Occurrences

Sāmavidhānabrāhmaṇa
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Kirātārjunīya
Laṅkāvatārasūtra
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Śyainikaśāstra
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)

Sāmavidhānabrāhmaṇa
SVidhB, 3, 6, 11.1 hastyaśvarathapadātīnāṃ piṣṭamayīḥ pratikṛtīḥ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tāsāṃ kṣureṇāṅgāny avadāyāgnau juhuyād abhi tvā śūra nonuma iti rahasyena yatra hīśabdaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 135.0 apadātau sālvāt //
Lalitavistara
LalVis, 3, 26.2 sa rājā prabhūtahastyaśvarathapadātibalakāyasamanvitaḥ prabhūtahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatavittopakaraṇaḥ sarvasāmantarājābhītabalaparākramo mitravān dharmavatsalaḥ /
LalVis, 7, 83.14 catvāriṃśatpadātisahasrāṇi śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ saṃnaddhadṛḍhavarmakavacānāṃ bodhisattvaṃ gacchantamanugacchanti sma /
Mahābhārata
MBh, 1, 2, 15.2 eko ratho gajaścaiko narāḥ pañca padātayaḥ /
MBh, 1, 45, 22.1 padātir baddhanistriṃśastatāyudhakalāpavān /
MBh, 1, 64, 26.1 rathinīm aśvasaṃbādhāṃ padātigaṇasaṃkulām /
MBh, 1, 89, 50.2 kuṇḍodaraḥ padātiśca vasātiścāṣṭamaḥ smṛtaḥ /
MBh, 1, 105, 9.2 prabhūtahastyaśvarathāṃ padātigaṇasaṃkulām //
MBh, 1, 128, 4.8 tato rathapadātyoghāḥ kuñjarāḥ sādibhiḥ saha /
MBh, 1, 128, 4.60 padātīn nāgarāṃścaiva nāvadhīd arjunāgrajaḥ /
MBh, 1, 181, 8.6 padātayaḥ sarva eva pratyayudhyanta te parān /
MBh, 1, 192, 7.93 nāgam aśvaṃ padātiṃ vā dānamānaṃ sa lapsyate /
MBh, 1, 192, 7.94 nāge daśa sahasrāṇi pañca cāśvapadātiṣu /
MBh, 1, 199, 25.68 rathair nāgair hayaiścāpi sahitāstu padātibhiḥ //
MBh, 3, 16, 11.2 utkṣiptagulmaiśca tathā hayaiś caiva padātibhiḥ //
MBh, 3, 17, 5.2 rathanāgāśvakalilaṃ padātidhvajasaṃkulam //
MBh, 3, 62, 9.1 gokharoṣṭrāśvabahulaṃ padātijanasaṃkulam /
MBh, 3, 155, 26.2 padātir bhrātṛbhiḥ sārdhaṃ prātiṣṭhata yudhiṣṭhiraḥ //
MBh, 3, 240, 41.2 rathanāgāśvakalilāṃ padātijanasaṃkulām //
MBh, 3, 249, 11.1 yaṃ ṣaṭsahasrā rathino 'nuyānti nāgā hayāścaiva padātinaśca /
MBh, 3, 252, 27.3 anvagacchat tadā dhaumyaḥ padātigaṇamadhyagaḥ //
MBh, 3, 253, 23.2 padātīnāṃ madhyagataṃ ca dhaumyaṃ vikrośantaṃ bhīmam abhidraveti //
MBh, 3, 254, 21.2 tataḥ pārthāḥ pañca pañcendrakalpās tyaktvā trastān prāñjalīṃstān padātīn /
MBh, 3, 255, 7.1 gajaṃ tu sagajārohaṃ padātīṃśca caturdaśa /
MBh, 3, 255, 13.1 tam abhyāśagataṃ rājā padātiṃ kuntinandanaḥ /
