Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Saṃvitsiddhi
Suśrutasaṃhitā
Tantrākhyāyikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasamañjarī
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Dhanurveda
Haribhaktivilāsa
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 20, 2.0 ayaṃ venaś codayat pṛśnigarbhā iti //
AB, 3, 30, 3.0 te ete dhāyye anirukte prājāpatye śasyete abhita ārbhavaṃ surūpakṛtnum ūtaye 'yaṃ venaś codayat pṛśnigarbhā iti prajāpatir evaināṃs tad ubhayataḥ paripibati tasmād u śreṣṭhī pātre rocayaty eva yaṃ kāmayate tam //
Atharvaprāyaścittāni
AVPr, 6, 9, 4.2 minantā dasyor aśivasya māyā anupūrvaṃ vṛṣaṇā codayantā //
Atharvaveda (Śaunaka)
AVŚ, 3, 15, 1.1 indram ahaṃ vaṇijaṃ codayāmi sa na aitu puraetā no astu /
AVŚ, 3, 20, 5.2 tvaṃ no deva dātave rayiṃ dānāya codaya //
AVŚ, 3, 20, 7.1 aryamaṇaṃ bṛhaspatim indraṃ dānāya codaya /
AVŚ, 5, 2, 5.2 codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi //
AVŚ, 7, 46, 3.2 viṣṇoḥ patni tubhyaṃ rātā havīṃṣi patiṃ devi rādhase codayasva //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 3, 24.0 ekaikam upasaṃgṛhya codayed asāv aham ādhvaryaveṇa tvā gacchāmi yājayatu māṃ bhavān iti //
BaudhŚS, 16, 3, 7.0 eṣāhīnasaṃtatir etām eva punaḥpunaś codayiṣyāma iti vadantaḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 17.0 yatra kva ca juhotīti codayed adhvaryur eva juhvājyenāhavanīye juhuyāt //
BhārŚS, 1, 1, 19.0 yatra kva copatiṣṭhate 'numantrayata iti codayed yajamāna eva tat kuryāt //
BhārŚS, 1, 2, 4.0 atha yatra dvābhyāṃ juhoti pañcabhir juhotīti codayet pratimantraṃ tatrāhutīr juhuyāt //
Kauṣītakibrāhmaṇa
KauṣB, 8, 6, 17.0 ayaṃ venaścodayat pṛśnigarbhā iti //
Kātyāyanaśrautasūtra
KātyŚS, 1, 4, 1.0 coditābhāve 'nārambhas tatsiddhitvāt tasya //
KātyŚS, 1, 6, 3.0 acoditatvāc ca //
KātyŚS, 1, 8, 1.0 guṇānām ekārthānāṃ sarvārambhaś coditatvāt //
KātyŚS, 1, 8, 33.0 na vācoditatvāt //
KātyŚS, 5, 8, 20.0 grahaṇaṃ vā coditatvāt //
KātyŚS, 6, 3, 24.0 nācoditatvāt //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 10, 1.1 ayaṃ venaś codayat pṛśnigarbhā jyotirjarāyū rajaso vimāne /
MS, 1, 11, 4, 3.1 aryamaṇaṃ bṛhaspatim indraṃ dānāya codaya /
Pāraskaragṛhyasūtra
PārGS, 2, 17, 4.0 na pūrvacoditatvāt saṃdehaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 8, 8.0 coditātikrame daṇḍena na hanyādduṣṭavākyairna śapaty atikramānurūpaṃ kṛcchramādiśati //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 11, 6.0 hotā yakṣad ity asau hotāraṃ codayati //
VaikhŚS, 10, 16, 7.0 maitrāvaruṇo hotāraṃ codayati //
Vaitānasūtra
VaitS, 8, 4, 8.1 svarasāmasu saṃ codaya citram arvāk praṇetāraṃ vasyo accheti paryāyeṇa /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 16.1 ayaṃ venaś codayat pṛśnigarbhā jyotirjarāyū rajaso vimāne /
VSM, 9, 27.1 aryamaṇaṃ bṛhaspatim indraṃ dānāya codaya /
Vārāhaśrautasūtra
VārŚS, 3, 1, 2, 2.0 aśvājani vājini vājeṣu vājinīvaty aśvān samatsu codayeti kāśām ādāyārvāsi saptir asīty aśvān saṃkṣipati //
Āpastambadharmasūtra
ĀpDhS, 1, 14, 3.0 adhyayanārthena yaṃ codayen na cainaṃ pratyācakṣīta //
Āpastambaśrautasūtra
ĀpŚS, 6, 16, 2.1 upatiṣṭhata iti codyamāna āhavanīyam evopatiṣṭheta /
ĀpŚS, 7, 27, 2.0 uttarayor vikāreṣūbhau hotāraṃ codayato 'dhvaryur maitrāvaruṇaś ca yajeti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
Śatapathabrāhmaṇa
ŚBM, 5, 1, 2, 19.2 hiraṇyapātreṇa madhugrahaṃ gṛhṇāti tam madhye somagrahāṇāṃ sādayaty athokthyaṃ gṛhṇātyatha dhruvam athaitānt somagrahān uttame stotra ṛtvijāṃ camaseṣu vyavanīya juhvati tānbhakṣayanty atha mādhyandine savane madhugrahasya ca surāgrahāṇāṃ codyate tasyātaḥ //
ŚBM, 5, 2, 2, 9.2 indraṃ dānāya codaya vācaṃ viṣṇuṃ sarasvatīṃ savitāraṃ ca vājinaṃ svāhā //
Ṛgveda
ṚV, 1, 9, 5.1 saṃ codaya citram arvāg rādha indra vareṇyam /
ṚV, 1, 9, 6.1 asmān su tatra codayendra rāye rabhasvataḥ /
ṚV, 1, 42, 5.2 yena pitṝn acodayaḥ //
ṚV, 1, 58, 5.1 tapurjambho vana ā vātacodito yūthe na sāhvāṁ ava vāti vaṃsagaḥ /
ṚV, 1, 80, 5.2 abhikramyāva jighnate 'paḥ sarmāya codayann arcann anu svarājyam //
ṚV, 1, 94, 15.2 yam bhadreṇa śavasā codayāsi prajāvatā rādhasā te syāma //
ṚV, 1, 102, 10.2 tvām ugram avase saṃ śiśīmasy athā na indra havaneṣu codaya //
ṚV, 1, 117, 3.2 minantā dasyor aśivasya māyā anupūrvaṃ vṛṣaṇā codayantā //
ṚV, 1, 141, 7.1 vi yad asthād yajato vātacodito hvāro na vakvā jaraṇā anākṛtaḥ /
ṚV, 1, 175, 3.1 tvaṃ hi śūraḥ sanitā codayo manuṣo ratham /
ṚV, 1, 188, 8.2 tā naś codayata śriye //
ṚV, 5, 8, 6.2 urujrayasaṃ ghṛtayonim āhutaṃ tveṣaṃ cakṣur dadhire codayanmati //
ṚV, 6, 26, 3.1 tvaṃ kaviṃ codayo 'rkasātau tvaṃ kutsāya śuṣṇaṃ dāśuṣe vark /
ṚV, 6, 46, 13.1 yad indra sarge arvataś codayāse mahādhane /
ṚV, 6, 47, 10.1 indra mṛᄆa mahyaṃ jīvātum iccha codaya dhiyam ayaso na dhārām /
ṚV, 6, 48, 9.1 tvaṃ naś citra ūtyā vaso rādhāṃsi codaya /
ṚV, 6, 53, 3.1 aditsantaṃ cid āghṛṇe pūṣan dānāya codaya /
ṚV, 6, 75, 13.2 aśvājani pracetaso 'śvān samatsu codaya //
ṚV, 7, 32, 15.1 maghonaḥ sma vṛtrahatyeṣu codaya ye dadati priyā vasu /
ṚV, 7, 77, 4.2 yāvaya dveṣa ā bharā vasūni codaya rādho gṛṇate maghoni //
ṚV, 7, 79, 5.1 devaṃ devaṃ rādhase codayanty asmadryak sūnṛtā īrayantī /
ṚV, 8, 23, 28.1 tvaṃ varo suṣāmṇe 'gne janāya codaya /
ṚV, 8, 24, 13.2 pra rādhasā codayāte mahitvanā //
ṚV, 8, 24, 25.2 dvitā kutsāya śiśnatho ni codaya //
ṚV, 8, 46, 19.2 rayim asmabhyaṃ yujyaṃ codayanmate jyeṣṭhaṃ codayanmate //
ṚV, 8, 46, 19.2 rayim asmabhyaṃ yujyaṃ codayanmate jyeṣṭhaṃ codayanmate //
ṚV, 8, 99, 4.2 so asya kāmaṃ vidhato na roṣati mano dānāya codayan //
ṚV, 9, 8, 3.1 indrasya soma rādhase punāno hārdi codaya /
ṚV, 9, 17, 5.2 iṣṇan sūryaṃ na codayaḥ //
ṚV, 9, 50, 1.2 vāṇasya codayā pavim //
