Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 5, 17.1 tyaktvā svadharmaṃ caraṇāmbujaṃ harer bhajann apakvo 'tha patet tato yadi /
BhāgPur, 1, 9, 22.2 yan me 'sūṃstyajataḥ sākṣāt kṛṣṇo darśanam āgataḥ //
BhāgPur, 1, 9, 23.2 tyajan kalevaraṃ yogī mucyate kāmakarmabhiḥ //
BhāgPur, 1, 14, 41.2 śaraṇopasṛtaṃ sattvaṃ nātyākṣīḥ śaraṇapradaḥ //
BhāgPur, 2, 8, 3.2 kṛṣṇe niveśya niḥsaṅgaṃ manastyakṣye kalevaram //
BhāgPur, 2, 9, 3.2 rameta gatasammohastyaktvodāste tadobhayam //
BhāgPur, 2, 10, 48.3 cacāra tīrthāni bhuvastyaktvā bandhūn sudustyajān //
BhāgPur, 3, 1, 1.3 kṣattrā vanaṃ praviṣṭena tyaktvā svagṛham ṛddhimat //
BhāgPur, 3, 1, 13.2 puṣṇāsi kṛṣṇād vimukho gataśrīs tyajāśv aśaivaṃ kulakauśalāya //
BhāgPur, 3, 4, 8.2 apāśritārbhakāśvattham akṛśaṃ tyaktapippalam //
BhāgPur, 3, 4, 28.3 sa tu katham avaśiṣṭa uddhavo yaddharir api tatyaja ākṛtiṃ tryadhīśaḥ //
BhāgPur, 3, 4, 29.3 saṃhṛtya svakulaṃ sphītaṃ tyakṣyan deham acintayat //
BhāgPur, 3, 20, 2.2 yas tatyājāgrajaṃ kṛṣṇe sāpatyam aghavān iti //
BhāgPur, 3, 20, 46.1 te tu taj jagṛhū rūpaṃ tyaktaṃ yat parameṣṭhinā /
BhāgPur, 3, 25, 22.2 matkṛte tyaktakarmāṇas tyaktasvajanabāndhavāḥ //
BhāgPur, 3, 28, 10.2 vāyvagnibhyāṃ yathā lohaṃ dhmātaṃ tyajati vai malam //
BhāgPur, 3, 30, 5.1 narakastho 'pi dehaṃ vai na pumāṃs tyaktum icchati /
BhāgPur, 4, 2, 3.2 vidveṣas tu yataḥ prāṇāṃs tatyaje dustyajān satī //
BhāgPur, 4, 6, 33.2 dadṛśuḥ śivam āsīnaṃ tyaktāmarṣam ivāntakam //
BhāgPur, 4, 12, 2.3 yattvaṃ pitāmahādeśādvairaṃ dustyajamatyajaḥ //
BhāgPur, 4, 23, 12.1 chinnānyadhīr adhigatātmagatirnirīhastattatyaje 'chinadidaṃ vayunena yena /
BhāgPur, 4, 23, 13.2 brahmabhūto dṛḍhaṃ kāle tatyāja svaṃ kalevaram //
BhāgPur, 10, 1, 13.1 naiṣātiduḥsahā kṣunmāṃ tyaktodamapi bādhate /
BhāgPur, 10, 1, 39.2 dehāntaramanuprāpya prāktanaṃ tyajate vapuḥ //
BhāgPur, 10, 3, 18.2 vinānuvādaṃ na ca tanmanīṣitaṃ samyagyatastyaktam upādadat pumān //
BhāgPur, 10, 4, 16.1 sa tvahaṃ tyaktakāruṇyastyaktajñātisuhṛtkhalaḥ /
BhāgPur, 10, 4, 16.1 sa tvahaṃ tyaktakāruṇyastyaktajñātisuhṛtkhalaḥ /
BhāgPur, 11, 2, 18.1 sa bhuktabhogāṃ tyaktvemāṃ nirgatas tapasā harim /
BhāgPur, 11, 5, 34.1 tyaktvā sudustyajasurepsitarājyalakṣmīṃ dharmiṣṭha āryavacasā yad agād araṇyam /
BhāgPur, 11, 5, 42.1 svapādamūlam bhajataḥ priyasya tyaktānyabhāvasya hariḥ pareśaḥ /
BhāgPur, 11, 6, 43.2 tyaktuṃ samutsahe nātha svadhāma naya mām api //
BhāgPur, 11, 6, 44.2 karṇapīyūṣam āsādya tyajanty anyaspṛhāṃ janāḥ //
BhāgPur, 11, 6, 45.2 kathaṃ tvāṃ priyam ātmānaṃ vayaṃ bhaktās tyajema hi //
BhāgPur, 11, 7, 4.1 yarhy evāyaṃ mayā tyakto loko 'yaṃ naṣṭamaṅgalaḥ /
BhāgPur, 11, 7, 5.1 na vastavyaṃ tvayaiveha mayā tyakte mahītale /
BhāgPur, 11, 8, 39.2 tyaktvā durāśāḥ śaraṇaṃ vrajāmi tam adhīśvaram //
BhāgPur, 11, 10, 4.1 nivṛttaṃ karma seveta pravṛttaṃ matparas tyajet /
BhāgPur, 11, 12, 24.2 vivṛścya jīvāśayam apramattaḥ sampadya cātmānam atha tyajāstram //
BhāgPur, 11, 13, 26.2 guṇāś ca cittaprabhavā madrūpa ubhayaṃ tyajet //
BhāgPur, 11, 13, 29.2 vidvān nirvidya saṃsāracintāṃ turye sthitas tyajet //
BhāgPur, 11, 13, 35.2 saṃdṛśyate kva ca yadīdam avastubuddhyā tyaktaṃ bhramāya na bhavet smṛtir ānipātāt //
BhāgPur, 11, 14, 29.1 strīṇāṃ strīsaṅgināṃ saṅgaṃ tyaktvā dūrata ātmavān /
BhāgPur, 11, 14, 44.2 tac ca tyaktvā madāroho na kiṃcid api cintayet //
BhāgPur, 11, 17, 6.2 tyakte mahītale deva vinaṣṭaṃ kaḥ pravakṣyati //
BhāgPur, 11, 17, 33.2 prāṇino mithunībhūtān agṛhastho 'gratas tyajet //
BhāgPur, 11, 18, 15.2 tyaktaṃ na daṇḍapātrābhyām anyat kiṃcid anāpadi //
BhāgPur, 11, 18, 27.2 sarvaṃ māyeti tarkeṇa svasthas tyaktvā na tat smaret //
BhāgPur, 11, 18, 28.2 saliṅgān āśramāṃs tyaktvā cared avidhigocaraḥ //
BhāgPur, 11, 20, 23.2 manas tyajati daurātmyaṃ cintitasyānucintayā //
BhāgPur, 11, 21, 31.2 āśiṣo hṛdi saṃkalpya tyajanty arthān yathā vaṇik //