Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendraṭīkā
Rasārṇava
Skandapurāṇa
Haribhaktivilāsa
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 12, 10, 7.2 aniṣṭyeṣṭim abhijāyamānā yajñasya mātrām abhikalpamānā //
Atharvaveda (Śaunaka)
AVŚ, 12, 4, 10.1 jāyamānābhijāyate devānt sabrāhmaṇān vaśā /
Chāndogyopaniṣad
ChU, 7, 12, 1.9 ākāśam abhijāyate /
Gopathabrāhmaṇa
GB, 1, 2, 2, 1.0 jāyamāno ha vai brāhmaṇaḥ saptendriyāṇy abhijāyate brahmavarcasaṃ ca yaśaś ca svapnaṃ ca krodhaṃ ca ślāghāṃ ca rūpaṃ ca puṇyam eva gandhaṃ saptamam //
GB, 1, 2, 15, 18.0 na hi tad veda yam ṛtum abhijāyate //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 11, 2.3 āśām abhijāyate //
JUB, 3, 11, 3.3 dakṣiṇām abhijāyate //
JUB, 3, 11, 4.3 lokam abhijāyate //
JUB, 3, 11, 5.3 tad etena cainam prāṇena samardhayati yam abhisaṃbhavaty etāṃ cāsmā āśām prayacchati yām abhijāyate //
JUB, 3, 11, 6.3 etāṃ cāsmai dakṣiṇām prayacchati yām abhijāyate //
JUB, 3, 11, 7.3 etaṃ cāsmai lokam prayacchati yam abhijāyate //
Jaiminīyabrāhmaṇa
JB, 1, 245, 1.0 kᄆptaṃ ha vai lokaṃ yajamāno 'bhijāyate //
Kāṭhakasaṃhitā
KS, 7, 15, 23.0 na hi tad veda yam ṛtum abhijāyate yan nakṣatram //
KS, 12, 13, 35.0 nānā vā etau stanā abhijāyete //
KS, 12, 13, 36.0 athaiṣa ūrjam evābhijāyate //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 1, 14.0 stanaṃ vā eteṣām dvā abhijāyete //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 8.1 tapasā cīyate brahma tato 'nnam abhijāyate /
Taittirīyabrāhmaṇa
TB, 2, 1, 2, 5.7 kiṃ bhāgadheyam abhijaniṣya iti /
TB, 2, 1, 2, 5.9 sa etad bhāgadheyam abhyajāyata /
TB, 2, 2, 3, 4.6 kim bhāgadheyam abhijaniṣya iti /
Taittirīyasaṃhitā
TS, 2, 1, 1, 6.4 nānaiva dvāv abhijāyete ūrjam puṣṭiṃ tṛtīyaḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 4.2 yad iyaṃ kumāry abhijātā tad iyam iha pratipadyatām /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
Ṛgveda
ṚV, 1, 168, 2.1 vavrāso na ye svajāḥ svatavasa iṣaṃ svar abhijāyanta dhūtayaḥ /
Arthaśāstra
ArthaŚ, 1, 9, 1.1 jānapado 'bhijātaḥ svavagrahaḥ kṛtaśilpaścakṣuṣmān prājño dhārayiṣṇur dakṣo vāgmī pragalbhaḥ pratipattimān utsāhaprabhāvayuktaḥ kleśasahaḥ śucir maitro dṛḍhabhaktiḥ śīlabalārogyasattvayuktaḥ stambhacāpalahīnaḥ sampriyo vairāṇām akartetyamātyasampat //
ArthaŚ, 2, 13, 2.1 viśikhāmadhye sauvarṇikaṃ śilpavantam abhijātaṃ prātyayikaṃ ca sthāpayet //
Lalitavistara
