Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 1, 11.1 trijagatkṣobhi surataṃ tyajituṃ preṣitaḥ suraiḥ /
ĀK, 1, 2, 235.2 tyājyo'sau sarvalokeṣu naivāhaṃ rakṣituṃ kṣamaḥ //
ĀK, 1, 2, 252.1 sa pāpiṣṭho bhavettyājyaḥ sarvadharmabahiṣkṛtaḥ /
ĀK, 1, 4, 52.2 pātane tāmrayogena nāgavaṅgau tyajedrasaḥ //
ĀK, 1, 5, 73.1 tadā grasati lohāni tyajecca gatim ātmanaḥ /
ĀK, 1, 6, 65.1 mūtrayuktaṃ haṭhād baddhaṃ tyajet kalkaṃ rasāyane /
ĀK, 1, 6, 78.2 jāyate prāṇasaṃdehas tāvanmaithunaṃ tyajet //
ĀK, 1, 7, 30.2 pūrvoktavadvidhiṃ tyājyaṃ prakuryānmama vallabhe //
ĀK, 1, 7, 68.2 pūrvoktavad vidhiṃ tyājyaṃ prakurvīta rasāyanī //
ĀK, 1, 7, 111.1 pratyekaṃ saptadhā kuryād giridoṣaṃ tyajedayaḥ /
ĀK, 1, 7, 134.2 pūrvoktavadvidhiṃ tyājyaṃ kuryātsiddhimavāpnuyāt //
ĀK, 1, 7, 147.1 tīre tyaktvā ca tadvastraṃ snātvā kailāsamāyayau /
ĀK, 1, 7, 178.1 pūrvoktavadvidhiṃ tyājyaṃ prakurvīta sureśvari /
ĀK, 1, 9, 42.1 vamanādiviśuddhātmā tyaktakṣārāmlakādikaḥ /
ĀK, 1, 12, 73.1 tadindhanaiḥ pacettāśca hyasthipucchaśirastyajet /
ĀK, 1, 12, 85.1 tadāmrasya phalenaiva tyaktabhramarakena ca /
ĀK, 1, 14, 30.1 kaṭvamlalavaṇāstyājyā vyāyāmoṣṇātapādayaḥ /
ĀK, 1, 15, 21.1 sa tvacaṃ ca tyajeddehāt kañcukaṃ bhujago yathā /
ĀK, 1, 15, 51.2 tyajettvacaṃ sarpa iva jīvedbrahmayugaṃ naraḥ //
ĀK, 1, 15, 68.1 ṣaṇmāsājjāyate siddhistvacaṃ sarpa iva tyajet /
ĀK, 1, 15, 136.2 phalaṃ tyaktvā pibetkṣīraṃ dīpte'gnau kṣīrabhojanam //
ĀK, 1, 15, 203.2 madhvājyaśarkarāyuktaṃ phalaṃ tyaktvā payaḥ pibet //
ĀK, 1, 15, 506.1 tvakkeśanakhadantāṃśca sa tyajet svayamevaṃ hi /
ĀK, 1, 19, 145.1 saktukaṭvamlalavaṇarūkṣāyāsātapāṃstyajet /
ĀK, 1, 19, 161.2 vyāyāmamarkakiraṇān saṃgamātyantikaṃ tyajet //
ĀK, 1, 19, 174.2 tīkṣṇaṃ madyaṃ tyajedvastu prācīvāyuṃ ca pittakṛt //
ĀK, 1, 20, 18.2 tāpatrayaṃ putramitrakalatrādīni yastyajet //
ĀK, 1, 20, 81.1 kṣīrāhārī mitānnāśī kaṭvamlalavaṇaṃ tyajet /
ĀK, 1, 20, 135.2 ādāya nāsārandhreṇa punastaṃ śvasanaṃ tyajet //
ĀK, 1, 21, 90.1 sthāpayitvā punaḥ prātarādyantaṃ prasravaṃ tyajet /
ĀK, 1, 23, 217.2 sphoṭayet svāṃgaśītaṃ tamūrdhvasthaṃ gandhakaṃ tyajet //
ĀK, 1, 23, 594.2 mūṣāṃ tyaktvā varārohe tiṣṭhate khagabaddhavadrasaḥ //
ĀK, 2, 1, 199.2 puṭenāraṇyajaiś chāṇaiḥ sadhūmaṃ sarvathā tyajet //
ĀK, 2, 1, 200.1 naśyeta tasya dhūmaṃ vai sparśanaṃ dūratastyajet /
ĀK, 2, 3, 8.2 sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā //
ĀK, 2, 5, 18.1 trivāraṃ cāgninā devi doṣaṃ naisargikaṃ tyajet /
ĀK, 2, 8, 28.2 gauraraṅgaṃ jalākrāntaṃ pravālamaśubhaṃ tyajet //
ĀK, 2, 8, 153.1 karkaśaṃ pāṭalākāraṃ duṣṭaṃ gomedakaṃ tyajet /
ĀK, 2, 8, 162.1 vivarṇaṃ paruṣaṃ kṛṣṇaṃ vaiḍūryaṃ doṣavattyajet /