Occurrences

Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Laṅkāvatārasūtra
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Ṛtusaṃhāra
Bhāgavatapurāṇa
Kathāsaritsāgara
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 2.0 tāni śukrāṇy abhyatapat tebhyo 'bhitaptebhyas trayo varṇā ajāyantākāra ukāro makāra iti tān ekadhā samabharat tad etad aum iti tasmād om om iti praṇauty om iti vai svargo loka om ity asau yo 'sau tapati //
AB, 5, 32, 2.0 tāni śukrāṇy abhyatapat tebhyo 'bhitaptebhyas trayo varṇā ajāyantākāra ukāro makāra iti tān ekadhā samabharat tad etad aum iti tasmād om om iti praṇauty om iti vai svargo loka om ity asau yo 'sau tapati //
Aitareyopaniṣad
AU, 1, 1, 4.1 tam abhyatapat /
AU, 1, 1, 4.2 tasyābhitaptasya mukhaṃ nirabhidyata yathāṇḍam /
AU, 1, 3, 2.1 so 'po 'bhyatapat /
AU, 1, 3, 2.2 tābhyo 'bhitaptābhyo mūrtir ajāyata /
Atharvaveda (Paippalāda)
AVP, 4, 5, 4.1 ūrdhvaśrāṇam idaṃ kṛdhi yathā sma te virohato abhitaptam ivānati /
AVP, 12, 21, 3.1 gharma ivābhitapan darbha dviṣato nitapan maṇe /
Atharvaveda (Śaunaka)
AVŚ, 4, 4, 3.1 yathā sma te virohato 'bhitaptam ivānati /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 10, 14.0 atraitat pātrīsaṃkṣālanaṃ gārhapatyād aṅgāreṇābhitapya hṛtvāntarvedi pratīcīnaṃ tisṛṣu lekhāsu ninayaty ekatāya svāhā dvitāya svāhā tritāya svāheti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 18, 5.1 tasmād enam etad ahar nābhitapet //
Bhāradvājaśrautasūtra
BhārŚS, 1, 26, 10.1 athāṅguliprakṣālanaṃ pātrīnirṇejanam ity ulmukenābhitapya sphyenāntarvedi tisraḥ prācīr udīcīr vā lekhā likhitvāsaṃsyandayan pratyag apavargaṃ trir ninayati ekatāya svāhety etaiḥ pratimantram //
Chāndogyopaniṣad
ChU, 2, 23, 2.1 prajāpatir lokān abhyatapat /
ChU, 2, 23, 2.2 tebhyo 'bhitaptebhyas trayī vidyā samprāsravat /
ChU, 2, 23, 2.3 tām abhyatapat /
ChU, 2, 23, 2.4 tasyā abhitaptāyā etāny akṣarāṇi samprāsravanta bhūr bhuvaḥ svar iti //
ChU, 2, 23, 3.1 tāny abhyatapat /
ChU, 2, 23, 3.2 tebhyo 'bhitaptebhya oṃkāraḥ samprāsravat /
ChU, 3, 1, 3.1 etam ṛgvedam abhyatapan /
ChU, 3, 1, 3.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 2, 2.1 tāni vā etāni yajūṃṣy etaṃ yajurvedam abhyatapan /
ChU, 3, 2, 2.2 tasya abhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 3, 2.1 tāni vā etāni sāmāny etaṃ sāmavedam abhyatapan /
ChU, 3, 3, 2.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 4, 2.1 te vā ete 'tharvāṅgirasa etad itihāsapurāṇam abhyatapan /
ChU, 3, 4, 2.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 5, 2.1 te vā ete guhyā ādeśā etad brahmābhyatapan /