MBh, 4, 5, 2.1 tataste dakṣiṇaṃ tīram anvagacchan padātayaḥ /
MBh, 4, 31, 8.1 rathā rathaiḥ samājagmuḥ pādātaiśca padātayaḥ /
MBh, 4, 42, 19.2 ko hi jīvet padātīnāṃ bhaved aśveṣu saṃśayaḥ /
MBh, 4, 57, 6.2 sādinaścāśvapṛṣṭhebhyo bhūmau cāpi padātayaḥ //
MBh, 4, 63, 12.1 hayāṃśca nāgāṃśca rathāṃśca śīghraṃ padātisaṃghāṃśca tataḥ pravīrān /
MBh, 5, 30, 25.1 hastyārohā rathinaḥ sādinaśca padātayaścāryasaṃghā mahāntaḥ /
MBh, 5, 47, 16.2 sakṛd rathena pratiyād rathaughān padātisaṃghān gadayābhinighnan //
MBh, 5, 47, 54.1 padātisaṃghān rathasaṃghān samantād vyāttānanaḥ kāla ivātateṣuḥ /
MBh, 5, 60, 14.1 stambhitāsv apsu gacchanti mayā rathapadātayaḥ /
MBh, 5, 62, 11.2 plavamānau hi khacarau padātir anudhāvasi //
MBh, 5, 64, 14.2 nayāmi vaḥ svāśvapadātikuñjarān diśaṃ pitṝṇām aśivāṃ śitaiḥ śaraiḥ //
MBh, 5, 82, 2.1 padātīnāṃ sahasraṃ ca sādināṃ ca paraṃtapa /
MBh, 5, 150, 23.1 padātayaśca puruṣāḥ śastrāṇi vividhāni ca /
MBh, 5, 180, 12.2 avatīrya dhanur nyasya padātir ṛṣisattamam //
MBh, 5, 197, 13.2 ayutaṃ ca padātīnāṃ rathāḥ pañcaśatās tathā //
MBh, 5, 197, 17.2 padātayaś ca ye śūrāḥ kārmukāsigadādharāḥ /
MBh, 5, 197, 19.2 tathā rathasahasrāṇi padātīnāṃ ca bhārata /
MBh, 6, 1, 29.2 aśvenāśvī padātiśca padātenaiva bhārata //
MBh, 6, 17, 15.2 tānyanīkānyaśobhanta rathair atha padātibhiḥ //
MBh, 6, 43, 77.2 padātīnāṃ ca samare tava teṣāṃ ca saṃkulam //
MBh, 6, 43, 79.2 aśvo 'śvaṃ samabhipretya padātiśca padātinam //
MBh, 6, 50, 40.2 padātīnāṃ ca saṃgheṣu vinighnañ śoṇitokṣitaḥ /
MBh, 6, 50, 42.1 padātir ekaḥ saṃkruddhaḥ śatrūṇāṃ bhayavardhanaḥ /
MBh, 6, 53, 16.1 gajārohavaraiścāpi tatra tatra padātayaḥ /
MBh, 6, 55, 76.1 tatastu dṛṣṭvārjunavāsudevau padātināgāśvarathaiḥ samantāt /
MBh, 6, 55, 119.2 padātisaṃghāśca rathāśca saṃkhye hayāśca nāgāśca dhanaṃjayena //
MBh, 6, 56, 15.2 gajo gajenābhihataḥ papāta padātinā cābhihataḥ padātiḥ //
MBh, 6, 56, 15.2 gajo gajenābhihataḥ papāta padātinā cābhihataḥ padātiḥ //
MBh, 6, 56, 19.2 ārtasvaraṃ sādipadātiyūnāṃ viṣāṇagātrāvaratāḍitānām //
MBh, 6, 56, 20.1 saṃbhrāntanāgāśvarathe prasūte mahābhaye sādipadātiyūnām /
MBh, 6, 57, 25.2 padātistūrṇam abhyarchad rathasthaṃ drupadātmajam //
MBh, 6, 67, 10.2 sādinaścāśvapṛṣṭhebhyo bhūmau cāpi padātayaḥ //
MBh, 6, 71, 3.1 saṃnahyatāṃ padātīnāṃ hayānāṃ caiva bhārata /
MBh, 6, 77, 12.2 sampūrṇaṃ yodhamukhyaiśca tathā dantipadātibhiḥ //
MBh, 6, 78, 48.2 padātir asim udyamya prādravat pārṣataṃ prati //