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 3, 28.8 abhijātapuruṣayugasampannaṃ ca tatkulaṃ bhavati /
LalVis, 6, 48.17 tasya khalu punaruragasāracandanasyaivaṃrūpo varṇaḥ tadyathāpi nāma abhijātasya nīlavaiḍūryasya /
LalVis, 12, 104.2 śrutvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto 'nekaratnapratyuptena dūṣyayugena koṭīśatasahasramūlyena ca muktāhāreṇābhijātalohitamuktāpratyuptayā ca suvarṇamālayā gopāṃ śākyakanyām abhicchādyainamudānamudānayati sma //
Mahābhārata
MBh, 1, 45, 16.3 bāla evābhijāto 'si sarvabhūtānupālakaḥ //
MBh, 1, 57, 100.1 abhimanyuḥ subhadrāyām arjunād abhyajāyata /
MBh, 1, 68, 62.1 aṅgād aṅgāt sambhavasi hṛdayād abhijāyase /
MBh, 1, 80, 9.11 tathāpyanudinaṃ tṛṣṇā mamaiteṣvabhijāyate /
MBh, 3, 34, 52.2 krūrakarmābhijāto 'si yasmād udvijate janaḥ //
MBh, 3, 71, 21.2 nābhijajñe sa nṛpatir duhitrarthe samāgatam //
MBh, 3, 81, 14.3 aśvinos tīrtham āsādya rūpavān abhijāyate //
MBh, 3, 81, 119.2 tatra snātvā mahārāja brāhmaṇyam abhijāyate //
MBh, 3, 132, 10.1 sa vai tathā vakra evābhyajāyad aṣṭāvakraḥ prathito vai maharṣiḥ /
MBh, 3, 200, 13.2 vipulair abhijāyante labdhās tair eva maṅgalaiḥ //
MBh, 3, 203, 12.1 ārjave vartamānasya brāhmaṇyam abhijāyate /
MBh, 3, 247, 34.1 tatrāpi sumahābhāgaḥ sukhabhāg abhijāyate /
MBh, 5, 37, 50.2 abhijātabalaṃ nāma taccaturthaṃ balaṃ smṛtam //
MBh, 5, 127, 32.2 samyag vijetuṃ yo veda sa mahīm abhijāyate //
MBh, 5, 130, 25.1 etad dharmam adharmaṃ vā janmanaivābhyajāyathāḥ /
MBh, 5, 147, 13.1 evaṃ jyeṣṭho 'pyathotsikto na rājyam abhijāyate /
MBh, 5, 147, 13.2 yavīyāṃso 'bhijāyante rājyaṃ vṛddhopasevayā //
MBh, 6, BhaGī 2, 62.2 saṅgātsaṃjāyate kāmaḥ kāmātkrodho 'bhijāyate //
MBh, 6, BhaGī 6, 41.2 śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo 'bhijāyate //
MBh, 6, BhaGī 13, 23.2 sarvathā vartamāno 'pi na sa bhūyo 'bhijāyate //
MBh, 6, BhaGī 16, 3.2 bhavanti saṃpadaṃ daivīmabhijātasya bhārata //
MBh, 6, BhaGī 16, 4.2 ajñānaṃ cābhijātasya pārtha saṃpadamāsurīm //
MBh, 6, BhaGī 16, 5.2 mā śucaḥ saṃpadaṃ daivīmabhijāto 'si pāṇḍava //
MBh, 8, 54, 11.2 rājāturo nāgamad yat kirīṭī bahūni duḥkhāny abhijāto 'smi sūta //
MBh, 12, 28, 7.1 abhijāto 'smi siddho 'smi nāsmi kevalamānuṣaḥ /
MBh, 12, 70, 11.2 vidhavā na bhavantyatra nṛśaṃso nābhijāyate //
MBh, 12, 76, 25.2 dharmam etam adharmaṃ vā janmanaivābhyajāyithāḥ //