ṚV, 9, 65, 12.2 yujaṃ vājeṣu codaya //
ṚV, 9, 72, 5.1 nṛbāhubhyāṃ codito dhārayā suto 'nuṣvadham pavate soma indra te /
ṚV, 9, 75, 5.2 ye te madā āhanaso vihāyasas tebhir indraṃ codaya dātave magham //
ṚV, 9, 85, 2.1 asmān samarye pavamāna codaya dakṣo devānām asi hi priyo madaḥ /
ṚV, 9, 110, 7.2 sa tvaṃ no vīra vīryāya codaya //
ṚV, 10, 22, 10.1 tvaṃ tān vṛtrahatye codayo nṝn kārpāṇe śūra vajrivaḥ /
ṚV, 10, 29, 8.2 ā smā rathaṃ na pṛtanāsu tiṣṭha yam bhadrayā sumatyā codayāse //
ṚV, 10, 39, 2.1 codayataṃ sūnṛtāḥ pinvataṃ dhiya ut purandhīr īrayataṃ tad uśmasi /
ṚV, 10, 80, 2.2 agnir ekaṃ codayat samatsv agnir vṛtrāṇi dayate purūṇi //
ṚV, 10, 101, 12.1 kapṛn naraḥ kapṛtham ud dadhātana codayata khudata vājasātaye /
ṚV, 10, 102, 12.2 vṛṣā yad ājiṃ vṛṣaṇā siṣāsasi codayan vadhriṇā yujā //
ṚV, 10, 120, 5.2 codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi //
ṚV, 10, 123, 1.1 ayaṃ venaś codayat pṛśnigarbhā jyotirjarāyū rajaso vimāne /
ṚV, 10, 141, 5.1 aryamaṇam bṛhaspatim indraṃ dānāya codaya /
ṚV, 10, 141, 6.2 tvaṃ no devatātaye rāyo dānāya codaya //
Buddhacarita
BCar, 2, 33.1 nṛpastu tasyaiva vivṛddhihetostadbhāvinārthena ca codyamānaḥ /
BCar, 4, 37.2 taṃ svasthaṃ codayantīva vañcito 'sītyavekṣitaiḥ //
BCar, 5, 71.2 manasīva pareṇa codyamānasturagasyānayane matiṃ cakāra //
BCar, 5, 87.1 harituragaturaṅgavatturaṅgaḥ sa tu vicaranmanasīva codyamānaḥ /
BCar, 12, 15.1 ityarāḍaḥ kumārasya māhātmyādeva coditaḥ /
Carakasaṃhitā
Ca, Indr., 11, 17.2 naraḥ svasthavadāhāramabalaḥ kālacoditaḥ //
Ca, Indr., 11, 19.2 asanmṛgayate kiṃcit sa muhyan kālacoditaḥ //
Lalitavistara
LalVis, 2, 22.2 codenti karuṇāmanasaṃ ayaṃ sa kālo mā upekṣasva //
LalVis, 12, 37.6 tato rājña etadabhavad dvirapīdamahaṃ sahadharmeṇa coditaḥ /
LalVis, 14, 42.3 śūrāṃścodayati sma /
Mahābhārata
MBh, 1, 1, 59.2 karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ //
MBh, 1, 2, 3.2 asakṛt pārthivaṃ kṣatraṃ jaghānāmarṣacoditaḥ //
MBh, 1, 2, 230.5 yatrāgninā coditasya pārthastasmai mahātmane /
MBh, 1, 3, 98.2 vatsottaṅka bahuśo māṃ codayasi gurvartham upahareyam iti /
MBh, 1, 8, 15.2 padā cainaṃ samākrāman mumūrṣuḥ kālacoditā //
MBh, 1, 8, 16.1 sa tasyāḥ saṃpramattāyāścoditaḥ kāladharmaṇā /
MBh, 1, 16, 6.2 acodayad ameyātmā phaṇīndraṃ padmalocanaḥ /
MBh, 1, 21, 5.2 pannagān garuḍaścāpi mātur vacanacoditaḥ //
MBh, 1, 28, 8.1 tato devaḥ sahasrākṣastūrṇaṃ vāyum acodayat /
MBh, 1, 37, 13.2 āśīviṣastigmatejā madvākyabalacoditaḥ //
MBh, 1, 39, 32.1 te cainam anvavartanta mantriṇaḥ kālacoditāḥ /
MBh, 1, 42, 10.1 yadā nirvedam āpannaḥ pitṛbhiścoditastathā /
MBh, 1, 42, 12.1 ugre tapasi vartantaṃ pitaraścodayanti mām /
MBh, 1, 46, 10.3 āśīviṣastigmatejā madvākyabalacoditaḥ /
MBh, 1, 51, 8.1 etacchrutvā dīkṣitastapyamāna āste hotāraṃ codayan karmakāle /
MBh, 1, 51, 11.5 janamejayena rājñā tu coditastakṣakaṃ prati /
MBh, 1, 53, 7.1 tato rājābravīd vākyaṃ sadasyaiścodito bhṛśam /
MBh, 1, 64, 1.6 mṛgān anucaraṃścaiva vegenāśvān acodayat /
MBh, 1, 72, 16.3 yadi māṃ dharmakāmārthe pratyākhyāsyasi coditaḥ /
MBh, 1, 92, 8.2 mayātivṛttam etat te yan māṃ codayasi priyam /
MBh, 1, 92, 32.6 kālo 'yam iti matvā sā vasūnāṃ śāpacoditā /
MBh, 1, 104, 9.29 āhūtopasthitaṃ bhadre ṛṣimantreṇa coditam /
MBh, 1, 104, 9.35 codyamāno mayā cāpi na kṣamaṃ cintayiṣyati /
MBh, 1, 106, 11.2 upajahrur vanānteṣu dhṛtarāṣṭreṇa coditāḥ //
MBh, 1, 114, 11.21 sa śilāṃ cūrṇayāmāsa vajravad vajricoditaḥ /
MBh, 1, 116, 19.4 vidhinā coditasyāsya māṃ dṛṣṭvā vijane vane /
MBh, 1, 123, 69.2 grāho jagrāha balavāñ jaṅghānte kālacoditaḥ //
MBh, 1, 123, 70.1 sa samartho 'pi mokṣāya śiṣyān sarvān acodayat /
MBh, 1, 128, 1.5 kṛtāstrāṃśca tataḥ śiṣyāṃścodayāmāsa vai guruḥ /
MBh, 1, 128, 1.6 tataḥ śiṣyān samānīya ācāryārtham acodayat /
MBh, 1, 136, 7.4 annārthinī samabhyāgāt saputrā kālacoditā /
MBh, 1, 136, 19.15 tataḥ punar athovāca jñāpakaṃ pūrvacoditam /
MBh, 1, 136, 19.29 ityuktvā sa tu tān vīrān pumān viduracoditaḥ /
MBh, 1, 141, 4.2 coditaiṣā hyanaṅgena śarīrāntaracāriṇā /
MBh, 1, 142, 8.2 coditā tava putrasya manmathena vaśānugā //
MBh, 1, 153, 12.1 evaṃ taiścodito rājan sa vipraḥ puruṣarṣabhaiḥ /
MBh, 1, 155, 30.2 gurvartha iti cākāmam upayājam acodayat /
MBh, 1, 188, 17.2 bhujyatāṃ bhrātṛbhiḥ sārdham ityarjunam acodayam /
MBh, 1, 203, 8.2 tam evārthaṃ puraskṛtya pitāmaham acodayan //
MBh, 1, 204, 30.1 evaṃ taiḥ samayaḥ pūrvaṃ kṛto nāradacoditaiḥ /
MBh, 1, 205, 12.2 tasya cārtasya tair vākyaiścodyamānaḥ punaḥ punaḥ /
MBh, 1, 212, 1.381 bhadrā bhadrajavopetān punar aśvān acodayat /
MBh, 1, 212, 1.410 niśamya puranirghoṣaṃ svam anīkam acodayat /
MBh, 1, 212, 1.422 codayāśvān asaṃsaktān viśantu vipṛthor balam /
MBh, 1, 213, 12.23 codayāmāsa javanāñ śīghram aśvān kṛtatvarā /
MBh, 2, 1, 9.2 codito vāsudevastu mayena bharatarṣabha /
MBh, 2, 1, 9.3 muhūrtam iva saṃdadhyau kim ayaṃ codyatām iti /
MBh, 2, 1, 10.1 codayāmāsa taṃ kṛṣṇaḥ sabhā vai kriyatām iti /
MBh, 2, 13, 46.1 codayatyeva rājendra pativyasanaduḥkhitā /
MBh, 2, 16, 39.2 saṃghaṭṭayāmāsa tadā vidhānabalacoditā //
MBh, 2, 46, 31.1 klinnavastrasya ca jale kiṃkarā rājacoditāḥ /
MBh, 2, 61, 28.1 ete na kiṃcid apyāhuścodyamānāpi kṛṣṇayā /
MBh, 2, 68, 11.1 sūkṣmān prāvārān ajināni coditān dṛṣṭvāraṇye nirdhanān apratiṣṭhān /
MBh, 2, 68, 44.1 tān dhārtarāṣṭrān durvṛttānmumūrṣūn kālacoditān /
MBh, 3, 2, 64.1 mano yasyendriyagrāmaviṣayaṃ prati coditam /
MBh, 3, 30, 47.1 etair hi rājā niyataṃ codyamānaḥ śamaṃ prati /
MBh, 3, 69, 21.1 te codyamānā vidhinā bāhukena hayottamāḥ /
MBh, 3, 106, 1.3 anādṛtya mahātmānaṃ kapilaṃ kālacoditāḥ /
MBh, 3, 110, 23.2 tam ūcuś coditās tena svamatāni manīṣiṇaḥ //
MBh, 3, 116, 11.1 tān ānupūrvyād bhagavān vadhe mātur acodayat /
