Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 54.1 tyaktvā mānuṣyakaṃ bhāvaṃ yāsyanti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 9, 50.2 vrajanti saṃsāramanādibhāvaṃ tyaktvā ciraṃ mokṣapadaṃ viśuddham //
SkPur (Rkh), Revākhaṇḍa, 10, 28.1 kurukṣetraṃ tyajadhvaṃ ca putradārasamanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 28.2 tyaktvodīcīṃ diśaṃ sarve yāmo yāmyāmanuttamām //
SkPur (Rkh), Revākhaṇḍa, 10, 50.2 ye mahāvṛkṣamīśānaṃ tyaktvā śākhāvalambinaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 48.2 cetaḥ pracetaḥ śamaya laulupyaṃ tyaja vittapa //
SkPur (Rkh), Revākhaṇḍa, 13, 5.1 vasadhvaṃ mama pārśve tu bhayaṃ tyaktvā kṣudhādijam //
SkPur (Rkh), Revākhaṇḍa, 13, 14.2 ṛṣayaste bhayaṃ sarve tatyajuḥ kṣuttṛṣodbhavam //
SkPur (Rkh), Revākhaṇḍa, 13, 27.1 saha putraiśca dāraiśca tyaktvāśramapadāni ca /
SkPur (Rkh), Revākhaṇḍa, 13, 33.2 gṛhāṃstyaktvā mahābhāgāḥ saśiṣyāḥ sahabāndhavāḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 25.1 tyaja saumyamidaṃ rūpaṃ sitacandrāṃśunirmalam /
SkPur (Rkh), Revākhaṇḍa, 19, 16.2 taṃ dvijaṃ tārayasvārye mā prāṇāṃstyajatāṃ jale //
SkPur (Rkh), Revākhaṇḍa, 19, 39.2 yā yasya bhaktiḥ sa tayaiva nūnaṃ dehaṃ tyajan svaṃ hyamṛtatvameti //
SkPur (Rkh), Revākhaṇḍa, 23, 1.3 prāṇāṃstyajanti ye martyāste yānti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 28, 96.2 dhanībhayairna mucyeta dhanaṃ tasmāttyajāmyaham //
SkPur (Rkh), Revākhaṇḍa, 30, 10.1 prāṇāṃs tyajati yo martyas tasmiṃstīrthe vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 7.1 sa tu tāṃ cakame kanyāṃ tyaktvā 'nyaṃ pramadājanam /
SkPur (Rkh), Revākhaṇḍa, 34, 20.1 yastattīrthaṃ samāsādya tyajatīha kalevaram /
SkPur (Rkh), Revākhaṇḍa, 34, 21.1 tatra tīrthe tu yaḥ kaścit saṃnyāsena tanuṃ tyajet /
SkPur (Rkh), Revākhaṇḍa, 38, 45.1 āśramād āśramaṃ sarve na tyajāmo vidhikramāt /
SkPur (Rkh), Revākhaṇḍa, 40, 21.1 athavāgnijale prāṇānyastyajed dharmanandana /
SkPur (Rkh), Revākhaṇḍa, 42, 10.1 svapnaṃ dṛṣṭvātyajacchukraṃ kaupīne raktabinduvat /
SkPur (Rkh), Revākhaṇḍa, 42, 24.2 tāni sarvāṇi rakṣantu tyaktaṃ vai bālakaṃ mayā //
SkPur (Rkh), Revākhaṇḍa, 42, 72.1 saṃnyāsena tu yaḥ kaścit tatra tīrthe tanuṃ tyajet /
SkPur (Rkh), Revākhaṇḍa, 43, 13.3 brāhmaṇo 'naśanaiḥ prāṇāṃs tyajallabhati sadgatim //
SkPur (Rkh), Revākhaṇḍa, 43, 16.1 vaiśyo 'pi hi tyajanprāṇānevaṃ vai śubhabhāg bhavet /
SkPur (Rkh), Revākhaṇḍa, 43, 16.2 jale vā śuddhabhāvena tyaktvā prāṇāñchivo bhavet //
SkPur (Rkh), Revākhaṇḍa, 43, 22.1 śrutismṛtyuditaṃ dharmaṃ tyaktvā yathecchācārasevinaḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 24.1 tallabdhvā madamātsaryaṃ yo vai tyajati mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 58.1 āyudhāni tatastyaktvā bāhuyuddham upasthitau /
SkPur (Rkh), Revākhaṇḍa, 50, 10.2 ete viprāḥ sadā tyājyāḥ paribhāvya prayatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 21.2 udvegaṃ tyaja bho vatsa duruktaṃ gadito mayā /
SkPur (Rkh), Revākhaṇḍa, 56, 31.1 tyaktvā gaṅgāṃ tadā rājñī gatā kāṣṭhāṃ tu dakṣiṇām /
SkPur (Rkh), Revākhaṇḍa, 56, 54.1 na tyajāmīdṛśaṃ sthānaṃ yāvajjīvamaharniśam /
SkPur (Rkh), Revākhaṇḍa, 56, 129.2 māturgṛhaṃ prayāhi tvaṃ tyaja snehaṃ mamopari /
SkPur (Rkh), Revākhaṇḍa, 57, 17.3 kimarthaṃ tyajasi prāṇānadyāpi ca yuvā bhavān //
SkPur (Rkh), Revākhaṇḍa, 57, 27.2 annamadya mayā tyaktaṃ prāṇebhyo 'pi mahattaram /
SkPur (Rkh), Revākhaṇḍa, 59, 14.1 yastatra vidhivatprāṇāṃstyajate nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 60, 63.2 sāttvikīṃ vāsanāṃ kṛtvā tyaktvā rajastamastathā //
