Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 41.1 anādṛtya tu tad vākyaṃ rāvaṇaḥ kālacoditaḥ /
Rām, Bā, 9, 1.1 sumantraś codito rājñā provācedaṃ vacas tadā /
Rām, Bā, 17, 25.2 saṃbhrāntamanasaḥ sarve tena vākyena coditāḥ //
Rām, Bā, 30, 23.1 codito rāmavākyena kathayāmāsa suvrataḥ /
Rām, Bā, 34, 11.1 codito rāmavākyena viśvāmitro mahāmuniḥ /
Rām, Bā, 54, 1.2 vasiṣṭhaś codayāmāsa kāmadhuk sṛja yogataḥ //
Rām, Bā, 58, 9.1 yad anyo vacanaṃ brūyān madvākyabalacoditaḥ /
Rām, Bā, 76, 5.2 codayāmāsa tāṃ senāṃ jagāmāśu tataḥ purīm //
Rām, Ay, 12, 22.1 sumantraś cintayāmāsa tvaritaṃ coditas tayā /
Rām, Ay, 18, 3.2 nṛpaḥ kim iva na brūyāc codyamānaḥ samanmathaḥ //
Rām, Ay, 35, 11.2 tāny upakramitavyāni yāni devyāsi coditaḥ //
Rām, Ay, 35, 14.1 sītātṛtīyān ārūḍhān dṛṣṭvā dhṛṣṭam acodayat /
Rām, Ay, 35, 35.2 vrajato 'pi hayāñ śīghraṃ codayāmāsa sārathiḥ //
Rām, Ay, 46, 64.2 tato niṣādādhipatir guho jñātīn acodayat //
Rām, Ay, 46, 65.2 āsthāya nāvaṃ rāmas tu codayāmāsa nāvikān //
Rām, Ay, 46, 66.1 tatas taiś coditā sā nauḥ karṇadhārasamāhitā /
Rām, Ay, 52, 10.1 iti sūto narendreṇa coditaḥ sajjamānayā /
Rām, Ay, 64, 13.1 rājan pitur gamiṣyāmi sakāśaṃ dūtacoditaḥ /
Rām, Ay, 68, 28.1 iti nāga ivāraṇye tomarāṅkuśacoditaḥ /
Rām, Ay, 76, 24.2 saha yodhair balādhyakṣā balaṃ sarvam acodayan //
Rām, Ay, 85, 52.3 ikṣvākuvarayodhānāṃ codayanto mahābalāḥ //
Rām, Ay, 86, 29.2 āmantrya bharataḥ sainyaṃ yujyatām ity acodayat //
Rām, Ay, 108, 18.2 gamanāyānyadeśasya codayanty ṛṣayo 'dya mām //
Rām, Ār, 21, 25.1 sa codito rathaḥ śīghraṃ kharasya ripughātinaḥ /
Rām, Ār, 24, 2.2 rāmasyābhimukhaṃ sūtaṃ codyatām ity acodayat //
Rām, Ār, 24, 2.2 rāmasyābhimukhaṃ sūtaṃ codyatām ity acodayat //
Rām, Ār, 38, 2.2 abravīt paruṣaṃ vākyam ayuktaṃ kālacoditaḥ //
Rām, Ār, 54, 16.1 yadā vināśo bhūtānāṃ dṛśyate kālacoditaḥ /
Rām, Ki, 4, 5.1 tasya tadvacanaṃ śrutvā lakṣmaṇo rāmacoditaḥ /
Rām, Ki, 11, 10.2 abravīd vacanaṃ rājann asuraṃ kālacoditam //
Rām, Ki, 28, 18.2 coditasya hi kāryasya bhavet kālavyatikramaḥ //
Rām, Ki, 36, 18.2 vānarā vānarān sarvān rāmahetor acodayan //
Rām, Ki, 44, 7.1 tataḥ sarvā diśo rājā codayitvā yathātatham /