MBh, 3, 154, 37.1 evam uktas tu bhīmena rākṣasaḥ kālacoditaḥ /
MBh, 3, 164, 35.1 codayāmāsa sa hayān manomārutaraṃhasaḥ /
MBh, 3, 166, 18.2 vikṛtasvararūpāṇi bhṛśaṃ sarvāṇyacodayan //
MBh, 3, 168, 2.1 tad ahaṃ vajrasaṃkāśaiḥ śarair indrāstracoditaiḥ /
MBh, 3, 169, 15.2 te vajracoditā bāṇā vajrabhūtāḥ samāviśan //
MBh, 3, 170, 28.2 paryabhramanta vai rājann asurāḥ kālacoditāḥ //
MBh, 3, 172, 16.1 jaguśca gāthā vividhā gandharvāḥ suracoditāḥ /
MBh, 3, 172, 17.1 tasmiṃs tu tumule kāle nāradaḥ suracoditaḥ /
MBh, 3, 181, 1.3 kathāsaṃjananārthāya codayāmāsa pāṇḍavaḥ //
MBh, 3, 186, 71.2 sarvataḥ plāvayantyāśu coditāḥ parameṣṭhinā //
MBh, 3, 186, 73.2 dhārābhiḥ pūrayanto vai codyamānā mahātmanā //
MBh, 3, 227, 22.2 anujñāsyati no rājā codayiṣyati cāpyuta //
MBh, 3, 230, 31.2 vikarṇaratham āsthāya mokṣāyāśvān acodayat //
MBh, 3, 232, 11.1 ka ihānyo bhavet trāṇam abhidhāveti coditaḥ /
MBh, 3, 255, 1.3 iti sma saindhavo rājā codayāmāsa tān nṛpān //
MBh, 3, 255, 4.2 pragṛhyābhyadravad bhīmaḥ saindhavaṃ kālacoditam //
MBh, 3, 262, 12.1 dhruvaṃ sītā samālakṣya tvāṃ rāmaṃ codayiṣyati /
MBh, 3, 262, 17.2 codayāmāsa tasyārthe sā rāmaṃ vidhicoditā //
MBh, 3, 262, 17.2 codayāmāsa tasyārthe sā rāmaṃ vidhicoditā //
MBh, 3, 277, 37.3 vyādideśānuyātraṃ ca gamyatām ityacodayat //
MBh, 4, 12, 17.1 codyamānastato bhīmo duḥkhenaivākaronmatim /
MBh, 4, 31, 3.1 bhīmāśca mattamātaṅgāstomarāṅkuśacoditāḥ /
MBh, 4, 36, 3.1 tatastāṃścodayāmāsa sadaśvān pāṇḍunandanaḥ /
MBh, 4, 36, 3.2 te hayā narasiṃhena coditā vātaraṃhasaḥ /
MBh, 4, 41, 4.2 sa ca taccintitaṃ jñātvā dhvaje bhūtānyacodayat //
MBh, 4, 48, 13.4 acodayat tato vāhān yato duryodhanastataḥ //
MBh, 4, 48, 19.1 kīryamāṇāḥ śaraughaistu yodhāste pārthacoditaiḥ /
MBh, 4, 48, 21.2 visphārya ca dhanuḥśreṣṭhaṃ dhvaje bhūtānyacodayat //
MBh, 4, 51, 2.2 bhīmarūpāśca mātaṅgāstomarāṅkuśacoditāḥ //
MBh, 4, 53, 8.3 codayāmāsa tān aśvān bhāradvājarathaṃ prati //
MBh, 4, 60, 2.2 ākarṇapūrṇāyatacoditena bhallena vivyādha lalāṭamadhye //
MBh, 5, 50, 27.2 niyataṃ coditā dhātrā siṃheneva mahāmṛgāḥ //
MBh, 5, 50, 61.1 yathā nidāghe jvalanaḥ samiddho dahet kakṣaṃ vāyunā codyamānaḥ /
MBh, 5, 58, 13.2 añjaliṃ mūrdhni saṃdhāya tau saṃdeśam acodayam //
MBh, 5, 92, 44.2 tvaramāṇastato bhṛtyān āsanānītyacodayat //
MBh, 5, 104, 23.2 viśvāmitrastam asakṛd gaccha gacchetyacodayat //
MBh, 5, 133, 18.3 codyaṃ māṃ codayasyetad bhṛśaṃ vai codayāmi te //
MBh, 5, 133, 18.3 codyaṃ māṃ codayasyetad bhṛśaṃ vai codayāmi te //
MBh, 5, 135, 28.2 tato javena mahatā tūrṇam aśvān acodayat //
MBh, 5, 137, 8.2 codyamāno 'pi pāpena śubhātmā śubham icchati //
MBh, 5, 148, 4.2 bhīṣmaṃ senāpatiṃ kṛtvā saṃhṛṣṭāḥ kālacoditāḥ //
MBh, 5, 170, 15.2 yogo yoga iti kruddhāḥ sārathīṃścāpyacodayan //
MBh, 5, 176, 10.2 śālvastvāṃ śirasā bhīru gṛhṇīyād rāmacoditaḥ //
MBh, 5, 177, 1.3 uvāca rudatīṃ kanyāṃ codayantīṃ punaḥ punaḥ //
MBh, 5, 179, 16.1 te hayāścoditāstena sūtena paramāhave /
MBh, 5, 190, 2.2 codayāmāsa bhāryārthaṃ kanyāyāḥ putravat tadā //
MBh, 5, 191, 20.2 prakāśaṃ coditā devī pratyuvāca mahīpatim //
MBh, 5, 193, 15.2 dūtaḥ prayāto nagaraṃ dāśārṇanṛpacoditaḥ //
MBh, 5, 196, 1.2 tataḥ prabhāte vimale dhārtarāṣṭreṇa coditāḥ /
MBh, 5, 197, 1.3 dhṛṣṭadyumnamukhān vīrāṃś codayāmāsa bhārata //
MBh, 6, 3, 9.1 pratimāścālikhantyanye saśastrāḥ kālacoditāḥ /
MBh, 6, 45, 2.2 bhīṣmaṃ jugupur āsādya tava putreṇa coditāḥ //
MBh, 6, 55, 27.1 śalabhā iva rājānaḥ patanti vidhicoditāḥ /
MBh, 6, 55, 46.2 codayāśvān yato bhīṣmo vigāhyaitad balārṇavam //
MBh, 6, 55, 47.1 tato 'śvān rajataprakhyāṃścodayāmāsa mādhavaḥ /
MBh, 6, 55, 51.2 codayāmāsa tān aśvān vitunnān bhīṣmasāyakaiḥ //
MBh, 6, 57, 12.2 pañcatriṃśatisāhasrāstava putreṇa coditāḥ //
MBh, 6, 57, 16.1 dhanur visphārya saṃkruddhaścodayitvā varūthinīm /
MBh, 6, 59, 1.3 bhīmasenaṃ ghnatetyevaṃ sarvasainyānyacodayat //
MBh, 6, 60, 43.1 sa codito madasrāvī bhagadattena vāraṇaḥ /
MBh, 6, 60, 53.1 ghaṭotkacastu svaṃ nāgaṃ codayāmāsa taṃ tataḥ /
MBh, 6, 60, 54.1 te cānye coditā nāgā rākṣasaistair mahābalaiḥ /
MBh, 6, 65, 29.2 rakṣamāṇastato bhīṣmaṃ tava putreṇa coditaḥ //
MBh, 6, 66, 17.2 jaghnuḥ parasparaṃ tatra kṣatriyāḥ kālacoditāḥ //
MBh, 6, 67, 15.1 hayārohavarāścaiva tava putreṇa coditāḥ /
MBh, 6, 73, 40.1 śrutvā tu vākyaṃ tam amṛṣyamāṇā jyeṣṭhājñayā coditā dhārtarāṣṭrāḥ /
MBh, 6, 80, 1.3 śrutāyuṣam abhiprekṣya codayāmāsa vājinaḥ //
MBh, 6, 80, 43.1 codayāśvān hṛṣīkeśa yatraite bahulā rathāḥ /
MBh, 6, 80, 43.3 yathā na hanyur naḥ senāṃ tathā mādhava codaya //
MBh, 6, 84, 24.2 yathā naraṃ nihatyāśu bhujagaḥ kālacoditaḥ //
MBh, 6, 86, 31.1 tāḍayantaḥ śitaiḥ prāsaiścodayantaḥ parasparam /
MBh, 6, 91, 28.2 coditāḥ sādibhiḥ kṣipraṃ nipetur itaretaram //
MBh, 6, 91, 36.2 codayāmāsa nāgendraṃ bhīmasenarathaṃ prati //
MBh, 6, 91, 37.1 sa nāgaḥ preṣitastena bāṇo jyācodito yathā /
MBh, 6, 91, 77.2 senām acodayat kṣipraṃ rathanāgāśvasaṃkulām //
MBh, 6, 92, 12.2 codayāmāsa tān aśvān pāṇḍurān vātaraṃhasaḥ //
MBh, 6, 95, 4.2 duryodhano mahārāja duḥśāsanam acodayat //
MBh, 6, 95, 45.2 saprabhaścoditaḥ sūryo niṣprabhaḥ samapadyata //
MBh, 6, 96, 10.2 pradīptaṃ pāvakaṃ yadvat pataṃgāḥ kālacoditāḥ //
MBh, 6, 98, 9.1 tato duryodhano rājā suśarmāṇam acodayat /
MBh, 6, 102, 37.1 codayāśvān yato bhīṣmaḥ kariṣye vacanaṃ tava /
MBh, 6, 102, 38.1 tato 'śvān rajataprakhyāṃścodayāmāsa mādhavaḥ /
MBh, 6, 102, 42.2 codayāmāsa tān aśvān vitunnān bhīṣmasāyakaiḥ //
MBh, 6, 104, 49.2 kālo 'yam iti saṃcintya śikhaṇḍinam acodayat //
MBh, 6, 109, 45.1 tato duryodhano rājā suśarmāṇam acodayat /
MBh, 6, 110, 44.1 dhṛṣṭadyumno mahārāja sarvasainyānyacodayat /
MBh, 6, 111, 17.2 śrutvā bhīṣmasya tāṃ vācaṃ codayāmāsatur balam //
MBh, 6, 112, 58.1 śikhaṇḍinaṃ ca kaunteyo yāhi yāhītyacodayat /