SkPur (Rkh), Revākhaṇḍa, 62, 14.1 tasmiṃs tīrthe tu yaḥ kaścit tyajed dehaṃ vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 30.2 nātyajaddevapṛṣṭhaṃ tu dānavo baladarpitaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 35.2 devadānavayostatra yuddhaṃ tyaktvā ca nāradaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 47.2 sa vipro dūratastyājyo vrate śrāddhe narādhipa //
SkPur (Rkh), Revākhaṇḍa, 80, 3.1 dadhiskandaṃ madhuskandaṃ yāvattyaktvā tu gacchati /
SkPur (Rkh), Revākhaṇḍa, 83, 48.1 suparvaṇaḥ suto yānaṃ tyaktvā bhūmau praṇamya ca /
SkPur (Rkh), Revākhaṇḍa, 83, 87.1 tyaja mūlamanarthasya lobhamenaṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 85, 70.1 dūrato 'sau dvijastyājya ātmanaḥ śreya icchatā /
SkPur (Rkh), Revākhaṇḍa, 93, 5.2 etāṃstyajati yaḥ pārtha tenāptaṃ mokṣajaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 95, 7.2 rajastamas tathā tyaktvā sāttvikaṃ bhāvamāśrayet //
SkPur (Rkh), Revākhaṇḍa, 97, 2.3 etadākhyāhi saṃkṣepāt tyaja granthasya vistaram //
SkPur (Rkh), Revākhaṇḍa, 97, 65.2 mā tyaktvā gaccha vatsādya mātaraṃ māmanāgasam /
SkPur (Rkh), Revākhaṇḍa, 97, 171.1 nīlo 'yamīdṛśaḥ prokto yastu dvīpeśvare tyajet /
SkPur (Rkh), Revākhaṇḍa, 103, 42.1 anasūyā japaṃ tyaktvā nirīkṣya tānmuhurmuhuḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 195.1 tatsarvaṃ maṇḍale tyājyaṃ siddhyarthaṃ cātmanastadā /
SkPur (Rkh), Revākhaṇḍa, 109, 10.2 tyaktvā tu tatra saṃsthānaṃ cacāra vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 109, 15.1 tatra tīrthe tu yo bhaktyā tyajate dehamātmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 10.1 tyaktvā rājyaṃ suraiḥ sārdhaṃ jagāma tapa uttamam /
SkPur (Rkh), Revākhaṇḍa, 120, 6.1 sa tyaktvā putradārāṃśca suhṛdbandhuparigrahān /
SkPur (Rkh), Revākhaṇḍa, 120, 25.2 yastyajennātra sandeho rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 121, 11.2 tyaktvā lokaṃ surendrāṇāṃ martyalokamupāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 42.1 tatra tīrthe tu yaḥ kaścit tyajate dehamuttamam /
SkPur (Rkh), Revākhaṇḍa, 129, 10.1 tatra tīrthe tu yo bhaktyā tyajeddehaṃ sudustyajam /
SkPur (Rkh), Revākhaṇḍa, 132, 12.2 ye tyajanti svakaṃ dehaṃ tatra tīrthe jitendriyāḥ //
SkPur (Rkh), Revākhaṇḍa, 136, 14.1 tyaktvā rājyaṃ suraiḥ sārddhaṃ gataśrīko jagāma ha /
SkPur (Rkh), Revākhaṇḍa, 136, 17.2 viśvāmitrasahāyena tyaktvā sāśmamayīṃ tanum //
SkPur (Rkh), Revākhaṇḍa, 142, 74.2 duṣprāpyo 'si manuṣyāṇāṃ prāptaḥ kiṃ tyajase hi naḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 30.2 mātaraṃ pitaraṃ tyaktvā sarvabandhusuhṛjjanān //
SkPur (Rkh), Revākhaṇḍa, 155, 28.1 na jīve vañcito 'nyena prāṇāṃstyakṣye na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 85.2 bandhayanti ca ye jīvāṃstyaktvātmakulasantatim //
SkPur (Rkh), Revākhaṇḍa, 155, 87.2 ye tyajanti svakāṃ bhāryāṃ mūḍhāḥ paṇḍitamāninaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 4.1 yathā nirgacchate jīvastyaktvā dehaṃ na paśyati /
SkPur (Rkh), Revākhaṇḍa, 168, 15.2 pātālaṃ bhūtalaṃ tyaktvā viśravaṃ cakame patim //
SkPur (Rkh), Revākhaṇḍa, 180, 76.1 daśāśvamedhe yaḥ kaścicchūravṛttyā tanuṃ tyajet /
SkPur (Rkh), Revākhaṇḍa, 182, 55.2 tyajaṃstanuṃ śūravṛttyā narendra śakrātithyaṃ yāti vai martyadharmā //
SkPur (Rkh), Revākhaṇḍa, 190, 13.2 tyaktvā lokaṃ surendrāṇāṃ martyalokam upāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 196, 5.1 saṃnyāsena tyajed dehaṃ mokṣam āpnoti bhārata //
SkPur (Rkh), Revākhaṇḍa, 221, 8.1 tathāpi deva pāpo 'smi yadahaṃ svāminaṃ tyaje /
SkPur (Rkh), Revākhaṇḍa, 221, 8.3 sahasāhaṃ bhayākrāntastrastastyaktvā palāyitaḥ //
SkPur (Rkh), Revākhaṇḍa, 225, 6.3 tanuṃ tyaktuṃ manaścakre prāpya tīrthāntaraṃ kvacit //
SkPur (Rkh), Revākhaṇḍa, 226, 17.2 tyaktvā doṣamalaṃ tatra vimalā bahavo 'bhavan //