ChU, 3, 5, 2.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 4, 17, 1.1 prajāpatir lokān abhyatapat /
ChU, 4, 17, 2.1 sa etās tisro devatā abhyatapat /
ChU, 4, 17, 3.1 sa etāṃ trayīṃ vidyām abhyatapat /
ChU, 7, 11, 1.2 tad vā etad vāyum āgṛhyākāśam abhitapati tadāhur niśocati nitapati varṣiṣyati vā iti /
Gopathabrāhmaṇa
GB, 1, 1, 1, 5.0 tad abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 3, 5.0 tās tatraivābhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 3, 10.0 tās tatraivābhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 5, 1.0 tam atharvāṇam ṛṣim abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 5, 3.0 tān atharvaṇa ṛṣīn abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 5, 5.0 tān atharvaṇa ṛṣīn ātharvaṇāṃś cārṣeyān abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 5, 7.0 tam ātharvaṇaṃ vedam abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 6, 5.0 sa tāṃs trīṃllokān abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 6, 9.0 sa tāṃs trīn devān abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 6, 12.0 sa tāṃs trīn vedān abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 7, 12.0 taṃ varuṇaṃ mṛtyum abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 8, 1.0 tam aṅgirasam ṛṣim abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 8, 3.0 tān viṃśino 'ṅgirasa ṛṣīn abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 8, 5.0 tān aṅgirasa ṛṣīn āṅgirasāṃś cārṣeyān abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 8, 7.0 tām āṅgirasaṃ vedam abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 10, 2.0 tās tatraivābhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 10, 10.0 sa tān pañca vedān abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 11, 2.0 tās tatraivābhyaśrāmyad abhyatapat samatapat //
GB, 1, 2, 8, 9.0 ṛṣir ṛṣidroṇe 'bhyatapat //
GB, 1, 2, 8, 12.0 svayambhūḥ kaśyapaḥ kaśyapatuṅge 'bhyatapat //
GB, 1, 2, 8, 16.0 brāhmāṇyaṣṭācatvāriṃśadvarṣasahasrāṇi salilasya pṛṣṭhe śivo 'bhyatapat //
GB, 1, 2, 8, 17.0 tasmāt taptāt tapaso bhūya evābhyatapat //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 10, 3.0 goṣṭhe vāvacchādya saṃpariśritya purodayamādityasya praviśaty atra sarvaṃ kriyate nainam etad ahar ādityo 'bhitapatīty ekeṣāṃ snātānāṃ vā eṣa tejasā tapati ya eṣa tapati tasmātsnātakasya mukhaṃ rephāyatīva //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 8, 12.1 te 'bhyatapyanta /
Jaiminīyabrāhmaṇa
JB, 1, 286, 7.0 tām abhyatapat //
JB, 1, 286, 14.0 tām abhyatapat //
Kauṣītakibrāhmaṇa