MBh, 6, 113, 34.1 tatastasmin kṣaṇe rājaṃścodito vānaradhvajaḥ /
MBh, 6, 114, 66.1 vinadyoccaiḥ siṃha iva svānyanīkānyacodayat /
MBh, 6, 117, 11.2 yenāsi bahuśo rūkṣaṃ coditaḥ sūryanandana //
MBh, 7, 1, 9.3 kim akārṣuḥ paraṃ tāta kuravaḥ kālacoditāḥ //
MBh, 7, 1, 18.2 punar yuddhāya nirjagmuḥ kṣatriyāḥ kālacoditāḥ //
MBh, 7, 18, 2.1 codayāśvān hṛṣīkeśa saṃśaptakagaṇān prati /
MBh, 7, 18, 17.1 te vadhyamānā vīreṇa kṣatriyāḥ kālacoditāḥ /
MBh, 7, 25, 48.1 tataḥ pārṣṇyaṅkuśāṅguṣṭhaiḥ kṛtinā codito dvipaḥ /
MBh, 7, 26, 29.2 bhagadattāya yāhīti pārthaḥ kṛṣṇam acodayat //
MBh, 7, 27, 27.2 codayāmāsa taṃ nāgaṃ vadhāyācyutapārthayoḥ //
MBh, 7, 28, 5.1 agnisparśasamāstīkṣṇā bhagadattena coditāḥ /
MBh, 7, 30, 6.2 mā droṇam iti putrāste kurūn sarvān acodayan //
MBh, 7, 30, 11.1 te tvamarṣavaśaṃ prāptā hrīmantaḥ sattvacoditāḥ /
MBh, 7, 31, 6.2 ajātaśatrustān yodhān bhīmaṃ trātetyacodayat //
MBh, 7, 34, 29.2 tasya tad vacanaṃ śrutvā sa yantāram acodayat /
MBh, 7, 34, 29.3 sumitrāśvān raṇe kṣipraṃ droṇānīkāya codaya //
MBh, 7, 35, 1.3 acodayata yantāraṃ droṇānīkāya bhārata //
MBh, 7, 46, 9.1 rukmapuṅkhair mahāvegair ā karṇasamacoditaiḥ /
MBh, 7, 50, 25.2 ambāyāśca priyaṃ nityaṃ ko 'vadhīt kālacoditaḥ //
MBh, 7, 51, 6.1 sa tathā codito 'smābhiḥ sadaśva iva vīryavān /
MBh, 7, 62, 6.2 kurūn acodayiṣyas tvaṃ na tvāṃ vyasanam āvrajet //
MBh, 7, 64, 14.2 daṇḍapāṇir ivāsahyo mṛtyuḥ kālena coditaḥ //
MBh, 7, 64, 29.1 codayāśvān hṛṣīkeśa yatra durmarṣaṇaḥ sthitaḥ /
MBh, 7, 64, 30.2 acodayaddhayāṃstatra yatra durmarṣaṇaḥ sthitaḥ //
MBh, 7, 64, 59.1 codayanto hayāṃstūrṇaṃ palāyante sma tāvakāḥ /
MBh, 7, 64, 60.1 pārṣṇyaṅguṣṭhāṅkuśair nāgāṃścodayantastathāpare /
MBh, 7, 65, 16.1 te gajā viśikhaistīkṣṇair yudhi gāṇḍīvacoditaiḥ /
MBh, 7, 69, 7.1 asau dhanaṃjayāgnir hi kopamārutacoditaḥ /
MBh, 7, 73, 7.2 droṇamegham anāvāryaṃ hayamārutacoditam //
MBh, 7, 74, 13.2 senāmadhye hayāṃstūrṇaṃ codayāmāsa bhārata //
MBh, 7, 75, 31.1 gāhamānastvanīkāni tūrṇam aśvān acodayat /
MBh, 7, 76, 2.1 sarve tu pratisaṃrabdhā hrīmantaḥ sattvacoditāḥ /
MBh, 7, 87, 39.2 kṛtārtham atha cātmānaṃ manyate kālacoditaḥ //
MBh, 7, 88, 33.1 etad antaram āsādya codayāśvān prahṛṣṭavat /
MBh, 7, 89, 18.1 kiṃ tadā kuravaḥ kṛtyaṃ vidadhuḥ kālacoditāḥ /
MBh, 7, 91, 15.1 atra māṃ prāpaya kṣipram aśvāṃścodaya sārathe /
MBh, 7, 92, 26.1 vidhunvāno dhanuḥśreṣṭhaṃ codayaṃścaiva vājinaḥ /
MBh, 7, 95, 5.2 tartavyām alpasalilāṃ codayāśvān asaṃbhramam //
MBh, 7, 95, 46.2 prahṛṣṭastāvakāñ jitvā sūtaṃ yāhītyacodayat //
MBh, 7, 97, 29.2 pāṣāṇayodhinaḥ śūrān pārvatīyān acodayat //
MBh, 7, 97, 33.2 coditāstava putreṇa rurudhuḥ sarvatodiśam //
MBh, 7, 99, 4.2 trigartāṃścodayāmāsa yuyudhānarathaṃ prati //
MBh, 7, 100, 14.2 tathā prakuruta kṣipram iti sainyānyacodayat /
MBh, 7, 100, 16.1 bhīmasenena te rājan pāñcālyena ca coditāḥ /
MBh, 7, 102, 103.2 tyaktvā bhīmaṃ raṇe yānti codayanto hayottamān //
MBh, 7, 103, 3.2 coditāstava putraiśca sarvataḥ paryavārayan //
MBh, 7, 103, 17.1 tasmin kṣaṇe tasya yantā tūrṇam aśvān acodayat /
MBh, 7, 109, 26.2 kruddhā iva manuṣyendra bhujagāḥ kālacoditāḥ //
MBh, 7, 114, 87.2 nārāco 'bhyapatat karṇaṃ tūrṇaṃ gāṇḍīvacoditaḥ //
MBh, 7, 120, 3.1 codayāśvān bhṛśaṃ kṛṣṇa yato rājā jayadrathaḥ /
MBh, 7, 120, 5.2 codayāśvāṃstathā kṛṣṇa yathā hanyāṃ jayadratham //
MBh, 7, 120, 6.2 hayajñaścodayāmāsa jayadratharathaṃ prati //
MBh, 7, 120, 20.2 kathaṃ prāpsyati bībhatsuḥ saindhavaṃ kālacoditaḥ //
MBh, 7, 122, 8.1 te nātibhṛśam abhyaghnan viśikhā jayacoditāḥ /
MBh, 7, 122, 30.1 yatra yātyeṣa tatra tvaṃ codayāśvāñ janārdana /
MBh, 7, 126, 11.1 ta ete ghnanti nastāta viśikhā jayacoditāḥ /
MBh, 7, 132, 27.2 coditastava putreṇa sāyakair abhyavākirat //
MBh, 7, 134, 16.2 vadhārthaṃ sūtaputrasya pāṇḍaveyena coditāḥ //
MBh, 7, 138, 13.1 te coditāḥ pārthivasattamena tataḥ prahṛṣṭā jagṛhuḥ pradīpān /
MBh, 7, 138, 24.2 sarveṣu sainyeṣu padātisaṃghān acodayaṃste 'tha cakruḥ pradīpān //
MBh, 7, 146, 12.2 yatraiṣa śabdastatrāśvāṃścodayeti punaḥ punaḥ //
MBh, 7, 146, 26.2 arjunaṃ yodhayanti sma kṣatriyāḥ kālacoditāḥ //
MBh, 7, 146, 40.1 utsṛjya vāhān samare codayantastathāpare /
MBh, 7, 158, 52.1 evam uktvā hṛṣīkeśaḥ śīghram aśvān acodayat /
MBh, 7, 161, 10.2 sa savyasācī bhīmena coditaḥ keśavena ca /
MBh, 7, 164, 53.1 te rājñā coditā vīrā yotsyamānā mahārathāḥ /
MBh, 7, 165, 86.2 adhiruhya hayān yodhāḥ kṣipraṃ padbhir acodayan //
MBh, 7, 165, 101.2 saṃkhye droṇarathaṃ prāpya vyanaśan kālacoditāḥ //
MBh, 7, 169, 44.1 codito vāsudevena bhīmaseno mahābalaḥ /
MBh, 7, 171, 45.2 śaineyo 'codayat tūrṇaṃ raṇaṃ drauṇirathaṃ prati //
MBh, 8, 6, 44.2 amanyata tadātmānaṃ kṛtārthaṃ kālacoditaḥ //
MBh, 8, 14, 25.1 āścaryam iti govindo bruvann aśvān acodayat /
MBh, 8, 17, 1.2 hastibhis tu mahāmātrās tava putreṇa coditāḥ /
MBh, 8, 20, 8.1 sa sūtaś codito rājñā rājñaḥ syandanam uttamam /
MBh, 8, 20, 9.2 sārathiṃ codayāmāsa yāhi yatra suyodhanaḥ //
MBh, 8, 24, 111.2 tān aśvāṃś codayāmāsa manomārutaraṃhasaḥ //
MBh, 8, 24, 113.1 yāhi deva yato daityāś codayāśvān atandritaḥ /
MBh, 8, 24, 114.1 tatas tāṃś codayāmāsa vāyuvegasamāñ jave /
MBh, 8, 26, 24.1 codayāśvān mahābāho yāvaddhanmi dhanaṃjayam /
MBh, 8, 27, 31.1 yadā vai tvāṃ phalgunaveganunnā jyācoditā hastavatā visṛṣṭāḥ /
MBh, 8, 30, 88.3 punaḥ prahasya rādheyaḥ punar yāhīty acodayat //
MBh, 8, 33, 4.1 draviḍāndhraniṣādās tu punaḥ sātyakicoditāḥ /
MBh, 8, 34, 26.3 yuddhe manaḥ samādhāya yāhi yāhīty acodayat //
MBh, 8, 45, 48.1 sutīkṣṇaṃ codayann aśvān prekṣate māṃ muhur muhuḥ /
MBh, 8, 45, 66.1 codayāśvān hṛṣīkeśa vigāhyaitaṃ rathārṇavam /
MBh, 8, 55, 1.3 arjunaḥ prāha govindaṃ śīghraṃ codaya vājinaḥ //
MBh, 8, 58, 15.1 nānārūpāḥ praharaṇāḥ śarā gāṇḍīvacoditāḥ /
