Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Bhāgavatapurāṇa

Atharvaprāyaścittāni
AVPr, 4, 3, 14.2 mitraḥ kṛṣṭīr animiṣābhicaṣṭe mitrāya havyaṃ ghṛtavaj juhota svāheti mantrasaṃskṛtaṃ //
Atharvaveda (Śaunaka)
AVŚ, 8, 4, 8.1 yo mā pākena manasā carantam abhicaṣṭe anṛtebhir vacobhiḥ /
AVŚ, 9, 10, 26.2 viśvam anyo abhicaṣṭe śacībhir dhrājir ekasya dadṛśe na rūpam //
AVŚ, 18, 3, 66.1 nāke suparṇam upa yat patantaṃ hṛdā venanto abhyacakṣata tvā /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 12, 4.5 niveśanaḥ saṃgamano vasūnāṃ viśvā rūpāṇy abhicaṣṭe śacībhiḥ /
MS, 2, 10, 5, 7.2 sa viśvācīr abhicaṣṭe ghṛtācīr antarā pūrvam aparaṃ ca ketum //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 66.1 niveśanaḥ saṃgamano vasūnāṃ viśvā rūpābhicaṣṭe śacībhiḥ /
Ṛgveda
ṚV, 1, 92, 9.1 viśvāni devī bhuvanābhicakṣyā pratīcī cakṣur urviyā vi bhāti /
ṚV, 1, 102, 2.2 asme sūryācandramasābhicakṣe śraddhe kam indra carato vitarturam //
ṚV, 1, 115, 5.1 tan mitrasya varuṇasyābhicakṣe sūryo rūpaṃ kṛṇute dyor upasthe /
ṚV, 2, 40, 5.1 viśvāny anyo bhuvanā jajāna viśvam anyo abhicakṣāṇa eti /
ṚV, 5, 31, 12.1 āyaṁ janā abhicakṣe jagāmendraḥ sakhāyaṃ sutasomam icchan /
ṚV, 7, 104, 8.1 yo mā pākena manasā carantam abhicaṣṭe anṛtebhir vacobhiḥ /
ṚV, 8, 1, 34.2 śaśvatī nāry abhicakṣyāha subhadram arya bhojanam bibharṣi //
ṚV, 10, 85, 18.2 viśvāny anyo bhuvanābhicaṣṭa ṛtūṃr anyo vidadhaj jāyate punaḥ //
Ṛgvedakhilāni
ṚVKh, 3, 22, 9.2 asme sūryācandramasābhicakṣe śraddhe kam indra carato vitarturam //
ṚVKh, 3, 22, 10.2 viśvāny anyo bhuvanābhicaṣṭa ṛtūṃr anyo vidadhaj jāyate punaḥ /
Mahābhārata
MBh, 12, 81, 16.2 etad uttamamitrasya nimittam abhicakṣate //
MBh, 12, 295, 5.2 manasaḥ pañcabhūtāni vidyā ityabhicakṣate //
MBh, 12, 299, 16.3 tathendriyāṇi sarvāṇi paśyantītyabhicakṣate //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 36.1 tasyaiva cānte kalpo 'bhūd yaṃ pādmam abhicakṣate /
BhāgPur, 3, 12, 52.1 kasya rūpam abhūd dvedhā yat kāyam abhicakṣate /
BhāgPur, 3, 13, 5.3 prahṛṣṭaromā bhagavatkathāyāṃ praṇīyamāno munir abhyacaṣṭa //
BhāgPur, 4, 3, 18.2 ye 'bhyāgatān vakradhiyābhicakṣate āropitabhrūbhir amarṣaṇākṣibhiḥ //