KauṣB, 6, 4, 5.0 sa etāṃstrīṃllokān abhyatapyata //
KauṣB, 6, 4, 8.0 sa etāni trīṇi jyotīṃṣyabhyatapyata //
KauṣB, 6, 4, 11.0 sa etāṃ trayīṃ vidyām abhyatapyata //
Kāṭhakasaṃhitā
KS, 10, 3, 33.0 tayaitad abhitapann abhiśocayaṃs tiṣṭhati bhāgadheyam icchamānaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 16, 7.5 mā tvā sūryo 'bhitāpsīn māgnir vaiśvānaraḥ /
Pāraskaragṛhyasūtra
PārGS, 3, 6, 2.5 atho citrapakṣa śiro māsyābhitāpsīd iti //
Taittirīyabrāhmaṇa
TB, 1, 2, 4, 1.10 sarveṣu suvargeṣu lokeṣv abhitapann eti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 11, 2.0 citaḥ stha paricitaḥ sthetyādinānuvākena śiro 'hatena vāsasāveṣṭayedyathainamahaḥ sūryo nābhitapenmukham asya //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 30.1 apāṃ gambhant sīda mā tvā sūryo 'bhitāpsīn māgnir vaiśvānaraḥ /
Āpastambagṛhyasūtra
ĀpGS, 12, 2.1 nainam etad ahar ādityo 'bhitapet //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 12.2 agniṣ ṭe tvacam mā hiṃsīd ityagninā vā enametad abhitapsyan bhavaty eṣa te tvacam mā hiṃsīd ityevaitadāha //
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
Ṛgvedakhilāni
ṚVKh, 3, 16, 3.1 kāmaśayyārthe 'bhitaptāṃ yathā striyaṃ śoṣayasi /
Carakasaṃhitā
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Lalitavistara
LalVis, 5, 76.3 yā api tā lokāntarikā aghā aghasphuṭā andhakārāstamisrā yatremau candrasūryāvevaṃ maharddhikāvevaṃ mahānubhāvāvevaṃ maheśākhyau ābhayā ābhāṃ varṇena varṇaṃ tejasā tejo nābhitapato nābhivirocataḥ tatra ye sattvā upapannāste svakānapi bāhuprasāritānna paśyanti /
Mahābhārata
MBh, 1, 1, 172.2 putraśokābhitaptāya purā śaibyāya kīrtitāḥ //
MBh, 1, 57, 57.20 janma śokābhitaptāyāḥ kathaṃ jñāsyasi kathyatām /
MBh, 1, 111, 11.3 svarge tenābhitapto 'ham aprajastad bravīmi vaḥ /
MBh, 2, 18, 23.1 amarṣād abhitaptānāṃ jñātyarthaṃ mukhyavāsasām /
MBh, 3, 13, 48.1 vidyātapo 'bhitaptānāṃ tapasā bhāvitātmanām /
MBh, 3, 81, 81.2 putraśokābhitaptena dehatyāgārthaniścayaḥ //
MBh, 3, 99, 13.1 tato mahendraḥ paramābhitaptaḥ śrutvā ravaṃ ghorarūpaṃ mahāntam /
MBh, 3, 99, 16.2 sarvāṃśca daityāṃs tvaritāḥ sametya jaghnuḥ surā vṛtravadhābhitaptān //
MBh, 3, 101, 14.2 nahuṣeṇābhitaptānāṃ tvaṃ lokānāṃ gatiḥ purā /
MBh, 3, 225, 7.1 tataḥ kathāṃ tasya niśamya rājā vaicitravīryaḥ kṛpayābhitaptaḥ /
MBh, 4, 5, 6.13 so 'haṃ gharmābhitapto vai nainām ādātum utsahe /
MBh, 4, 5, 6.19 śrānto gharmābhitapto vai nainām ādātum utsahe //
MBh, 5, 35, 23.3 yāṃ ca bhārābhitaptāṅgo durvivaktā sma tāṃ vaset //
MBh, 5, 182, 16.1 yathā rāmo bāṇajālābhitaptas tathaivāhaṃ subhṛśaṃ gāḍhaviddhaḥ /