MBh, 12, 84, 17.1 sambaddhāḥ puruṣair āptair abhijātaiḥ svadeśajaiḥ /
MBh, 12, 162, 45.2 yeṣāṃ vaṃśe 'bhijātastvam īdṛśaḥ kulapāṃsanaḥ //
MBh, 12, 170, 17.2 abhijāto 'smi siddho 'smi nāsmi kevalamānuṣaḥ /
MBh, 12, 250, 2.2 raudrakarmābhijāyeta sarvaprāṇibhayaṃkarī //
MBh, 12, 263, 33.2 dharme cāpi mahārāja ratir asyābhyajāyata //
MBh, 12, 288, 22.1 yaḥ sarveṣāṃ bhavati hyarcanīya utsecane stambha ivābhijātaḥ /
MBh, 12, 294, 31.1 yasmād yad abhijāyeta tat tatraiva pralīyate /
MBh, 12, 308, 100.3 saṃśliṣṭā nābhijāyante yathāpa iha pāṃsavaḥ //
MBh, 12, 318, 19.2 vipulān abhijāyante labdhāstair eva maṅgalaiḥ //
MBh, 13, 77, 14.2 aiśvaryaṃ te 'bhijāyante jāyamānāḥ punaḥ punaḥ //
MBh, 13, 109, 16.2 upoṣya vyādhirahito vīryavān abhijāyate //
MBh, 13, 109, 24.2 aiśvaryam atulaṃ śreṣṭhaṃ pumān strī vābhijāyate //
MBh, 13, 112, 87.2 sa mṛto mṛgayonau tu nityodvigno 'bhijāyate //
MBh, 13, 116, 34.2 udvignavāse vasati yatratatrābhijāyate //
MBh, 13, 132, 50.2 viparītastu dharmātmā rūpavān abhijāyate //
MBh, 13, 133, 5.2 evaṃbhūto mṛto devi devaloke 'bhijāyate //
MBh, 13, 133, 55.2 medhāvī dhāraṇāyuktaḥ prājñastatrābhijāyate //
MBh, 13, 148, 29.3 pāpenābhihataḥ pāpaḥ pāpam evābhijāyate //
MBh, 14, 20, 25.2 tataḥ saṃjāyate rūpaṃ tataḥ sparśo 'bhijāyate //
MBh, 15, 33, 22.2 abhijajñe mahābuddhiṃ mahābuddhir yudhiṣṭhiraḥ //
MBh, 17, 3, 17.1 abhijāto 'si rājendra pitur vṛttena medhayā /
Manusmṛti
ManuS, 2, 147.2 sambhūtiṃ tasya tāṃ vidyād yad yonāv abhijāyate //
Pāśupatasūtra
PāśupSūtra, 5, 8.0 abhijāyate indriyāṇāmabhijayāt rudraḥ provāca tāvat //
Rāmāyaṇa
Rām, Bā, 16, 10.2 ṛkṣavānaragopucchāḥ kṣipram evābhijajñire //
Rām, Bā, 36, 19.1 tāmraṃ kārṣṇāyasaṃ caiva taikṣṇyād evābhijāyata /
Rām, Su, 4, 20.1 na tveva sītāṃ paramābhijātāṃ pathi sthite rājakule prajātām /
Rām, Su, 4, 20.2 latāṃ praphullām iva sādhujātāṃ dadarśa tanvīṃ manasābhijātām //
Rām, Yu, 10, 10.2 aiśvaryam abhijātaśca ripūṇāṃ mūrdhni ca sthitaḥ //
Rām, Yu, 78, 37.2 abhijajñe ca saṃnādo gandharvāpsarasām api //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 3.1 aṅgād aṅgāt sambhavasi hṛdayād abhijāyase /
Divyāvadāna
Divyāv, 8, 412.0 tataścatasraḥ kinnarakanyā nirgamiṣyanti abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasampannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātāḥ sarvālaṃkāravibhūṣitā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ //
