Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 54, 4.2 sapadātigajaṃ sāśvaṃ sarathaṃ raghunandana //
Rām, Ay, 30, 5.1 padātiṃ varjitacchattraṃ rāmaṃ dṛṣṭvā tadā janāḥ /
Rām, Ay, 40, 17.1 dvijātīṃs tu padātīṃs tān rāmaś cāritravatsalaḥ /
Rām, Ay, 52, 5.1 yaṃ yāntam anuyānti sma padātirathakuñjarāḥ /
Rām, Ay, 86, 32.2 prayayuḥ sumahārhāṇi pādair eva padātayaḥ //
Rām, Ay, 90, 8.2 rathāśvagajasambādhāṃ yattair yuktāṃ padātibhiḥ //
Rām, Ār, 25, 22.2 hatāny ekena rāmeṇa mānuṣeṇa padātinā //
Rām, Ār, 32, 9.2 nihatāni śarais tīkṣṇais tenaikena padātinā //
Rām, Ār, 34, 8.2 nihatāni śarais tīkṣṇair mānuṣeṇa padātinā //
Rām, Su, 34, 28.1 dharmāpadeśāt tyajataśca rājyaṃ māṃ cāpyaraṇyaṃ nayataḥ padātim /
Rām, Su, 56, 103.2 padātibalasampannān preṣayāmāsa rāvaṇaḥ /
Rām, Yu, 24, 21.2 tatra tatra ca saṃnaddhāḥ saṃpatanti padātayaḥ //
Rām, Yu, 53, 30.1 padātayaśca bahavo mahānādā mahābalāḥ /
Rām, Yu, 81, 21.2 eṣa hanti śaraistīkṣṇaiḥ padātīn vājibhiḥ saha //
Rām, Yu, 81, 32.1 hatair gajapadātyaśvaistad babhūva raṇājiram /
Rām, Yu, 82, 23.2 raṇe rāmeṇa śūreṇa rākṣasāśca padātayaḥ //
Rām, Yu, 98, 15.2 hataḥ so 'yaṃ raṇe śete mānuṣeṇa padātinā //
Rām, Yu, 112, 6.1 padātiṃ tyaktasarvasvaṃ pitur vacanakāriṇam /
Rām, Utt, 19, 10.2 mahīṃ saṃchādya niṣkrāntaṃ sapadātirathaṃ kṣaṇāt //
Rām, Utt, 23, 39.1 atha viddhāstu te vīrā viniṣpetuḥ padātayaḥ //