MBh, 6, 116, 9.2 abhitaptaḥ śaraiścaiva nātihṛṣṭamanābravīt //
MBh, 6, 116, 10.1 śarābhitaptakāyo 'haṃ śarasaṃtāpamūrchitaḥ /
MBh, 7, 31, 44.2 sa pāṇḍavayugāntārkaḥ kurūn apyabhyatītapat //
MBh, 7, 56, 10.2 putraśokābhitaptena pratijñā mahatī kṛtā //
MBh, 7, 126, 26.1 tanmā kim abhitapyantaṃ vākśarair abhikṛntasi /
MBh, 7, 138, 28.2 bhāḥ kurvatā bhānumatā graheṇa divākareṇāgnir ivābhitaptaḥ //
MBh, 7, 167, 7.3 bhṛśaṃ śokābhitaptena pitur vadham amṛṣyatā //
MBh, 8, 48, 1.3 dhanaṃjayaṃ vākyam uvāca cedaṃ yudhiṣṭhiraḥ karṇaśarābhitaptaḥ //
MBh, 8, 62, 31.1 sa bhīmasenasya rathaṃ hatāśvo mādrīsutaḥ karṇasutābhitaptaḥ /
MBh, 8, 62, 62.2 rathaṃ rathenāśu jagāma vegāt kirīṭinaḥ putravadhābhitaptaḥ //
MBh, 9, 16, 33.1 tenātha śabdena vibhīṣaṇena tavābhitaptaṃ balam aprahṛṣṭam /
MBh, 11, 21, 14.2 karṇasya vaktraṃ parijighramāṇā rorūyate putravadhābhitaptā //
MBh, 11, 22, 7.1 putraśokābhitaptena pratijñāṃ parirakṣatā /
MBh, 12, 28, 1.2 jñātiśokābhitaptasya prāṇān abhyutsisṛkṣataḥ /
MBh, 12, 226, 14.1 antarhitābhitaptānāṃ yathāśakti bubhūṣatām /
MBh, 13, 27, 56.1 vyasanair abhitaptasya narasya vinaśiṣyataḥ /
MBh, 13, 108, 5.2 śriyābhitaptāḥ kaunteya bhedakāmāstathārayaḥ //
MBh, 13, 117, 7.1 kṣatakṣīṇābhitaptānāṃ grāmyadharmaratāśca ye /
MBh, 14, 57, 24.2 krodhāmarṣābhitaptāṅgastato vai dvijapuṃgavaḥ //
MBh, 15, 21, 7.1 tathārjunastīvraduḥkhābhitapto muhur muhur niḥśvasan bhāratāgryaḥ /
Rāmāyaṇa
Rām, Ay, 3, 13.1 gharmābhitaptāḥ parjanyaṃ hlādayantam iva prajāḥ /
Rām, Ay, 51, 13.2 rāmaśokābhitaptānāṃ śuśrāva paridevanam //
Rām, Ay, 51, 16.2 rāmaśokābhitaptānāṃ mandaṃ śuśrāva jalpitam //
Rām, Ay, 93, 37.1 duḥkhābhitapto bharato rājaputro mahābalaḥ /
Rām, Ār, 53, 18.2 bhajasva mābhitaptasya prasādaṃ kartum arhasi //
Rām, Ār, 69, 17.1 teṣāṃ bhārābhitaptānāṃ vanyam āharatāṃ guroḥ /
Rām, Ki, 18, 57.1 śarābhitaptena vicetasā mayā pradūṣitas tvaṃ yad ajānatā prabho /
Rām, Ki, 29, 32.2 mama śokābhitaptasya saumya sītām apaśyataḥ //
Rām, Ki, 39, 37.2 abhitaptāś ca sūryeṇa lambante sma punaḥ punaḥ //
Rām, Su, 26, 17.1 śokābhitaptā bahudhā vicintya sītātha veṇyudgrathanaṃ gṛhītvā /
Rām, Yu, 57, 1.2 śrutvā śokābhitaptasya triśirā vākyam abravīt //
Rām, Yu, 114, 33.2 bhṛśaṃ śokābhitaptānāṃ mahān kālo 'tyavartata //
Rām, Utt, 31, 18.3 uṣṇābhitaptaistṛṣitaiḥ saṃkṣobhitajalāśayām //
Saundarānanda
SaundĀ, 6, 35.1 tāṃ cārudantīṃ prasabhaṃ rudantīṃ saṃśrutya nāryaḥ paramābhitaptāḥ /
SaundĀ, 10, 52.2 rāgeṇa pūrvaṃ mṛdunābhitapto rāgāgninānena tathābhidahye //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 72.2 dinakarakarābhitaptaiḥ kuṣṭhaṃ ghṛṣṭaṃ ca naṣṭaṃ ca //