MBh, 9, 4, 50.3 sarve rājannyavartanta kṣatriyāḥ kālacoditāḥ //
MBh, 9, 9, 1.3 uvāca sārathiṃ tūrṇaṃ codayāśvānmahājavān //
MBh, 9, 9, 62.1 āpūryamāṇā niśitaiḥ śaraiḥ pāṇḍavacoditaiḥ /
MBh, 9, 11, 36.1 trisāhasrā rathā rājaṃstava putreṇa coditāḥ /
MBh, 9, 18, 9.2 samprādravan hate śalye aṅkuśāṅguṣṭhacoditāḥ //
MBh, 9, 18, 36.2 sārathir hemasaṃchannāñśanair aśvān acodayat //
MBh, 9, 19, 26.2 yathādriśṛṅgaṃ sumahat praṇunnaṃ vajreṇa devādhipacoditena //
MBh, 9, 23, 15.1 codayāśvān asaṃbhrāntaḥ praviśaitad balārṇavam /
MBh, 9, 26, 26.2 acodayaddhayān rājan duryodhanabalaṃ prati //
MBh, 9, 28, 55.1 te sarve mām abhiprekṣya tūrṇam aśvān acodayan /
MBh, 9, 28, 81.1 tataḥ sa ratham āsthāya drutam aśvān acodayat /
MBh, 9, 34, 9.1 na kurvanti vaco mahyaṃ kuravaḥ kālacoditāḥ /
MBh, 9, 41, 20.1 sābhigamya vasiṣṭhaṃ tu imam artham acodayat /
MBh, 9, 42, 33.1 evaṃ sa śirasā tena codyamānaḥ punaḥ punaḥ /
MBh, 9, 56, 44.1 sā tu moghā gadā rājan patantī bhīmacoditā /
MBh, 10, 11, 28.2 visphārya saśaraṃ cāpaṃ tūrṇam aśvān acodayat //
MBh, 10, 11, 29.1 te hayāḥ puruṣavyāghra coditā vātaraṃhasaḥ /
MBh, 10, 13, 7.2 pratodena javopetān paramāśvān acodayat //
MBh, 11, 9, 5.1 gāndhārī caiva śokārtā bhartur vacanacoditā /
MBh, 11, 10, 19.2 gaṅgām anu mahātmānastūrṇam aśvān acodayan //
MBh, 11, 15, 17.1 manye lokavināśo 'yaṃ kālaparyāyacoditaḥ /
MBh, 11, 18, 20.2 dyūtakleśān anusmṛtya draupadyā coditena ca //
MBh, 12, 11, 18.1 etad vo 'stu tapo yuktaṃ dadānīty ṛṣicoditam /
MBh, 12, 28, 30.1 aham etat karomīti manyate kālacoditaḥ /
MBh, 12, 31, 27.1 codayāmāsa vajraṃ sa divyāstraṃ mūrtisaṃsthitam /
MBh, 12, 35, 28.2 anugrahaḥ paśūṇāṃ hi saṃskāro vidhicoditaḥ //
MBh, 12, 46, 23.2 jñānānyalpībhaviṣyanti tasmāt tvāṃ codayāmyaham //
MBh, 12, 53, 21.2 dārukaścodayāmāsa vāsudevasya vājinaḥ //
MBh, 12, 58, 10.1 dvividhasya ca daṇḍasya prayogaḥ kālacoditaḥ /
MBh, 12, 88, 30.1 nandāmi vaḥ prabhāvena putrāṇām iva codaye /
MBh, 12, 103, 3.1 daivaṃ pūrvaṃ vikurute mānuṣe kālacodite /
MBh, 12, 120, 47.1 saṃdarśane satpuruṣaṃ jaghanyam api codayet /
MBh, 12, 192, 31.2 kālena coditaṃ vipra tvām ito netum adya vai //
MBh, 12, 201, 21.2 ṛbhavo marutaścaiva devānāṃ coditā gaṇāḥ //
MBh, 12, 206, 15.1 karmaṇā bījabhūtena codyate yad yad indriyam /
MBh, 12, 224, 35.1 manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā /
MBh, 12, 260, 36.1 ṛco yajūṃṣi sāmāni stobhāśca vidhicoditāḥ /
MBh, 12, 270, 18.1 kṣapayitvā tu taṃ kālaṃ gaṇitaṃ kālacoditāḥ /
MBh, 12, 287, 39.2 upasthitaṃ karmaphalaṃ viditvā buddhiṃ tathā codayate 'ntarātmā //
MBh, 12, 294, 11.1 taṃ codanābhir matimān ātmānaṃ codayed atha /
MBh, 12, 300, 3.2 codayāmāsa bhagavān avyakto 'haṃkṛtaṃ naram //
MBh, 12, 308, 15.2 sarvabhāṣyavidāṃ madhye codayāmāsa bhikṣukī //
MBh, 12, 321, 13.1 nūnaṃ tayor anumate hṛdi hṛcchayacoditaḥ /
MBh, 13, 1, 42.2 tathā bruvati tasmiṃstu pannage mṛtyucodite /
MBh, 13, 1, 51.3 tvayāhaṃ codita iti bravīmyetāvad eva tu //
MBh, 13, 1, 66.2 karmāṇi codayantīha yathānyonyaṃ tathā vayam //
MBh, 13, 7, 23.1 acodyamānāni yathā puṣpāṇi ca phalāni ca /
MBh, 13, 14, 19.1 ityevaṃ codito devyā tām avocaṃ sumadhyamām /
MBh, 13, 20, 60.1 ātmacchandena vartante nāryo manmathacoditāḥ /
MBh, 13, 21, 9.1 atha strī bhagavantaṃ sā supyatām ityacodayat /
MBh, 13, 42, 10.2 bhaginīṃ codayāmāsa puṣpārthe cārulocanā //
MBh, 13, 42, 12.2 puṣpārthe codayāmāsa gaccha gaccheti bhārata //
MBh, 13, 44, 35.1 nāniṣṭāya pradātavyā kanyā ity ṛṣicoditam /
MBh, 13, 51, 44.2 tatheti coditaḥ prītastāv ṛṣī pratyapūjayat //
MBh, 13, 52, 25.2 atharṣiścodayāmāsa pānam annaṃ tathaiva ca //
MBh, 13, 56, 16.2 varārthaṃ codayāmāsa tam uvāca sa pārthivaḥ //
MBh, 13, 69, 20.1 etasminn eva kāle tu coditaḥ kāladharmaṇā /
MBh, 13, 75, 15.2 ūdhasyā bharitavyā ca vaiṣṇavīti ca codayet //
MBh, 13, 86, 5.3 kṛttikāścodayāmāsur apatyabharaṇāya vai //
MBh, 13, 103, 19.2 taṃ tu rājā pratodena codayāmāsa bhārata //
MBh, 13, 112, 90.1 tatastu nidhanaṃ prāptaḥ kālaparyāyacoditaḥ /
MBh, 13, 126, 49.1 tad bhavān ṛṣisaṃghasya hitārthaṃ sarvacoditaḥ /
MBh, 13, 144, 30.2 tāṃ nāmarṣayata śrīmāṃstatastūrṇam acodayat //
MBh, 14, 1, 3.1 taṃ sīdamānaṃ jagrāha bhīmaḥ kṛṣṇena coditaḥ /
MBh, 14, 21, 19.1 anutpanneṣu vākyeṣu codyamānā sisṛkṣayā /
MBh, 14, 51, 2.1 tathaiva cānuyātrāṇi codayāmāsa pāṇḍavaḥ /
MBh, 14, 51, 22.2 codayiṣyāmi dharmajña gamanārthaṃ tavānagha //
MBh, 14, 85, 15.2 śarair gāṇḍīvanirmuktaiḥ pṛthubhiḥ pārthacoditaiḥ //
MBh, 14, 90, 12.2 muhūrto yajñiyaḥ prāptaścodayanti ca yājakāḥ //
MBh, 15, 39, 3.2 yathāsmi codito rājñā bhavatyā pṛthayaiva ca //
MBh, 16, 2, 2.3 anyonyaṃ musalaiste tu nijaghnuḥ kālacoditāḥ //
MBh, 16, 3, 6.1 pāṇḍurā raktapādāśca vihagāḥ kālacoditāḥ /
MBh, 16, 4, 29.1 ekībhūtāstataḥ sarve kālaparyāyacoditāḥ /
MBh, 16, 4, 31.1 te tu pānamadāviṣṭāścoditāścaiva manyunā /
MBh, 16, 4, 36.2 jaghnur anyonyam ākrande musalaiḥ kālacoditāḥ //
MBh, 16, 8, 48.2 abhipetur dhanārthaṃ te kālaparyāyacoditāḥ //
MBh, 17, 1, 40.1 tataste bhrātaraḥ sarve dhanaṃjayam acodayan /
Manusmṛti
ManuS, 1, 75.1 manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā /
ManuS, 2, 165.1 tapoviśeṣair vividhair vrataiś ca vidhicoditaiḥ /
ManuS, 2, 191.1 codito guruṇā nityam apracodita eva vā /
ManuS, 3, 26.1 pṛthak pṛthag vā miśrau vā vivāhau pūrvacoditau /
ManuS, 8, 47.1 adhamarṇārthasiddhyartham uttamarṇena coditaḥ /
ManuS, 8, 160.1 darśanaprātibhāvye tu vidhiḥ syāt pūrvacoditaḥ /
ManuS, 9, 269.1 rāṣṭreṣu rakṣādhikṛtān sāmantāṃś caiva coditān /
Rāmāyaṇa
Rām, Bā, 1, 41.1 anādṛtya tu tad vākyaṃ rāvaṇaḥ kālacoditaḥ /
Rām, Bā, 9, 1.1 sumantraś codito rājñā provācedaṃ vacas tadā /
Rām, Bā, 17, 25.2 saṃbhrāntamanasaḥ sarve tena vākyena coditāḥ //
