Occurrences

Chāndogyopaniṣad

Chāndogyopaniṣad
ChU, 2, 23, 2.1 prajāpatir lokān abhyatapat /
ChU, 2, 23, 2.2 tebhyo 'bhitaptebhyas trayī vidyā samprāsravat /
ChU, 2, 23, 2.3 tām abhyatapat /
ChU, 2, 23, 2.4 tasyā abhitaptāyā etāny akṣarāṇi samprāsravanta bhūr bhuvaḥ svar iti //
ChU, 2, 23, 3.1 tāny abhyatapat /
ChU, 2, 23, 3.2 tebhyo 'bhitaptebhya oṃkāraḥ samprāsravat /
ChU, 3, 1, 3.1 etam ṛgvedam abhyatapan /
ChU, 3, 1, 3.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 2, 2.1 tāni vā etāni yajūṃṣy etaṃ yajurvedam abhyatapan /
ChU, 3, 2, 2.2 tasya abhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 3, 2.1 tāni vā etāni sāmāny etaṃ sāmavedam abhyatapan /
ChU, 3, 3, 2.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 4, 2.1 te vā ete 'tharvāṅgirasa etad itihāsapurāṇam abhyatapan /
ChU, 3, 4, 2.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 5, 2.1 te vā ete guhyā ādeśā etad brahmābhyatapan /
ChU, 3, 5, 2.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 4, 17, 1.1 prajāpatir lokān abhyatapat /
ChU, 4, 17, 2.1 sa etās tisro devatā abhyatapat /
ChU, 4, 17, 3.1 sa etāṃ trayīṃ vidyām abhyatapat /
ChU, 7, 11, 1.2 tad vā etad vāyum āgṛhyākāśam abhitapati tadāhur niśocati nitapati varṣiṣyati vā iti /