MBh, 6, 81, 29.2 gadāṃ pragṛhyābhipapāta saṃkhye jayadrathaṃ bhīmasenaḥ padātiḥ //
MBh, 6, 81, 35.2 rathaṃ samutsṛjya padātir ājau pragṛhya khaḍgaṃ vimalaṃ ca carma /
MBh, 6, 83, 18.2 rathair anekasāhasraistathā hayapadātibhiḥ //
MBh, 6, 86, 36.2 padātistūrṇam āgacchajjighāṃsuḥ saubalān yudhi //
MBh, 6, 91, 29.1 pādātāśca padātyoghaistāḍitāḥ śaktitomaraiḥ /
MBh, 6, 99, 30.2 yayau vimṛdnaṃstarasā padātīn vājinastathā //
MBh, 6, 99, 31.2 rathaścaiva samāsādya padātiṃ turagaṃ tathā //
MBh, 6, 104, 32.1 sādinaścāśvapṛṣṭhebhyaḥ padātīṃśca samāgatān /
MBh, 6, 105, 33.1 pūrṇe śatasahasre dve padātīnāṃ narottamaḥ /
MBh, 6, 110, 15.1 hatair gajapadātyoghair vājibhiśca nisūditaiḥ /
MBh, 6, 111, 41.2 kuñjarāḥ kuñjarāñ jaghnuḥ padātīṃśca padātayaḥ //
MBh, 6, 111, 41.2 kuñjarāḥ kuñjarāñ jaghnuḥ padātīṃśca padātayaḥ //
MBh, 6, 112, 125.2 rathāśca nihatā nāgair nāgā hayapadātibhiḥ //
MBh, 6, 113, 2.2 na rathā rathibhiḥ sārdhaṃ na padātāḥ padātibhiḥ //
MBh, 6, 113, 48.1 te varāśvarathavrātair vāraṇaiḥ sapadātibhiḥ /
MBh, 7, 7, 23.1 padātiṣu rathāśveṣu vāraṇeṣu ca sarvaśaḥ /
MBh, 7, 19, 15.1 droṇena vihito vyūhaḥ padātyaśvarathadvipaiḥ /
MBh, 7, 20, 26.1 nāgān aśvān padātīṃśca rathino gajasādinaḥ /
MBh, 7, 24, 59.2 padātīnāṃ ca bhadraṃ te tava teṣāṃ ca saṃkulam //
MBh, 7, 25, 18.2 saṃbhrāntāśvadviparathā padātīn avamṛdnatī //
MBh, 7, 29, 38.1 turagaṃ rathinaṃ nāgaṃ padātim api māriṣa /
MBh, 7, 31, 70.1 padātirathanāgāśvair gajāśvarathapattayaḥ /
MBh, 7, 35, 40.3 vyahanat sa padātyoghāṃstvadīyān eva bhārata //
MBh, 7, 44, 29.1 rathinaḥ kuñjarān aśvān padātīṃścāvamarditān /
MBh, 7, 48, 30.1 padātisaṃghaiśca hatair vividhāyudhabhūṣaṇaiḥ /
MBh, 7, 53, 21.2 padātinā mahātejā girau himavati prabhuḥ //
MBh, 7, 63, 14.1 padātīnāṃ sahasrāṇi daṃśitānyekaviṃśatiḥ /
MBh, 7, 64, 9.2 tribhir aśvasahasraiśca padātīnāṃ śataiḥ śataiḥ //
MBh, 7, 72, 19.2 mātaṅgā varamātaṅgaiḥ padātāśca padātibhiḥ //
MBh, 7, 73, 23.1 rathino hastiyantāro hayārohāḥ padātayaḥ /
MBh, 7, 74, 51.2 padātimatsyakalilaṃ śaṅkhadundubhinisvanam //
MBh, 7, 78, 31.2 padātyoghaiśca saṃrabdhaiḥ parivavrur dhanaṃjayam //
MBh, 7, 88, 35.2 nānādeśasamutthaiśca padātibhir adhiṣṭhitam //
MBh, 7, 91, 11.2 padātijanasampūrṇam abravīt sārathiṃ punaḥ //
MBh, 7, 96, 18.1 nihatān āhave paśya padātyaśvarathadvipān /
MBh, 7, 96, 25.1 rathanāgāśvakalilaḥ padātyūrmisamākulaḥ /
