhṇītaḥ sakṛd upastīrya dvir dadhi dvir abhighārayet //
VārŚS, 1, 7, 3, 26.0 purastāt sviṣṭakṛto 'gne ver hotram ity abhighārayati //
VārŚS, 1, 7, 5, 16.1 dhruvādīni havīṃṣy abhighārayati //
VārŚS, 1, 7, 5, 17.1 sahāmikṣāvapām abhighārayati //
VārŚS, 3, 1, 2, 29.0 prāyājikasyāśeṣeṇābhighārayati //
VārŚS, 3, 3, 4, 33.1 tatra brāhmaṇo yajeta bārhaspatyaṃ madhye nidhāyāhutim āhutiṃ hutvābhighārayet //
Āpastambagṛhyasūtra
ĀpGS, 5, 3.1 athāsyā añjalāv upastīrya dvir lājān opyābhighārayati //
ĀpGS, 7, 3.1 śrapayitvābhighārya prācīnam udīcīnaṃ vodvāsya pratiṣṭhitam abhighāryāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākāj juhoti //
ĀpGS, 7, 3.1 śrapayitvābhighārya prācīnam udīcīnaṃ vodvāsya pratiṣṭhitam abhighāryāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākāj juhoti //
ĀpGS, 13, 16.1 uttarayābhimantrya tasyai vapāṃ śrapayitvopastīrṇābhighāritāṃ madhyamenāntamena vā palāśaparṇenottarayā juhoti //
ĀpGS, 22, 4.1 tūṣṇīṃ pañcājyāhutīr hutvā tasyai vapāṃ śrapayitvopastīrṇābhighāritāṃ madhyamenāntamena vā palāśaparṇenottarayā juhoti //
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 22.0 pracaraṇakāla uddhṛtya barhiṣadaṃ kṛtvā juhvām upastīryādhāyāśayam anvānīyābhighāryopāṃśu pracarati //
ĀpŚS, 6, 30, 5.1 ādhāyābhighārya punarhotavya ity eke //
ĀpŚS, 7, 20, 5.1 vaṣaṭkṛte hutvā pratyākramya śeṣeṇa dhruvām abhighārya pṛṣadājyam abhighārayaty atha vapām /
ĀpŚS, 7, 20, 5.1 vaṣaṭkṛte hutvā pratyākramya śeṣeṇa dhruvām abhighārya pṛṣadājyam abhighārayaty atha vapām /
ĀpŚS, 7, 20, 9.0 svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā juhvām upastīrya hiraṇyaśakalam avadhāya kṛtsnāṃ vapām avadāya hiraṇyaśakalam upariṣṭāt kṛtvābhighārayati //
ĀpŚS, 7, 21, 2.0 jātavedo vapayā gaccha devān iti vaṣaṭkṛte hutvā pratyākramya devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā vapoddharaṇam abhighārayaty uttaratas tiṣṭhan //
ĀpŚS, 7, 23, 7.0 śūlāt pravṛhya hṛdayaṃ kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayaty uttarataḥ parikramya //
ĀpŚS, 7, 24, 9.0 yūṣe medo 'vadhāya medasā srucau prāvṛtya hiraṇyaśakalāv upariṣṭātkṛtvābhighārayati //
ĀpŚS, 7, 24, 12.0 klomānaṃ plīhānaṃ purītatam ity anvavadhāya yūṣṇopasicyābhighārayati //
ĀpŚS, 7, 25, 15.1 pratyākramya juhvām upastīrya sakṛt pṛṣadājyasyopahatya dvir abhighārya vanaspataye 'nubrūhi vanaspataye preṣyeti saṃpraiṣau /
ĀpŚS, 7, 26, 3.0 meda upastīrya medasābhighārayati //
ĀpŚS, 18, 6, 8.1 teṣām anabhighāritābhir vapābhiḥ pracarati //
ĀpŚS, 18, 21, 11.1 yadi brāhmaṇo yajeta bārhaspatyaṃ madhye kṛtvāhutimāhutiṃ hutvā tam abhighārayet /
ĀpŚS, 19, 24, 2.0 hutvā hutvā pravartam abhighārayati rāḍ asi virāḍ asi samrāḍ asi svarāḍ asīti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 12.0 śṛtāni havīṃṣyabhighārya udag udvāsya barhiṣy āsādyedhmam abhighāryāyaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva ceddha vardhaya ca asmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhā iti //
ĀśvGS, 1, 10, 12.0 śṛtāni havīṃṣyabhighārya udag udvāsya barhiṣy āsādyedhmam abhighāryāyaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva ceddha vardhaya ca asmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhā iti //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 3, 8, 2, 24.1 hutvā vapāmevāgre 'bhighārayati /