Rām, Bā, 30, 23.1 codito rāmavākyena kathayāmāsa suvrataḥ /
Rām, Bā, 34, 11.1 codito rāmavākyena viśvāmitro mahāmuniḥ /
Rām, Bā, 54, 1.2 vasiṣṭhaś codayāmāsa kāmadhuk sṛja yogataḥ //
Rām, Bā, 58, 9.1 yad anyo vacanaṃ brūyān madvākyabalacoditaḥ /
Rām, Bā, 76, 5.2 codayāmāsa tāṃ senāṃ jagāmāśu tataḥ purīm //
Rām, Ay, 12, 22.1 sumantraś cintayāmāsa tvaritaṃ coditas tayā /
Rām, Ay, 18, 3.2 nṛpaḥ kim iva na brūyāc codyamānaḥ samanmathaḥ //
Rām, Ay, 35, 11.2 tāny upakramitavyāni yāni devyāsi coditaḥ //
Rām, Ay, 35, 14.1 sītātṛtīyān ārūḍhān dṛṣṭvā dhṛṣṭam acodayat /
Rām, Ay, 35, 35.2 vrajato 'pi hayāñ śīghraṃ codayāmāsa sārathiḥ //
Rām, Ay, 46, 64.2 tato niṣādādhipatir guho jñātīn acodayat //
Rām, Ay, 46, 65.2 āsthāya nāvaṃ rāmas tu codayāmāsa nāvikān //
Rām, Ay, 46, 66.1 tatas taiś coditā sā nauḥ karṇadhārasamāhitā /
Rām, Ay, 52, 10.1 iti sūto narendreṇa coditaḥ sajjamānayā /
Rām, Ay, 64, 13.1 rājan pitur gamiṣyāmi sakāśaṃ dūtacoditaḥ /
Rām, Ay, 68, 28.1 iti nāga ivāraṇye tomarāṅkuśacoditaḥ /
Rām, Ay, 76, 24.2 saha yodhair balādhyakṣā balaṃ sarvam acodayan //
Rām, Ay, 85, 52.3 ikṣvākuvarayodhānāṃ codayanto mahābalāḥ //
Rām, Ay, 86, 29.2 āmantrya bharataḥ sainyaṃ yujyatām ity acodayat //
Rām, Ay, 108, 18.2 gamanāyānyadeśasya codayanty ṛṣayo 'dya mām //
Rām, Ār, 21, 25.1 sa codito rathaḥ śīghraṃ kharasya ripughātinaḥ /
Rām, Ār, 24, 2.2 rāmasyābhimukhaṃ sūtaṃ codyatām ity acodayat //
Rām, Ār, 24, 2.2 rāmasyābhimukhaṃ sūtaṃ codyatām ity acodayat //
Rām, Ār, 38, 2.2 abravīt paruṣaṃ vākyam ayuktaṃ kālacoditaḥ //
Rām, Ār, 54, 16.1 yadā vināśo bhūtānāṃ dṛśyate kālacoditaḥ /
Rām, Ki, 4, 5.1 tasya tadvacanaṃ śrutvā lakṣmaṇo rāmacoditaḥ /
Rām, Ki, 11, 10.2 abravīd vacanaṃ rājann asuraṃ kālacoditam //
Rām, Ki, 28, 18.2 coditasya hi kāryasya bhavet kālavyatikramaḥ //
Rām, Ki, 36, 18.2 vānarā vānarān sarvān rāmahetor acodayan //
Rām, Ki, 44, 7.1 tataḥ sarvā diśo rājā codayitvā yathātatham /
Rām, Ki, 51, 8.2 sītayā saha vaidehyā mārgadhvam iti coditāḥ //
Rām, Su, 22, 8.2 bhartsayanti sma paruṣair vākyai rāvaṇacoditāḥ //
Rām, Su, 37, 3.1 sa bhūyastvaṃ samutsāhe codito harisattama /
Rām, Su, 39, 12.2 nihatya tad rāvaṇacoditaṃ balaṃ sukhaṃ gamiṣyāmi kapīśvarālayam //
Rām, Su, 43, 1.1 tataste rākṣasendreṇa coditā mantriṇaḥ sutāḥ /
Rām, Su, 48, 11.1 dhanadena na me sakhyaṃ viṣṇunā nāsmi coditaḥ /
Rām, Su, 63, 6.2 codayanti hanūmantaṃ sītāvṛttāntakovidam //
Rām, Yu, 4, 36.2 tūrṇam āpupluvuḥ sarve sadaśvā iva coditāḥ //
Rām, Yu, 10, 1.2 abravīt paruṣaṃ vākyaṃ rāvaṇaḥ kālacoditaḥ //
Rām, Yu, 11, 13.1 sa ca na pratijagrāha rāvaṇaḥ kālacoditaḥ /
Rām, Yu, 26, 28.1 pāṇḍurā raktapādāśca vihagāḥ kālacoditāḥ /
Rām, Yu, 32, 26.1 niṣpatanti tataḥ sainyā hṛṣṭā rāvaṇacoditāḥ /
Rām, Yu, 48, 77.2 kumbhakarṇam idaṃ vākyam ūcū rāvaṇacoditāḥ //
Rām, Yu, 53, 45.2 niryayau kumbhakarṇastu kṛtāntabalacoditaḥ //
Rām, Yu, 55, 122.1 sa sāyako rāghavabāhucodito diśaḥ svabhāsā daśa saṃprakāśayan /
Rām, Yu, 57, 8.2 punar jātam ivātmānaṃ manyate kālacoditaḥ //
Rām, Yu, 62, 39.1 tatastu coditāstena rākṣasā jvalitāyudhāḥ /
Rām, Yu, 65, 2.2 kharaputraṃ viśālākṣaṃ makarākṣam acodayat //
Rām, Yu, 67, 18.1 āpapātātha saṃkruddho daśagrīveṇa coditaḥ /
Rām, Yu, 80, 42.1 bahuśaścodayāmāsa bhartāraṃ mām anuvratām /
Rām, Yu, 83, 6.2 codayāmāsur avyagrān rākṣasāṃstānnṛpājñayā //
Rām, Yu, 83, 22.2 codayantaḥ pariyayur laṅkāṃ laghuparākramāḥ //
Rām, Yu, 83, 37.2 niryayau rāvaṇo mohād vadhārthī kālacoditaḥ //
Rām, Yu, 85, 7.2 bhartṛvākyena tejasvī svena vīryeṇa coditaḥ //
Rām, Yu, 93, 1.1 sa tu mohāt susaṃkruddhaḥ kṛtāntabalacoditaḥ /
Rām, Yu, 93, 27.1 tato drutaṃ rāvaṇavākyacoditaḥ pracodayāmāsa hayān sa sārathiḥ /
Rām, Yu, 102, 8.2 praviśyāntaḥpuraṃ sītāṃ strībhiḥ svābhir acodayat //
Rām, Yu, 115, 4.2 viṣṭīr anekasāhasrīścodayāmāsa vīryavān //
Rām, Utt, 46, 10.1 vaidehyā codyamānastu lakṣmaṇo dīnacetanaḥ /
Rām, Utt, 52, 2.2 darśanaṃ te mahārāja codayanti kṛtatvarāḥ /
Rām, Utt, 93, 12.1 codito rājasiṃhena munir vākyam udīrayat /
Rām, Utt, 98, 1.1 te dūtā rāmavākyena coditā laghuvikramāḥ /
Saundarānanda
SaundĀ, 8, 7.1 iti tena sa coditastadā vyavasāyaṃ pravivakṣur ātmanaḥ /
SaundĀ, 12, 1.1 apsarobhṛtako dharmaṃ carasītyatha coditaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 1.3 śuddhe śukrārtave sattvaḥ svakarmakleśacoditaḥ /
AHS, Śār., 5, 14.1 ato 'nyathā vā yasya syāt sarve te kālacoditāḥ /
AHS, Utt., 24, 20.1 vātavyādhikriyāṃ pakve karma vidradhicoditam /
AHS, Utt., 35, 48.2 saubhāgyārthaṃ striyo bhartre rājñe vāraticoditāḥ //
Bodhicaryāvatāra
BoCA, 6, 47.1 matkarmacoditā eva jātā mayyapakāriṇaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 35.1 tatas tāv ūcatus trastau satrāsaṃ nṛpacoditau /
BKŚS, 1, 63.1 iti niṣkampasaṃkalpaś codayāmāsa mantriṇau /
BKŚS, 2, 60.2 akṣiṇī mukharasyāsya khanyetām ity acodayat //
BKŚS, 2, 84.1 avantivardhanayaśā bhagini tena coditā /
BKŚS, 3, 19.2 baddhāṃ dolām adhiṣṭhāya nāgaṃ yāhīty acodayat //
BKŚS, 8, 10.2 gaccha gaccheti bhūpalaḥ kṣiptapāṇir acodayat //
BKŚS, 19, 52.1 viśrabdham atha tāṃ draṣṭuṃ śanair yānam acodayam /
BKŚS, 19, 129.1 sthitāḥ stha divasān etān kva kathaṃ veti coditāḥ /
Daśakumāracarita
DKCar, 2, 6, 154.1 tathānuṣṭhite ca tayā dvitrānupadaṃśānupapādya tadannamaṇḍam ārdravālukopahitanavaśarāvagatam iti mṛdunā tālavṛntānilena śītalīkṛtya salavaṇasaṃbhāraṃ dattāṅgāradhūpavāsaṃ ca sampādya tadapyāmalakaṃ ślakṣṇapiṣṭamutpalagandhi kṛtvā dhātrīmukhena snānāya tamacodayat //
DKCar, 2, 8, 98.0 arucite 'rthe codayannarthīvākṣigato 'hamasya hāsyo jātaḥ //
Divyāvadāna
Divyāv, 2, 374.0 anena tvaṃ pūrṇa mayā saṃkṣiptenāvavādena coditaḥ //
Divyāv, 2, 375.0 kutrecchasi vastuṃ kutrecchasi vāsaṃ kalpayitum anenāhaṃ bhadanta bhagavatā saṃkṣiptenāvavādena codita icchāmi śroṇāparāntakeṣu janapadeṣu vastuṃ śroṇāparāntakeṣu janapadeṣu vāsaṃ kalpayitum //