MBh, 7, 103, 13.2 nimīlya nayane rājan padātir droṇam abhyayāt //
MBh, 7, 120, 89.1 sa tān udīrṇān sarathāśvavāraṇān padātisaṃghāṃśca mahādhanurdharaḥ /
MBh, 7, 123, 40.2 padātisādisaṃghāṃśca kṣatajaughapariplutān //
MBh, 7, 130, 39.2 vṛkodaraṃ sarathapadātikuñjarā yuyutsavo bhṛśam abhiparyavārayan //
MBh, 7, 138, 12.1 uvāca sarvāṃśca padātisaṃghān duryodhanaḥ pārthiva sāntvapūrvam /
MBh, 7, 138, 15.1 sarvāstu senā vyatisevyamānāḥ padātibhiḥ pāvakatailahastaiḥ /
MBh, 7, 138, 24.2 sarveṣu sainyeṣu padātisaṃghān acodayaṃste 'tha cakruḥ pradīpān //
MBh, 7, 138, 27.1 sarveṣu sainyeṣu padātisaṃghā vyāmiśritā hastirathāśvavṛndaiḥ /
MBh, 7, 162, 4.2 hayā hayaiḥ samājagmuḥ pādātāśca padātibhiḥ /
MBh, 7, 162, 7.2 dravatāṃ ca padātīnāṃ śastrāṇāṃ vinipātyatām //
MBh, 7, 162, 31.1 tatra nāgā hayā yodhā rathino 'tha padātayaḥ /
MBh, 7, 165, 78.1 hatapravīrair bhūyiṣṭhaṃ dvipair bahupadātibhiḥ /
MBh, 7, 165, 80.1 padātigaṇasaṃyuktastrasto rājan bhayārditaḥ /
MBh, 7, 165, 82.1 gajāśvarathasaṃyukto vṛtaścaiva padātibhiḥ /
MBh, 8, 7, 5.2 saṃnahyatāṃ padātīnāṃ vājināṃ ca viśāṃ pate //
MBh, 8, 12, 64.2 hatāṃś ca nāgāṃs turagān padātīn saṃsyūtadehān dadṛśū rathāṃś ca //
MBh, 8, 17, 114.2 padātīn anvapaśyāma dhāvamānān samantataḥ //
MBh, 8, 18, 25.3 rathasthaṃ nṛpatiṃ taṃ tu padātiḥ sann ayodhayat //
MBh, 8, 19, 55.1 padātīnāṃ tu sahasā pradrutānāṃ mahāmṛdhe /
MBh, 8, 21, 2.2 dviradarathapadātisārthavāhāḥ paripatitābhimukhāḥ prajahrire te //
MBh, 8, 21, 11.2 tvaritam atirathā ratharṣabhaṃ dviradarathāśvapadātibhiḥ saha //
MBh, 8, 31, 24.1 teṣāṃ padātināgānāṃ pādarakṣāḥ sahasraśaḥ /
MBh, 8, 32, 4.1 tat sādināgakalilaṃ padātirathasaṃkulam /
MBh, 8, 37, 15.3 rathārūḍhāṃś ca subahūn padātīṃś cāpy apātayat //
MBh, 8, 40, 94.1 dvābhyāṃ śatasahasrābhyāṃ padātīnāṃ ca dhanvinām /
MBh, 8, 43, 48.2 abhisaṃhatya kaunteya padātiprayutāni ca /
MBh, 8, 49, 78.1 mahārathān nāgavarān hayāṃś ca padātimukhyān api ca pramathya /
MBh, 8, 53, 4.2 ninye hayāṃś caiva tathā sasādīn padātisaṃghāṃś ca tathaiva pārthaḥ //
MBh, 8, 54, 24.1 ete dravanti sma rathāśvanāgāḥ padātisaṃghān avamardayantaḥ /
MBh, 8, 55, 4.1 rathāśvamātaṅgapadātisaṃghā bāṇasvanair nemikhurasvanaiś ca /
MBh, 8, 56, 40.1 viṣamaṃ ca samaṃ caiva hatair aśvapadātibhiḥ /
MBh, 8, 57, 51.3 guroḥ sutaṃ cāvarajaṃ tathātmanaḥ padātino 'tha dvipasādino 'nyān //
MBh, 8, 60, 28.1 rathadvipā vājipadātayo 'pi vā bhramanti nānāvidhaśastraveṣṭitāḥ /
