Occurrences

Mahābhārata
Rāmāyaṇa
Hitopadeśa

Mahābhārata
MBh, 1, 199, 25.68 rathair nāgair hayaiścāpi sahitāstu padātibhiḥ //
MBh, 3, 16, 11.2 utkṣiptagulmaiśca tathā hayaiś caiva padātibhiḥ //
MBh, 6, 17, 15.2 tānyanīkānyaśobhanta rathair atha padātibhiḥ //
MBh, 6, 77, 12.2 sampūrṇaṃ yodhamukhyaiśca tathā dantipadātibhiḥ //
MBh, 6, 83, 18.2 rathair anekasāhasraistathā hayapadātibhiḥ //
MBh, 6, 112, 125.2 rathāśca nihatā nāgair nāgā hayapadātibhiḥ //
MBh, 6, 113, 2.2 na rathā rathibhiḥ sārdhaṃ na padātāḥ padātibhiḥ //
MBh, 6, 113, 48.1 te varāśvarathavrātair vāraṇaiḥ sapadātibhiḥ /
MBh, 7, 72, 19.2 mātaṅgā varamātaṅgaiḥ padātāśca padātibhiḥ //
MBh, 7, 88, 35.2 nānādeśasamutthaiśca padātibhir adhiṣṭhitam //
MBh, 7, 138, 15.1 sarvāstu senā vyatisevyamānāḥ padātibhiḥ pāvakatailahastaiḥ /
MBh, 7, 162, 4.2 hayā hayaiḥ samājagmuḥ pādātāśca padātibhiḥ /
MBh, 7, 165, 78.1 hatapravīrair bhūyiṣṭhaṃ dvipair bahupadātibhiḥ /
MBh, 7, 165, 82.1 gajāśvarathasaṃyukto vṛtaścaiva padātibhiḥ /
MBh, 8, 21, 11.2 tvaritam atirathā ratharṣabhaṃ dviradarathāśvapadātibhiḥ saha //
MBh, 8, 56, 40.1 viṣamaṃ ca samaṃ caiva hatair aśvapadātibhiḥ /
MBh, 8, 62, 41.1 rathāśvamātaṅgapadātibhis tataḥ parasparaṃ viprahatāpatan kṣitau /
MBh, 8, 68, 19.2 yaśasvibhir nāgarathāśvayodhibhiḥ padātibhiś cābhimukhair hataiḥ paraiḥ /
MBh, 12, 52, 31.2 hayaiḥ suparṇair iva cāśugāmibhiḥ padātibhiścāttaśarāsanādibhiḥ //
Rāmāyaṇa
Rām, Ay, 90, 8.2 rathāśvagajasambādhāṃ yattair yuktāṃ padātibhiḥ //
Hitopadeśa
Hitop, 3, 75.2 samam aśvair jalaṃ nīmiḥ sarvatraiva padātibhiḥ //