Divyāv, 18, 150.1 atha sa mahātmā upāsakena codito jetavanaṃ gataḥ //
Harivaṃśa
HV, 3, 19.2 pūrvoktaṃ vacanaṃ tāta nāradenaiva coditāḥ //
HV, 15, 42.1 adhaḥ prastāraśayane śayānas tena coditaḥ /
HV, 19, 25.2 coditaḥ krodham uddiśya saktaḥ kāmeṣu vai mayā //
HV, 21, 22.1 asmiṃs tu samaye rājaṃs tiṣṭhethā devacoditaḥ /
HV, 21, 32.2 yady evaṃ coditaḥ śakra tvayā syāṃ pūrvam eva hi /
Kirātārjunīya
Kir, 4, 20.2 uvāca yakṣas tam acodito 'pi gāṃ na hīṅgitajño 'vasare 'vasīdati //
Kumārasaṃbhava
KumSaṃ, 2, 29.2 guruṃ netrasahasreṇa codayāmāsa vāsavaḥ //
KumSaṃ, 6, 65.2 ṛṣayaś codayāmāsuḥ pratyuvāca sa bhūdharam //
KumSaṃ, 8, 60.2 etad udgirati candramaṇḍalaṃ digrahasyam iva rātricoditam //
Kāmasūtra
KāSū, 2, 9, 5.6 kṛtalakṣaṇenāpyupalabdhavaikṛtenāpi na codyata iti cet svayam upakramet /
KāSū, 2, 9, 5.7 puruṣeṇa ca codyamānā vivadet /
KāSū, 2, 9, 11.1 bhūyaścoditā saṃmīlitauṣṭhī tasyāgraṃ niṣpīḍya karṣayantīva cumbet /
KāSū, 3, 3, 5.19 dhātreyikayā coditā nāyakasyodavasitaṃ praviśati /
KāSū, 4, 2, 2.2 prajānutpattau ca svayam eva sāpatnake codayet //
Kātyāyanasmṛti
KātySmṛ, 1, 194.1 upāyaiś codyamānas tu na dadyād uttaraṃ tu yaḥ /
KātySmṛ, 1, 235.1 abhīkṣṇaṃ codyamāno 'pi pratihanyān na tadvacaḥ /
Kūrmapurāṇa
KūPur, 1, 15, 38.2 kaścidāgacchati mahān puruṣo devacoditaḥ /
KūPur, 1, 15, 64.2 samāgato 'smadbhavanamidānīṃ kālacoditaḥ //
KūPur, 1, 15, 67.1 tataḥ suvarṇakaśipurdurātmā vidhicoditaḥ /
KūPur, 1, 15, 114.1 sṛṣṭvā tānūcaturdevau kurvāṇāḥ śāstracoditam /
KūPur, 1, 15, 116.1 evamīśvaraviṣṇubhyāṃ coditāste maharṣayaḥ /
KūPur, 1, 16, 3.1 tasyaivaṃ vartamānasya kadācid viṣṇucoditaḥ /
KūPur, 1, 16, 66.1 so 'pi daityavaraḥ śrīmān pātālaṃ prāpa coditaḥ /
KūPur, 2, 6, 16.2 pākaṃ ca kurute vahniḥ so 'pi macchakticoditaḥ //
KūPur, 2, 6, 20.2 somaḥ sa manniyogena coditaḥ kila vartate //
KūPur, 2, 6, 29.2 skando 'sau vartate nityaṃ svayaṃbhūrvidhicoditaḥ //
KūPur, 2, 6, 32.2 sāpīśvaraniyogena coditā sampravartate //
KūPur, 2, 33, 113.2 sītāṃ viśālanayanāṃ cakame kālacoditaḥ //
KūPur, 2, 43, 43.1 dhārābhiḥ pūrayantīdaṃ codyamānāḥ svayaṃbhuvā /
Liṅgapurāṇa
LiPur, 1, 3, 16.1 sisṛkṣayā codyamānaḥ praviśyāvyaktamavyayam /
LiPur, 1, 35, 10.2 labdhaṃ vajraṃ ca kāryārthaṃ vajriṇā coditaḥ prabhuḥ //
LiPur, 1, 64, 3.2 kalmāṣapādaṃ rudhiro viśvāmitreṇa coditaḥ //
LiPur, 1, 70, 11.2 mahān sṛṣṭiṃ vikurute codyamānaḥ sisṛkṣayā //
LiPur, 1, 70, 28.1 mahānsṛṣṭiṃ vikurute codyamānaḥ sisṛkṣayā /
LiPur, 1, 72, 33.1 tato'śvāṃścodayāmāsa manomārutaraṃhasaḥ /
LiPur, 2, 32, 6.2 śivabhakte pradātavyā dakṣiṇā pūrvacoditā //
LiPur, 2, 45, 84.1 viśeṣa evaṃ kathito 'śeṣaśrāddhacoditaḥ /
Matsyapurāṇa
MPur, 47, 254.2 kṣapayitvā tu te 'nyonyaṃ bhāvinārthena coditāḥ //
MPur, 93, 3.2 grahaśāntiṃ pravakṣyāmi purāṇaśruticoditām //
MPur, 133, 59.1 svayambhuvā codyamānāścoditena kapardinā /
MPur, 133, 59.1 svayambhuvā codyamānāścoditena kapardinā /
MPur, 136, 34.2 cakruḥ saṃhatya saṃgrāmaṃ codyamānā balena ca //
MPur, 136, 44.2 utkṣipya cikṣipur vāpyāṃ mayadānavacoditāḥ //
MPur, 150, 88.1 codayāmāsa sainyāni rākṣasendravadhaṃ prati /
MPur, 150, 88.2 sa dṛṣṭvā coditāṃ senāṃ bhallanānāstrabhīṣaṇām //
MPur, 150, 153.2 ityuktaścodayāmāsa rathaṃ garuḍapūrvajaḥ //
MPur, 153, 71.2 tiṣṭhatetyabravīttāvatsārathiṃ cāpyacodayat //
MPur, 153, 148.3 viṣṇunā coditaḥ śakraḥ sasmārāstraṃ mahaujasam //
MPur, 154, 27.2 vācāṃ pradhānabhūtatvānmārutaṃ tamacodayan //
MPur, 154, 142.2 codayāmāsa śanakaistasyāḥ saubhāgyaśaṃsinām //
MPur, 154, 145.1 coditaḥ śailamahiṣīsakhyā munivarastadā /
MPur, 154, 175.3 smitapūrvamuvācedaṃ nārado devacoditaḥ //
MPur, 154, 274.1 atha nāradavākyena codito himabhūdharaḥ /
MPur, 154, 450.1 tatastāścoditā devamūcuḥ prahasitānanāḥ /
MPur, 158, 31.2 jvalanaṃ codayāmāsur jñātuṃ śaṃkaraceṣṭitam //
MPur, 161, 27.1 yadā varamadotsiktaścoditaḥ kāladharmataḥ /
MPur, 173, 21.1 kiśorastvatisaṃharṣātkiśora iti coditaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 216.1 abhīkṣṇaṃ codyamāno yaḥ pratihanyān na tadvacaḥ /
NāSmṛ, 2, 12, 33.2 tasya kuryān nṛpo daṇḍaṃ pūrvasāhasacoditam //
Nāṭyaśāstra
NāṭŚ, 3, 60.2 pragṛhyatāṃ balirbhaktyā mayā samprati coditaḥ //
Saṃvitsiddhi
SaṃSi, 1, 124.2 yadvidyayā nirastatvān nādyāvidyeti codyate //
Suśrutasaṃhitā
Su, Śār., 2, 58.1 karmaṇā codito yena tadāpnoti punarbhave /
Su, Śār., 3, 29.1 karmaṇā coditaṃ jantor bhavitavyaṃ punarbhavet /
Su, Utt., 37, 12.2 teṣāmarthe tataḥ skandaḥ śivaṃ devamacodayat //
Tantrākhyāyikā
TAkhy, 2, 246.1 daivacoditaḥ san nādhikaṃ labhate nānyamārgagamanaṃ vā //
TAkhy, 2, 304.1 tatas sa kaulikaḥ prabhāte daivacodito 'cintayat //
Viṃśatikāvṛtti
Viṣṇupurāṇa
ViPur, 1, 5, 47.1 etāni sṛṣṭvā bhagavān brahmā tacchakticoditaḥ /
ViPur, 1, 15, 96.2 pūrvoktaṃ vacanaṃ brahman nāradenaiva coditāḥ //
ViPur, 1, 17, 46.3 prajvālya dānavā vahniṃ dadahuḥ svāmicoditāḥ //
ViPur, 2, 13, 51.1 uvāha śibikāṃ tasya kṣatturvacanacoditaḥ /
ViPur, 2, 14, 5.1 guṇapravṛttyā bhūtānāṃ pravṛttiḥ karmacoditā /
ViPur, 3, 4, 7.1 brahmaṇā codito vyāso vedānvyastuṃ pracakrame /
ViPur, 3, 5, 14.1 brahmahatyāvrataṃ cīrṇaṃ guruṇā coditaistu yaiḥ /
ViPur, 3, 18, 88.1 tataḥ sā pitaraṃ tanvī vivāhārthamacodayat /
ViPur, 4, 2, 11.1 ikṣvākukulācāryas vasiṣṭhaś coditaḥ prāha /
ViPur, 4, 3, 6.1 ityākarṇya bhagavate kṛtapraṇāmāḥ punar nāgilokam āgatāḥ pannagapatayo narmadāṃ ca purukutsānayanāya codayāmāsuḥ //
ViPur, 4, 4, 77.1 svarge ca kṛtapriyair devair varagrahaṇāya coditaḥ prāha //
ViPur, 4, 6, 11.1 bahuśaś ca bṛhaspaticoditena bhagavatā brahmaṇā codyamānaḥ sakalaiś ca devarṣibhir yācamāno 'pi na mumoca //