Rām, Ki, 51, 8.2 sītayā saha vaidehyā mārgadhvam iti coditāḥ //
Rām, Su, 22, 8.2 bhartsayanti sma paruṣair vākyai rāvaṇacoditāḥ //
Rām, Su, 37, 3.1 sa bhūyastvaṃ samutsāhe codito harisattama /
Rām, Su, 39, 12.2 nihatya tad rāvaṇacoditaṃ balaṃ sukhaṃ gamiṣyāmi kapīśvarālayam //
Rām, Su, 43, 1.1 tataste rākṣasendreṇa coditā mantriṇaḥ sutāḥ /
Rām, Su, 48, 11.1 dhanadena na me sakhyaṃ viṣṇunā nāsmi coditaḥ /
Rām, Su, 63, 6.2 codayanti hanūmantaṃ sītāvṛttāntakovidam //
Rām, Yu, 4, 36.2 tūrṇam āpupluvuḥ sarve sadaśvā iva coditāḥ //
Rām, Yu, 10, 1.2 abravīt paruṣaṃ vākyaṃ rāvaṇaḥ kālacoditaḥ //
Rām, Yu, 11, 13.1 sa ca na pratijagrāha rāvaṇaḥ kālacoditaḥ /
Rām, Yu, 26, 28.1 pāṇḍurā raktapādāśca vihagāḥ kālacoditāḥ /
Rām, Yu, 32, 26.1 niṣpatanti tataḥ sainyā hṛṣṭā rāvaṇacoditāḥ /
Rām, Yu, 48, 77.2 kumbhakarṇam idaṃ vākyam ūcū rāvaṇacoditāḥ //
Rām, Yu, 53, 45.2 niryayau kumbhakarṇastu kṛtāntabalacoditaḥ //
Rām, Yu, 55, 122.1 sa sāyako rāghavabāhucodito diśaḥ svabhāsā daśa saṃprakāśayan /
Rām, Yu, 57, 8.2 punar jātam ivātmānaṃ manyate kālacoditaḥ //
Rām, Yu, 62, 39.1 tatastu coditāstena rākṣasā jvalitāyudhāḥ /
Rām, Yu, 65, 2.2 kharaputraṃ viśālākṣaṃ makarākṣam acodayat //
Rām, Yu, 67, 18.1 āpapātātha saṃkruddho daśagrīveṇa coditaḥ /
Rām, Yu, 80, 42.1 bahuśaścodayāmāsa bhartāraṃ mām anuvratām /
Rām, Yu, 83, 6.2 codayāmāsur avyagrān rākṣasāṃstānnṛpājñayā //
Rām, Yu, 83, 22.2 codayantaḥ pariyayur laṅkāṃ laghuparākramāḥ //
Rām, Yu, 83, 37.2 niryayau rāvaṇo mohād vadhārthī kālacoditaḥ //
Rām, Yu, 85, 7.2 bhartṛvākyena tejasvī svena vīryeṇa coditaḥ //
Rām, Yu, 93, 1.1 sa tu mohāt susaṃkruddhaḥ kṛtāntabalacoditaḥ /
Rām, Yu, 93, 27.1 tato drutaṃ rāvaṇavākyacoditaḥ pracodayāmāsa hayān sa sārathiḥ /
Rām, Yu, 102, 8.2 praviśyāntaḥpuraṃ sītāṃ strībhiḥ svābhir acodayat //
Rām, Yu, 115, 4.2 viṣṭīr anekasāhasrīścodayāmāsa vīryavān //
Rām, Utt, 46, 10.1 vaidehyā codyamānastu lakṣmaṇo dīnacetanaḥ /
Rām, Utt, 52, 2.2 darśanaṃ te mahārāja codayanti kṛtatvarāḥ /
Rām, Utt, 93, 12.1 codito rājasiṃhena munir vākyam udīrayat /
Rām, Utt, 98, 1.1 te dūtā rāmavākyena coditā laghuvikramāḥ /