Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 113.3 tyaktvāmṛtaṃ sa mūḍhātmā bhuṅkte halāhalaṃ viṣam //
HBhVil, 3, 8.3 chandāṃsy enaṃ mṛtyukāle tyajanti nīḍaṃ śakuntā iva jātapakṣāḥ //
HBhVil, 3, 21.1 ācamya vasanaṃ rātres tyaktvānyat paridhāya ca /
HBhVil, 3, 75.3 te 'pi yānti tanuṃ tyaktvā viṣṇulokam anāmayam //
HBhVil, 3, 127.2 ye tyaktalokadharmārthā viṣṇubhaktivaśaṃ gatāḥ /
HBhVil, 3, 194.3 muktāṅguṣṭhakaniṣṭhena nakaspṛṣṭā apas tyajet //
HBhVil, 4, 27.3 karoti bhavane viṣṇos tyājyaṃ teṣāṃ kulatrayam //
HBhVil, 4, 85.3 atiduṣṭasya tanmātraṃ tyajecchittvā tu śuddhaye //
HBhVil, 4, 91.2 tyaktvā tu dūṣitaṃ bhāgaṃ plāvyāny atha jalena tu //
HBhVil, 4, 125.3 saṅkrāntau ravivāre ca snānamālakais tyajet //
HBhVil, 4, 240.3 jvaladindhanavat so 'pi tyājyo dūre prayatnataḥ //
HBhVil, 4, 364.2 gurur yena parityaktas tena tyaktaḥ purā hariḥ //
HBhVil, 4, 373.2 prāk saṃskṛtaṃ harer gehaṃ pravekṣyan pāduke tyajet //