Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Śukasaptati

Arthaśāstra
ArthaŚ, 4, 9, 13.1 dharmasthaśced vivadamānaṃ puruṣaṃ tarjayati bhartsayatyapasārayatyabhigrasate vā pūrvam asmai sāhasadaṇḍaṃ kuryāt vākpāruṣye dviguṇam //
Mahābhārata
MBh, 1, 151, 18.12 virūpaḥ sahasā tasthau tarjayitvā vṛkodaram /
MBh, 3, 264, 46.2 tarjayanti sadā raudrāḥ paruṣavyañjanākṣarāḥ //
MBh, 3, 297, 22.2 meghagambhīrayā vācā tarjayantaṃ mahābalam //
MBh, 6, 44, 40.3 tarjayanti ca saṃhṛṣṭāstatra tatra parasparam //
MBh, 6, 82, 19.1 tarjayānaṃ raṇe śūrāṃstrāsayānaṃ ca sāyakaiḥ /
MBh, 6, 97, 8.2 vinadya sumahānādaṃ tarjayitvā muhur muhuḥ /
MBh, 7, 21, 16.2 madīyair āvṛto yodhaiḥ karṇa tarjayatīva mām //
MBh, 7, 82, 19.2 nanāda ca mahānādaṃ tarjayan pāṇḍavaṃ raṇe //
MBh, 7, 120, 70.2 ityevaṃ tarjayantau tau vākśalyaistudatāṃ tathā //
MBh, 7, 141, 56.2 siṃhanādaṃ mahaccakre tarjayann iva kauravān //
MBh, 7, 146, 3.2 siṃhanādāṃstadā cakrustarjayantaḥ sma sātyakim //
MBh, 8, 35, 58.1 tān dṛṣṭvā samare śūrāṃs tarjayānān parasparam /
MBh, 13, 143, 8.2 yenācchinnaṃ tat tamaḥ pārtha ghoraṃ yat tat tiṣṭhatyarṇavaṃ tarjayānam //
Rāmāyaṇa
Rām, Ār, 54, 32.1 na vindate tatra tu śarma maithilī virūpanetrābhir atīva tarjitā /
Rām, Su, 20, 11.2 sītām āśvāsayāmāsustarjitāṃ tena rakṣasā //
Rām, Su, 23, 4.2 na śarma lebhe duḥkhārtā rāvaṇena ca tarjitā //
Rām, Su, 25, 27.2 bhartsitāṃ tarjitāṃ vāpi nānumaṃsyati rāghavaḥ //
Rām, Su, 26, 2.1 sā rākṣasīmadhyagatā ca bhīrur vāgbhir bhṛśaṃ rāvaṇatarjitā ca /
Rām, Yu, 101, 23.2 hantum icchāmyahaṃ sarvā yābhistvaṃ tarjitā purā //
Rām, Yu, 101, 33.1 ājñaptā rāvaṇenaitā rākṣasyo mām atarjayan /
Agnipurāṇa
AgniPur, 249, 12.2 hastāvāpaśataiścitraistarjayeddustarair api //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 6, 51.2 bhāpayeyur vadhenainaṃ tarjayanto nṛpājñayā //
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 21.2 tarjanītarjitaḥ pitrā kumāravaṭakāṃ gataḥ //
Daśakumāracarita
DKCar, 2, 2, 220.1 yasyāṃ ca niśi carmaratnasteyavādastasyāḥ prārambhe kāryāntarāpadeśenāhūteṣu śṛṇvatsveva nāgaramukhyeṣu matpraṇidhir vimardako 'rthapatigṛhyo nāma bhūtvā dhanamitramullaṅghya bahv atarjayat //
DKCar, 2, 2, 223.1 sa bhūyo 'pi tarjayannivābravīt sa eṣa dhanagarvo nāma yatparasya bhāryāṃ śulkakrītāṃ punastatpitarau dravyeṇa vilobhya svīcikīrṣasi //
DKCar, 2, 4, 34.0 tayaiva nivartamānayā niśīthe rājyavīthyām ārakṣikapuruṣair abhigṛhya tarjitayā daṇḍapāruṣyabhītayā nirbhinnaprāyaṃ rahasyam //
DKCar, 2, 7, 12.0 tarjayati trāsayati ca akṛtye cājñāṃ dadāti //
Kāmasūtra
KāSū, 2, 3, 14.1 viśrabdhasya pramattasya vādharam avagṛhya daśanāntargatam anirgamaṃ kṛtvā hased utkrośet tarjayed valged āhvayennṛtyet pranartitabhruṇā ca vicalanayanena mukhena vihasantī tāni tāni ca brūyāt /
KāSū, 2, 8, 3.3 hasantī tarjayantī pratighnatī ca brūyāt /
Kūrmapurāṇa
KūPur, 1, 15, 134.1 dṛṣṭvāndhakānāṃ subalaṃ durjayaṃ tarjito haraḥ /
Liṅgapurāṇa
LiPur, 2, 1, 71.1 brahmādīṃstarjayantaste munīndevānsamantataḥ /
Matsyapurāṇa
MPur, 173, 28.2 bāhubhiḥ parighākāraistarjayanti sma devatāḥ //
Suśrutasaṃhitā
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Utt., 27, 6.2 trastān hṛṣṭāṃtarjitān tāḍitān vā pūjāhetor hiṃsyurete kumārān //
Su, Utt., 62, 19.1 jalena tarjayedvāpi rajjughātair vibhāvayet /
Bhāgavatapurāṇa
BhāgPur, 4, 5, 16.1 abādhanta munīn anye eke patnīr atarjayan /
Bhāratamañjarī
BhāMañj, 1, 229.2 lalanātulyanayanāṃstarjayanniṣubhirmṛgān //
BhāMañj, 7, 516.2 ninādairiva kaunteyaṃ tāratārairatarjayat //
BhāMañj, 13, 1476.1 dṛṣṭvā tāṃ vismitaḥ śakraḥ prāyādvipulatarjitaḥ /
Garuḍapurāṇa
GarPur, 1, 38, 15.1 tarjayantī pareṇaiva anyaṃ kalakaladhvanim /
Kathāsaritsāgara
KSS, 3, 6, 155.1 evaṃ nirākṛtā tena tarjayantī ca taṃ ruṣā /
KSS, 6, 1, 1.1 tarjayann iva vighnaughānnamitonnamitena yaḥ /
Skandapurāṇa
SkPur, 13, 106.2 tarjayanta ivānyonyaṃ mañjarībhiścakāśire //
Śukasaptati
Śusa, 26, 2.8 tadā kimuttaram śuka āha tatastayā kṛtasaṃjño gṛhādaṅgulyā tarjayannayāt /