MBh, 8, 62, 41.1 rathāśvamātaṅgapadātibhis tataḥ parasparaṃ viprahatāpatan kṣitau /
MBh, 8, 68, 19.2 yaśasvibhir nāgarathāśvayodhibhiḥ padātibhiś cābhimukhair hataiḥ paraiḥ /
MBh, 9, 9, 40.2 abhyavarṣaccharaistūrṇaṃ padātiṃ pāṇḍunandanam //
MBh, 9, 10, 2.1 kūjatāṃ stanatāṃ caiva padātīnāṃ mahāhave /
MBh, 9, 18, 37.1 gajāśvarathibhir hīnāstyaktātmānaḥ padātayaḥ /
MBh, 9, 18, 41.1 bhīmam evābhyavartanta raṇe 'nye tu padātayaḥ /
MBh, 9, 18, 43.1 sa vadhyamānaḥ samare padātigaṇasaṃvṛtaḥ /
MBh, 9, 18, 45.2 so 'vatīrya rathāt tūrṇaṃ padātiḥ samavasthitaḥ //
MBh, 9, 18, 47.2 ekaviṃśatisāhasrān padātīn avapothayat //
MBh, 9, 18, 51.1 patākādhvajasaṃchannaṃ padātīnāṃ mahad balam /
MBh, 9, 22, 82.2 padātayaśca nāgāśca sādinaścodyatāyudhāḥ //
MBh, 9, 22, 85.1 kecit padātayaḥ padbhir muṣṭibhiśca parasparam /
MBh, 9, 23, 10.2 gajān etān haniṣyāmaḥ padātīṃścetarāṃstathā //
MBh, 9, 26, 15.3 dantināṃ ca śataṃ sāgraṃ trisāhasrāḥ padātayaḥ //
MBh, 9, 27, 61.2 bhayārditā bhagnarathāśvanāgāḥ padātayaścaiva sadhārtarāṣṭrāḥ //
MBh, 9, 28, 25.2 gadām ādāya tejasvī padātiḥ prasthito hradam //
MBh, 9, 29, 52.3 hayāśca sarve nāgāśca śataśaśca padātayaḥ //
MBh, 9, 31, 10.2 katham ekaḥ padātiḥ sann aśastro yoddhum utsahe //
MBh, 9, 31, 27.2 padātir gadayā saṃkhye sa yudhyatu mayā saha //
MBh, 9, 55, 3.2 gadām ādāya vegena padātiḥ prasthito raṇam //
MBh, 12, 52, 31.2 hayaiḥ suparṇair iva cāśugāmibhiḥ padātibhiścāttaśarāsanādibhiḥ //
MBh, 12, 77, 5.1 aśvārohā gajārohā rathino 'tha padātayaḥ /
MBh, 12, 101, 15.1 upanyāso 'pasarpāṇāṃ padātīnāṃ ca gūhanam /
MBh, 12, 101, 20.2 padātīnāṃ kṣamā bhūmiḥ parvatopavanāni ca //
MBh, 12, 101, 21.1 padātibahulā senā dṛḍhā bhavati bhārata /
MBh, 12, 101, 22.1 padātināgabahulā prāvṛṭkāle praśasyate /
MBh, 12, 101, 41.1 pareṣāṃ pratighātārthaṃ padātīnāṃ ca gūhanam /
MBh, 12, 104, 37.2 padātiyantrabahulā svanuraktā ṣaḍaṅginī //
MBh, 12, 118, 25.2 dharmaśāstrasamāyuktāḥ padātijanasaṃyutāḥ //
MBh, 12, 125, 23.1 padātir baddhanistriṃśo dhanvī bāṇī nareśvara /
MBh, 13, 144, 31.2 padātir utpathenaiva prādhāvad dakṣiṇāmukhaḥ //
MBh, 14, 78, 30.2 padātiḥ pitaraṃ kopād yodhayāmāsa pāṇḍavam //
MBh, 14, 83, 4.2 meghasaṃdhiḥ padātiṃ taṃ dhanaṃjayam upādravat //
MBh, 15, 9, 2.2 padātiḥ sa mahīpālo jīrṇo gajapatir yathā //
MBh, 15, 12, 14.2 padātināgair bahukardamāṃ nadīṃ sapatnanāśe nṛpatiḥ prayāyāt //
MBh, 15, 31, 1.2 tataste pāṇḍavā dūrād avatīrya padātayaḥ /
MBh, 15, 31, 7.2 dadṛśuścāvidūre tān sarvān atha padātayaḥ //