ŚBM, 3, 8, 2, 24.2 atha pṛṣadājyaṃ tad u ha carakādhvaryavaḥ pṛṣadājyam evāgre 'bhighārayanti prāṇaḥ pṛṣadājyam iti vadantas tad u ha yājñavalkyaṃ carakādhvaryur anuvyājahāraivaṃ kurvantam prāṇaṃ vā ayam antaragād adhvaryuḥ prāṇa enaṃ hāsyatīti //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 26.2 atha hiraṇyaśakalamavadadhātyatha vapām avadyann āhāgnīṣomābhyāṃ chāgasya vapāyai medaso 'nubrūhīty atha hiraṇyaśakalam avadadhāty athopariṣṭād dvir ājyasyābhighārayati //
ŚBM, 3, 8, 3, 8.1 sa hṛdayam evāgre 'bhighārayati /
ŚBM, 3, 8, 3, 9.1 so 'bhighārayati /
ŚBM, 3, 8, 3, 19.2 tryaṅgyasya doṣṇo gudaṃ dvedhā kṛtvāvadyati tryaṅgyāyai śroṇer atha hiraṇyaśakalāv avadadhāty athopariṣṭād ājyasyābhighārayati //
ŚBM, 3, 8, 3, 23.2 eṣa vā ūṣmaitasmā u hi gṛhṇāti tasmād āhoṣmaṇo vyathiṣad ity athopariṣṭād dvirājyasyābhighārayati //
ŚBM, 3, 8, 3, 25.2 tat samavattadhānyām ānayati taddhṛdayam prāsyati jihvāṃ vakṣas tanima matasne vaniṣṭhum athopariṣṭād dvirājyasyābhighārayati //
ŚBM, 4, 5, 2, 9.2 tasyām pratiprasthātā medhāyopastṛṇīte dviravadyati sakṛdabhighārayati pratyanaktyavadāne athānuvāca āhāśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 5, 2, 11.2 vanaspatinādhvaryuścaritvā yānyupabhṛtyavadānāni bhavanti tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty atyākrāmati pratiprasthātā sa etaṃ sarvameva medhaṃ gṛhṇīte 'thopariṣṭād dvir ājyasyābhighārayaty āśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 5, 1, 3, 5.2 tato 'rdhānāṃ juhvāmupastīrya dvirdviravadyati sakṛdabhighārayati pratyanakty avadānāny athopabhṛti sakṛtsakṛdavadyati dvirabhighārayati na pratyanaktyavadānāni tadyadardhānāṃ dvirdviravadyati tathaiṣā kṛtsnā bhavaty atha yadetaiḥ pracarati tena daivīṃ viśamujjayatyathārdhāni mānuṣyai viśa upaharati teno mānuṣīṃ viśamujjayati //
ŚBM, 5, 1, 3, 5.2 tato 'rdhānāṃ juhvāmupastīrya dvirdviravadyati sakṛdabhighārayati pratyanakty avadānāny athopabhṛti sakṛtsakṛdavadyati dvirabhighārayati na pratyanaktyavadānāni tadyadardhānāṃ dvirdviravadyati tathaiṣā kṛtsnā bhavaty atha yadetaiḥ pracarati tena daivīṃ viśamujjayatyathārdhāni mānuṣyai viśa upaharati teno mānuṣīṃ viśamujjayati //
Carakasaṃhitā
Ca, Śār., 8, 11.3 tataścaivājyena sthālīpākam abhighārya trir juhuyādyathāmnāyam /
Liṅgapurāṇa
LiPur, 2, 25, 98.1 pariṣecanapūrvaṃ ca tadidhmam abhighārya ca /
Suśrutasaṃhitā
Su, Cik., 30, 5.3 tāsāmāgāre 'bhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya sakṛdevopayuñjīta /
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 34-36, 1.0 vapayā dyāvāpṛthivī ityanena vapāśrapaṇyau vapayā pracchādya svadhitinā prakṛtyotkṛtya tataś chedanasthānaṃ ghṛtenābhighārya //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 3, 7.0 yathādho bilaśritaḥ sa syāt patnyā sakṛt phalīkṛtān dakṣiṇāgnau śrapayitvābhighārya pratyañcam udvāsya avasavi parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya yajñopavītī prāṅ āsīno mekṣaṇena juhoti //
ŚāṅkhŚS, 4, 17, 13.0 vapām uddhṛtya prakṣālya pūrve 'gnau śrapayitvābhighāryodvāsya śivaṃ śivam iti triḥ paryukṣyājyāhutīr juhoti //
ŚāṅkhŚS, 4, 18, 5.2 vapām avadhāyābhighārya /