Divyāv, 8, 432.0 tataḥ supriyeṇa mahāsārthavāhena trikoṭite dvāre catasraḥ kinnarakanyā nirgatā abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasampannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ //
Harivaṃśa
HV, 3, 70.1 sarva ete danoḥ putrāḥ kaśyapād abhijajñire /
Kumārasaṃbhava
KumSaṃ, 1, 45.1 svareṇa tasyām amṛtasruteva prajalpitāyām abhijātavāci /
Kūrmapurāṇa
KūPur, 1, 2, 52.1 dharmāt saṃjāyate hyartho dharmāt kāmo 'bhijāyate /
KūPur, 1, 2, 56.1 dharmāt saṃjāyate mokṣo hyarthāt kāmo 'bhijāyate /
KūPur, 1, 3, 23.1 karmaṇā sahitājjñānāt samyag yogo 'bhijāyate /
KūPur, 1, 10, 19.2 tato dīrgheṇa kālena duḥkhāt krodho 'bhyajāyata //
KūPur, 2, 15, 11.1 ṛtukālābhigāmī syād yāvat putro 'bhijāyate /
KūPur, 2, 17, 2.2 jīvanneva bhavecchūdro mṛtaḥ śvā cābhijāyate //
KūPur, 2, 18, 120.2 bhuṅkte sa yāti narakān śūkareṣvabhijāyate //
KūPur, 2, 22, 8.2 sa tasmādadhikaḥ pāpī viṣṭhākīṭo 'bhijāyate //
KūPur, 2, 23, 87.3 yastu kuryāt pṛthak piṇḍaṃ pitṛhā so 'bhijāyate //
KūPur, 2, 37, 40.2 yuṣmākaṃ māmake liṅge yadi dveṣo 'bhijāyate //
KūPur, 2, 39, 49.2 jale cānaśanaṃ vāpi nāsau martyo 'bhijāyate //
Liṅgapurāṇa
LiPur, 1, 20, 82.2 hiraṇyagarbho bhagavāṃstvabhijajñe caturmukhaḥ //
Matsyapurāṇa
MPur, 29, 20.3 dāsītvam abhijātāsi devayānyāḥ suśobhane //
MPur, 44, 64.1 tasminpravitate yajñe abhijātaḥ punarvasuḥ /
MPur, 44, 69.1 nāśucirnāpyavidvān hi yo bhojeṣvabhyajāyata /
MPur, 50, 49.1 devadattāḥ sutāḥ pañca pāṇḍorarthe 'bhijajñire /
MPur, 104, 18.3 īpsitāṃllabhate kāmānyatra yatrābhijāyate //
MPur, 105, 20.1 yatrāsau labhate janma sā gaustasyābhijāyate /
MPur, 150, 84.2 nirbibhedābhijātasya hṛdayaṃ durjano yathā //
MPur, 150, 103.1 śūrāṇāmabhijātānāṃ bhartaryapasṛte raṇāt /
Suśrutasaṃhitā
Su, Cik., 22, 27.1 yaṃ dantamabhijāyeta nāḍī taṃ dantamuddharet /
Su, Utt., 61, 6.2 cetasyabhihate puṃsāmapasmāro 'bhijāyate //
Viṣṇupurāṇa
ViPur, 2, 8, 79.2 dattadānastu viṣuve kṛtakṛtyo 'bhijāyate //
ViPur, 3, 5, 23.1 spṛṣṭo yadaṃśubhirlokaḥ kriyāyogyo 'bhijāyate /
ViPur, 3, 8, 5.1 phalaṃ cārādhite viṣṇau yatpuṃsām abhijāyate /
ViPur, 3, 18, 41.1 saṃvatsaraṃ kriyāhāniryasya puṃso 'bhijāyate /
ViPur, 5, 30, 15.1 ahaṃ mameti bhāvo 'tra yatpuṃsām abhijāyate /
ViPur, 6, 3, 22.2 sādrinadyarṇavābhogaṃ niḥsneham abhijāyate //
Viṣṇusmṛti
ViSmṛ, 52, 15.2 tena tena vihīnaḥ syād yatra yatrābhijāyate //
ViSmṛ, 90, 2.1 anena karmaṇā rūpasaubhāgyavān abhijāyate //