Rāmāyaṇa
Rām, Bā, 54, 4.2 sapadātigajaṃ sāśvaṃ sarathaṃ raghunandana //
Rām, Ay, 30, 5.1 padātiṃ varjitacchattraṃ rāmaṃ dṛṣṭvā tadā janāḥ /
Rām, Ay, 40, 17.1 dvijātīṃs tu padātīṃs tān rāmaś cāritravatsalaḥ /
Rām, Ay, 52, 5.1 yaṃ yāntam anuyānti sma padātirathakuñjarāḥ /
Rām, Ay, 86, 32.2 prayayuḥ sumahārhāṇi pādair eva padātayaḥ //
Rām, Ay, 90, 8.2 rathāśvagajasambādhāṃ yattair yuktāṃ padātibhiḥ //
Rām, Ār, 25, 22.2 hatāny ekena rāmeṇa mānuṣeṇa padātinā //
Rām, Ār, 32, 9.2 nihatāni śarais tīkṣṇais tenaikena padātinā //
Rām, Ār, 34, 8.2 nihatāni śarais tīkṣṇair mānuṣeṇa padātinā //
Rām, Su, 34, 28.1 dharmāpadeśāt tyajataśca rājyaṃ māṃ cāpyaraṇyaṃ nayataḥ padātim /
Rām, Su, 56, 103.2 padātibalasampannān preṣayāmāsa rāvaṇaḥ /
Rām, Yu, 24, 21.2 tatra tatra ca saṃnaddhāḥ saṃpatanti padātayaḥ //
Rām, Yu, 53, 30.1 padātayaśca bahavo mahānādā mahābalāḥ /
Rām, Yu, 81, 21.2 eṣa hanti śaraistīkṣṇaiḥ padātīn vājibhiḥ saha //
Rām, Yu, 81, 32.1 hatair gajapadātyaśvaistad babhūva raṇājiram /
Rām, Yu, 82, 23.2 raṇe rāmeṇa śūreṇa rākṣasāśca padātayaḥ //
Rām, Yu, 98, 15.2 hataḥ so 'yaṃ raṇe śete mānuṣeṇa padātinā //
Rām, Yu, 112, 6.1 padātiṃ tyaktasarvasvaṃ pitur vacanakāriṇam /
Rām, Utt, 19, 10.2 mahīṃ saṃchādya niṣkrāntaṃ sapadātirathaṃ kṣaṇāt //
Rām, Utt, 23, 39.1 atha viddhāstu te vīrā viniṣpetuḥ padātayaḥ //
Agnipurāṇa
AgniPur, 248, 37.2 kanīyastu trayaḥ proktaṃ nityameva padātinaḥ //
Amarakośa
AKośa, 2, 533.1 padātipattipadagapādātikapadātayaḥ /
AKośa, 2, 533.1 padātipattipadagapādātikapadātayaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 13, 27.1 padāter mārgagamanaṃ yānena kṣobhiṇāpi vā /
AHS, Utt., 29, 10.1 so 'sthigranthiḥ padātestu sahasāmbho'vagāhanāt /
Harṣacarita
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Harṣacarita, 1, 107.1 atha sa yuvā puroyāyināṃ yathādarśanaṃ pratinivṛtyātivismitamanasāṃ kathayatāṃ padātīnāṃ sakāśādupalabhya divyākṛti tat kanyāyugalam upajātakutūhalaḥ pratūrṇaturago didṛkṣustaṃ latāmaṇḍapoddeśamājagāma //
Kirātārjunīya
Kir, 1, 34.1 paribhramaṃl lohitacandanocitaḥ padātir antargiri reṇurūṣitaḥ /
Laṅkāvatārasūtra
LAS, 2, 153.9 tadyathā mahāmate kaścideva puruṣaḥ śayitaḥ svapnāntare strīpuruṣahastyaśvarathapadātigrāmanagaranigamagomahiṣavanodyānavividhagirinadītaḍāgopaśobhitaṃ janapadam antaḥpuraṃ praviśya prativibudhyeta /
Matsyapurāṇa
MPur, 149, 6.1 hastī padātisaṃyukto rathinā ca kvacidrathī /