Daśakumāracarita
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
Kirātārjunīya
Kir, 10, 47.1 sakhi dayitam ihānayeti sā māṃ prahitavatī kusumeṣuṇābhitaptā /
Kir, 11, 48.2 bhṛśam āyāmiyāmāsu yāminīṣv abhitapyate //
Kumārasaṃbhava
KumSaṃ, 5, 21.1 tathābhitaptaṃ savitur gabhastibhir mukhaṃ tadīyaṃ kamalaśriyaṃ dadhau /
Kāmasūtra
KāSū, 5, 5, 14.15 etayā vṛttyarthināṃ mahāmātrābhitaptānāṃ balād vigṛhītānāṃ vyavahāre durbalānāṃ svabhogenāsaṃtuṣṭānāṃ rājani prītikāmānāṃ rājyajaneṣu paṅktim icchatāṃ sajātair bādhyamānānāṃ sajātān bādhitukāmānāṃ sūcakānām anyeṣāṃ kāryavaśināṃ jāyā vyākhyātāḥ //
Laṅkāvatārasūtra
LAS, 2, 153.3 tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ /
Matsyapurāṇa
MPur, 20, 29.2 pañcabāṇābhitaptāṅgaḥ sagadgadam uvāca ha //
MPur, 23, 23.2 kāmabāṇābhitaptāṅgyo nava devyaḥ siṣevire //
MPur, 60, 4.3 tayābhitaptasya harervakṣasastadviniḥsṛtam //
MPur, 70, 8.2 tābhiḥ śāpābhitaptābhirbhagavān bhūtabhāvanaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 185.2 yāṃ ca bhārābhitaptāṅgo durvivaktā sa tāṃ vaset //
Suśrutasaṃhitā
Su, Sū., 29, 20.1 svinnābhitaptā madhyāhne jvalanasya samīpataḥ /
Su, Sū., 45, 60.2 divākarābhitaptānāṃ vyāyāmānilasevanāt //
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Utt., 1, 26.1 uṣṇābhitaptasya jalapraveśāddūrekṣaṇāt svapnaviparyayācca /
Su, Utt., 47, 15.1 kruddhena bhītena pipāsitena śokābhitaptena bubhukṣitena /
Su, Utt., 47, 16.2 uṣṇābhitaptena ca sevyamānaṃ karoti madyaṃ vividhān vikārān //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 15.2 srastāṃsadeśalalitākulakeśapāśā nidrāṃ prayāti mṛdusūryakarābhitaptā //
Bhāgavatapurāṇa
BhāgPur, 3, 6, 11.1 atha tasyābhitaptasya katidhāyatanāni ha /
BhāgPur, 4, 17, 10.1 vayaṃ rājañ jāṭhareṇābhitaptā yathāgninā koṭarasthena vṛkṣāḥ /
BhāgPur, 8, 7, 33.1 ye tvātmarāmagurubhirhṛdi cintitāṅghridvandvaṃ carantamumayā tapasābhitaptam /
BhāgPur, 11, 7, 18.2 nirviṇṇadhīr aham u he vṛjinābhitapto nārāyaṇaṃ narasakhaṃ śaraṇaṃ prapadye //
Kathāsaritsāgara
KSS, 4, 1, 72.2 ulkām ivābhrapatitāṃ parijñāyābhyatapyata //
KSS, 4, 2, 238.2 buddhvā taṃ bhakṣitaṃ mohād garutmān abhyatapyata //
Kaṭhāraṇyaka
KaṭhĀ, 3, 2, 25.0 acikradad vṛṣā harir mahān mitro na darśata iti yad vā eṣa varuṇo bhūtvā prajā abhitapen na kaṃcanāvaśiṃsyāt //
KaṭhĀ, 3, 2, 26.0 mitra eva bhūtvā prajā abhitapati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 54.2 brahmacaryābhitaptena strīsaukhyaṃ krīḍitaṃ tadā //
Sātvatatantra
SātT, 2, 7.1 dṛṣṭvā dṛśārdhavayasāpi vihāya mātur dehaṃ dhruvaṃ madhuvane tapasābhitaptam /