ViSmṛ, 90, 23.1 etat kṛtvā yasmin rāṣṭre 'bhijāyate yasmin deśe yasmin kule tatrojjvalo bhavati //
Yājñavalkyasmṛti
YāSmṛ, 3, 136.2 hiṃsakaś cāvidhānena sthāvareṣv abhijāyate //
YāSmṛ, 3, 210.1 yo yena saṃvasaty eṣāṃ sa talliṅgo 'bhijāyate /
Śatakatraya
ŚTr, 1, 58.2 kṣāntyā bhīruryadi na sahate prāyaśo nābhijātaḥ sevādharmaḥ paramagahano yoginām apyagamyaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 12.2 tataḥ saptama ākūtyāṃ ruceryajño 'bhyajāyata //
BhāgPur, 1, 16, 1.3 yathā hi sūtyām abhijātakovidāḥ samādiśan vipra mahadguṇastathā //
BhāgPur, 3, 25, 31.2 viditvārthaṃ kapilo mātur itthaṃ jātasneho yatra tanvābhijātaḥ //
Bhāratamañjarī
BhāMañj, 1, 271.1 sahajasyābhijātasya guṇānāṃ yaśasāṃ tathā /
BhāMañj, 1, 275.1 hṛdayādabhijātena svargapīyūṣavarṣiṇā /
BhāMañj, 7, 136.1 śaktimantaḥ praṇayināmabhijātā yaśasvinaḥ /
BhāMañj, 8, 46.1 aiśvaryasyābhijanyasya guṇānāṃ vikramasya ca /
BhāMañj, 13, 360.2 abhijāto bhavatyeva prajānāṃ sukṛtairnṛpaḥ //
Garuḍapurāṇa
GarPur, 1, 1, 20.1 tataḥ sapta ākūtyāṃ ruceryajño 'bhyajāyata /
GarPur, 1, 49, 20.1 dharmātsaṃjāyate mokṣo hyarthātkāmo 'bhijāyate /
GarPur, 1, 51, 9.2 dadāti vedaviduṣe sa na bhūyo 'bhijāyate //
Hitopadeśa
Hitop, 1, 194.1 svabhāvajaṃ tu yan mitraṃ bhāgyenaivābhijāyate /
Hitop, 2, 26.2 maunān mūrkhaḥ pravacanapaṭur vātulo jalpako vā kṣāntyā bhīrur yadi na sahate prāyaśo nābhijātaḥ /
Kathāsaritsāgara
KSS, 6, 1, 129.2 abhyajāyata tīrthasya guṇājjātismarastvabhūt //
Kālikāpurāṇa
KālPur, 56, 58.2 dīrghāyuḥ kāmabhogī ca dhanavānabhijāyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 3.0 yadyapi svādusurabhyabhijātamarmaraśabdavadabhirūpaṃ ca drāghiṣṭhaśaṣkulyādikam āsvādyamānaṃ yugapat pañcajñānotpādahetuḥ tathāpi utpalapatraśatavyaktibhedavadalakṣyasūkṣmakramāṇi kramikāṇyeva tāni rasādijñānāni //
Rasārṇava
RArṇ, 14, 155.2 bahubhiścaiva mūṣābhistejaḥpuñjo 'bhijāyate //
Skandapurāṇa
SkPur, 13, 116.2 parvatasya nitambeṣu sarveṣvevābhijajñire //
Haribhaktivilāsa
HBhVil, 1, 74.2 vyavahārasvabhāvānubhavenaivābhijāyate //
HBhVil, 3, 147.3 jihvollekhanikāṃ dattvā virogas tv abhijāyate //
Rasārṇavakalpa
RAK, 1, 349.0 māsatrayaprayogena divyadeho'bhijāyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 106.1 sparśamātre manuṣyāṇāṃ rudravāso 'bhijāyate /
Sātvatatantra
SātT, 2, 72.2 sattrāyaṇasya sadane bhagavān anādidevo 'pi devavanitātanayo 'bhijātaḥ //