MPur, 149, 7.1 padātireko bahubhir gajairmattaiśca yujyate /
MPur, 150, 42.2 samutsṛjya rathaṃ daityaḥ padātirdharaṇīṃ gataḥ //
MPur, 150, 69.1 padātiratha vitteśo gadāmādāya bhairavīm /
MPur, 150, 100.2 abhidudrāva vegena padātirdhanadaṃ nadan //
MPur, 152, 29.1 tasmādavaplutya hatācca meṣād bhūbhau padātiḥ sa tu daityanāthaḥ /
MPur, 154, 457.2 amī surāḥ pṛthaganuyāyibhirvṛtāḥ padātayo dviguṇapathān harapriyāḥ //
MPur, 160, 2.1 smṛtvā gharmārdrasarvāṅgaḥ padātirapadānugaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 12, 1.0 atra yadā prāptajñānaḥ kṣīṇakaluṣaśca kṛtābhyanujñaḥ tadā ācāryasakāśān niṣkramyāgatya pratyagāraṃ nagaraṃ vā praviśya yatra laukikānāṃ samūhastatra teṣāṃ nātidūre nātisaṃnikarṣe yatra ca teṣāṃ noparodho dṛṣṭinipātaśca bhavati tatra hastyaśvarathapadātīnāṃ panthānaṃ varjayitvopaviśya nidrāliṅgaśiraścalitajṛmbhikādīni prayoktavyāni //
Suśrutasaṃhitā
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 23, 4.1 tatrāpatarpitasyādhvagamanādatimātramabhyavaharato vā piṣṭānnaharitakaśākalavaṇāni kṣīṇasya vātimātramamlam upasevamānasya mṛtpakvaloṣṭakaṭaśarkarānūpaudakamāṃsasevanād ajīrṇino vā grāmyadharmasevanādviruddhāhārasevanāt vā hastyaśvoṣṭrarathapadātisaṃkṣobhaṇādayo sitasya doṣā dhātūn pradūṣya śvayathumāpādayantyakhile śarīre //
Viṣṇupurāṇa
ViPur, 4, 13, 93.1 śatadhanur api tāṃ parityajya padātir evādravat //
ViPur, 4, 13, 95.1 tāvad atra syandane bhavatā stheyam aham enam adhamācāraṃ padātir eva padātim anugamya yāvad ghātayāmi /
ViPur, 4, 13, 95.1 tāvad atra syandane bhavatā stheyam aham enam adhamācāraṃ padātir eva padātim anugamya yāvad ghātayāmi /
Bhāratamañjarī
BhāMañj, 9, 70.2 so 'pyeka eva kururājasutaḥ padātiryāto dhigasthiravilāsavikāsi daivam //
Hitopadeśa
Hitop, 3, 73.2 rathānāṃ pārśvato nāgā nāgānāṃ ca padātayaḥ //
Hitop, 3, 75.2 samam aśvair jalaṃ nīmiḥ sarvatraiva padātibhiḥ //
Hitop, 3, 82.1 padātīṃś ca mahīpālaḥ puro 'nīkasya yojayet /
Śyainikaśāstra
Śyainikaśāstra, 6, 16.2 pracārayet padātīṃśca giridroṇyantarādiṣu //
Dhanurveda
DhanV, 1, 46.2 rathināṃ ca padātīnāṃ vāṃśaṃ cāpaṃ prakīrtitam //
DhanV, 1, 199.2 jñeyaṃ lakṣaṃ padātīnāṃ sahasrāṇi tathā nava //
DhanV, 1, 207.1 agre rathā gajāḥ pṛṣṭhe tatpṛṣṭhe ca padātayaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 6.1 kacchapairmakaraiścānye jagmuranye padātayaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 28.2 dāsīdāsānpadātīṃśca cāsyāḥ saṃrakṣaṇakṣamān //