ViPur, 4, 6, 11.1 bahuśaś ca bṛhaspaticoditena bhagavatā brahmaṇā codyamānaḥ sakalaiś ca devarṣibhir yācamāno 'pi na mumoca //
ViPur, 4, 9, 15.1 svaryāte tu rajau nāradarṣicoditā rajiputrāḥ śatakratum ātmapitṛputraṃ samācārād rājyaṃ yācitavantaḥ //
ViPur, 4, 9, 19.1 yady evaṃ tvayāhaṃ pūrvam eva coditaḥ syāṃ tan mayā tvadarthaṃ kim akartavyam ity alpair evāhobhis tvāṃ nijaṃ padaṃ prāpayiṣyāmīty abhidhāya teṣām anudinam abhicārakaṃ buddhimohāya śakrasya tejo'bhivṛddhaye juhāva //
ViPur, 4, 13, 80.1 kṛtodyamau ca tāvubhāvupalabhya śatadhanvā kṛtavarmāṇam upetya pārṣṇipūraṇakarmanimittam acodayat //
ViPur, 4, 13, 82.1 nāhaṃ baladevavāsudevābhyāṃ saha virodhāyālam ityuktaścākrūram acodayat //
ViPur, 4, 13, 142.1 etāvanmātram apy aśeṣarāṣṭropakārī dhārayituṃ na śaknoti bhavān manyata ity ātmanā na coditavān //
ViPur, 5, 1, 6.1 kaṃsastayorvararathaṃ codayāmāsa sārathiḥ /
ViPur, 5, 11, 22.2 indreṇa coditā vipra gopānāṃ nāśakāriṇaḥ //
ViPur, 5, 12, 11.1 gobhiśca coditaḥ kṛṣṇa tvatsakāśamihāgataḥ /
ViPur, 5, 19, 9.1 ityuktvā codayāmāsa tānhayānvātaraṃhasaḥ /
ViPur, 5, 33, 9.1 māyayā yuyudhe tena sa tadā mantricoditaḥ /
ViPur, 5, 33, 38.1 krameṇa tattu bāhūnāṃ bāṇasyācyutacoditam /
ViPur, 5, 36, 3.2 narakaṃ hatavānkṛṣṇo devarājena coditaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 9.2 sarpo 'daśat padā spṛṣṭaḥ kṛpaṇāṃ kālacoditaḥ //
BhāgPur, 1, 7, 40.2 evaṃ parīkṣatā dharmaṃ pārthaḥ kṛṣṇena coditaḥ /
BhāgPur, 1, 10, 22.1 sa eva bhūyo nijavīryacoditāṃ svajīvamāyāṃ prakṛtiṃ sisṛkṣatīm /
BhāgPur, 1, 12, 34.1 tadabhipretam ālakṣya bhrātaro 'cyutacoditāḥ /
BhāgPur, 1, 18, 37.2 daṅkṣyati sma kulāṅgāraṃ codito me tatadruham //
BhāgPur, 2, 5, 9.3 yadahaṃ coditaḥ saumya bhagavadvīryadarśane //
BhāgPur, 2, 5, 33.1 tadā saṃhatya cānyonyaṃ bhagavacchakticoditāḥ /
BhāgPur, 2, 8, 1.2 brahmaṇā codito brahman guṇākhyāne 'guṇasya ca /
BhāgPur, 3, 5, 27.1 tato 'bhavan mahattattvam avyaktāt kālacoditāt /
BhāgPur, 3, 7, 8.2 sa itthaṃ coditaḥ kṣattrā tattvajijñāsunā muniḥ /
BhāgPur, 3, 10, 8.1 padmakośaṃ tadāviśya bhagavatkarmacoditaḥ /
BhāgPur, 3, 20, 13.1 rajaḥpradhānān mahatas triliṅgo daivacoditāt /
BhāgPur, 3, 24, 21.1 gate śatadhṛtau kṣattaḥ kardamas tena coditaḥ /
BhāgPur, 3, 26, 32.1 tāmasāc ca vikurvāṇād bhagavadvīryacoditāt /
BhāgPur, 3, 26, 41.1 rūpamātrād vikurvāṇāt tejaso daivacoditāt /
BhāgPur, 3, 26, 44.1 rasamātrād vikurvāṇād ambhaso daivacoditāt /
BhāgPur, 4, 1, 17.2 brahmaṇā coditaḥ sṛṣṭāv atrir brahmavidāṃ varaḥ /
BhāgPur, 4, 2, 16.2 dattā bata mayā sādhvī codite parameṣṭhinā //
BhāgPur, 4, 12, 8.2 sa rājarājena varāya codito dhruvo mahābhāgavato mahāmatiḥ /
BhāgPur, 4, 16, 1.2 iti bruvāṇaṃ nṛpatiṃ gāyakā municoditāḥ /
BhāgPur, 4, 17, 8.2 codito vidureṇaivaṃ vāsudevakathāṃ prati /
BhāgPur, 4, 19, 13.1 atriṇā codito hantuṃ pṛthuputro mahārathaḥ /
BhāgPur, 4, 19, 15.1 vadhānnivṛttaṃ taṃ bhūyo hantave 'triracodayat /
BhāgPur, 4, 19, 21.1 atriṇā coditastasmai saṃdadhe viśikhaṃ ruṣā /
BhāgPur, 10, 1, 42.1 yato yato dhāvati daivacoditaṃ mano vikārātmakamāpa pañcasu /
BhāgPur, 11, 18, 7.1 vanyaiś carupuroḍāśair nirvapet kālacoditān /
Bhāratamañjarī
BhāMañj, 1, 174.1 saptame 'hani samāpte takṣako vidhicoditaḥ /
BhāMañj, 1, 199.2 acodayatsarpasatre vaiśampāyanamīśvaraḥ //
BhāMañj, 8, 92.1 ityukte madrarājena coditāste turaṅgamāḥ /
BhāMañj, 13, 257.2 sa tena mūrdhnyupāghrāya pṛccha māmiti coditaḥ //
BhāMañj, 13, 1498.2 yathocitena mūlyena māṃ gṛhāṇetyacodayat //
BhāMañj, 13, 1517.2 rathena sāṃyugīnena vaha māmityacodayat //
BhāMañj, 13, 1535.2 tuṣṭo yamaḥ purā vipraṃ tilāndehītyacodayat //
BhāMañj, 15, 56.2 māsaṃ sthitvā puraṃ prāyātkuruvṛddhena coditaḥ //
Garuḍapurāṇa
GarPur, 1, 106, 12.2 vaitānopāsanāḥ kāryāḥ kriyāśca śruticoditāḥ //
Kathāsaritsāgara
KSS, 3, 4, 206.1 atha yāteṣu divaseṣvekadā daivacoditā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 4.0 tasmāc cidanugrahasya tadarthāñjanādipariṇāmasya ca parasparam avirodha iti prathamacodyanirāsaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 6.2, 2.0 naimittikam upagamanam mātṛbhuktamāhārarasavīryamabhivahati ca coditaṃ bāhulyam dehatve evaṃguṇaviśiṣṭā ityarthaḥ //
Rasamañjarī
RMañj, 4, 29.2 sapta japtena toyena prokṣayet kālacoditam //
Skandapurāṇa
SkPur, 25, 24.1 tato marutsutā caiva ubhābhyāmapi coditā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 50.0 evaṃ ca na kaścid uktacodyāvakāśaḥ //
Tantrāloka
TĀ, 1, 237.1 tenātra ye codayanti nanu jñānādvimuktatā /
TĀ, 4, 276.3 bhairavīyaparamādvayārcane ko 'pi rajyati maheśacoditaḥ //
TĀ, 8, 228.1 parameśaniyogācca codyamānāśca māyayā /
TĀ, 16, 31.1 yastu dīkṣāvihīno 'pi śivecchāvidhicoditaḥ /
TĀ, 17, 25.2 tatra bāhye 'pi tādātmyaprasiddhaṃ karma codyate //
TĀ, 26, 27.2 tatra mantraṃ sphuṭaṃ vaktrādguruṇopāṃśu coditam //
Dhanurveda
DhanV, 1, 66.1 nālikā laghavo bāṇā nālayantreṇa coditāḥ /
Haribhaktivilāsa
HBhVil, 3, 327.3 tan naḥ kṛṣṇa iti prānte prapūrvaṃ codayād iti //
HBhVil, 4, 249.2 sarvakarmādhikāraś ca śucīnām eva coditaḥ /
Janmamaraṇavicāra
JanMVic, 1, 170.3 api mantram anāhūya maṇḍale vidhicodite //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 13.2 āhitāgnir dvijaḥ kaścit pravasan kālacoditaḥ //
ParDhSmṛti, 9, 51.1 grāsārthaṃ codito vāpi adhvānaṃ naiva gacchati /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 122, 8.1 teṣāṃ dharmaṃ pravakṣyāmi śrutismṛtyarthacoditam /
SkPur (Rkh), Revākhaṇḍa, 155, 82.2 tatratyāṃ yātanāṃ ghorāṃ sahitvā śāstracoditām //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 24.0 sa sarveṣām ṛggaṇānāṃ dharmo ye karmasaṃyogena codyante //
ŚāṅkhŚS, 1, 17, 7.0 abhīkṣṇaṃ caikaikasyai devatāyai haviś codyate tatra ye prathamopadiṣṭe yājyāpuronuvākye te sarvatra pratīyāt //
ŚāṅkhŚS, 5, 19, 5.0 na nigamāḥ santi paśutantre codyamānānām //