Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 6, 9.2 sarpo 'daśat padā spṛṣṭaḥ kṛpaṇāṃ kālacoditaḥ //
BhāgPur, 1, 7, 40.2 evaṃ parīkṣatā dharmaṃ pārthaḥ kṛṣṇena coditaḥ /
BhāgPur, 1, 10, 22.1 sa eva bhūyo nijavīryacoditāṃ svajīvamāyāṃ prakṛtiṃ sisṛkṣatīm /
BhāgPur, 1, 12, 34.1 tadabhipretam ālakṣya bhrātaro 'cyutacoditāḥ /
BhāgPur, 1, 18, 37.2 daṅkṣyati sma kulāṅgāraṃ codito me tatadruham //
BhāgPur, 2, 5, 9.3 yadahaṃ coditaḥ saumya bhagavadvīryadarśane //
BhāgPur, 2, 5, 33.1 tadā saṃhatya cānyonyaṃ bhagavacchakticoditāḥ /
BhāgPur, 2, 8, 1.2 brahmaṇā codito brahman guṇākhyāne 'guṇasya ca /
BhāgPur, 3, 5, 27.1 tato 'bhavan mahattattvam avyaktāt kālacoditāt /
BhāgPur, 3, 7, 8.2 sa itthaṃ coditaḥ kṣattrā tattvajijñāsunā muniḥ /
BhāgPur, 3, 10, 8.1 padmakośaṃ tadāviśya bhagavatkarmacoditaḥ /
BhāgPur, 3, 20, 13.1 rajaḥpradhānān mahatas triliṅgo daivacoditāt /
BhāgPur, 3, 24, 21.1 gate śatadhṛtau kṣattaḥ kardamas tena coditaḥ /
BhāgPur, 3, 26, 32.1 tāmasāc ca vikurvāṇād bhagavadvīryacoditāt /
BhāgPur, 3, 26, 41.1 rūpamātrād vikurvāṇāt tejaso daivacoditāt /
BhāgPur, 3, 26, 44.1 rasamātrād vikurvāṇād ambhaso daivacoditāt /
BhāgPur, 4, 1, 17.2 brahmaṇā coditaḥ sṛṣṭāv atrir brahmavidāṃ varaḥ /
BhāgPur, 4, 2, 16.2 dattā bata mayā sādhvī codite parameṣṭhinā //
BhāgPur, 4, 12, 8.2 sa rājarājena varāya codito dhruvo mahābhāgavato mahāmatiḥ /
BhāgPur, 4, 16, 1.2 iti bruvāṇaṃ nṛpatiṃ gāyakā municoditāḥ /
BhāgPur, 4, 17, 8.2 codito vidureṇaivaṃ vāsudevakathāṃ prati /
BhāgPur, 4, 19, 13.1 atriṇā codito hantuṃ pṛthuputro mahārathaḥ /
BhāgPur, 4, 19, 15.1 vadhānnivṛttaṃ taṃ bhūyo hantave 'triracodayat /
BhāgPur, 4, 19, 21.1 atriṇā coditastasmai saṃdadhe viśikhaṃ ruṣā /
BhāgPur, 10, 1, 42.1 yato yato dhāvati daivacoditaṃ mano vikārātmakamāpa pañcasu /
BhāgPur, 11, 18, 7.1 vanyaiś carupuroḍāśair nirvapet kālacoditān /