Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Nid., 1, 62.2 tataḥ patatyasūn vāpi tyajatyanilapīḍitaḥ //
Su, Cik., 19, 24.1 śaṅkhopari ca karṇānte tyaktvā yatnena sevanīm /
Su, Cik., 19, 50.1 duṣṭavraṇavidhiṃ kuryāt kuthitaṃ mehanaṃ tyajet /
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Ka., 5, 72.1 na tatra sarpāḥ kuta eva kīṭāstyajanti vīryāṇi viṣāṇi caiva /
Su, Ka., 8, 66.2 khebhyaḥ kṛṣṇaṃ śoṇitaṃ yāti tīvraṃ tasmāt prāṇaistyajyate śīghrameva //
Su, Utt., 40, 21.2 gude pakve gatoṣmāṇamatīsārakiṇaṃ tyajet //
Su, Utt., 41, 58.1 śokaṃ striyaṃ krodhamasūyanaṃ ca tyajedudārān viṣayān bhajeta /
Su, Utt., 64, 11.1 atyambupānāvaśyāyagrāmyadharmātapāṃstyajet /