Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kauśikasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rasaratnākara
Rasādhyāya
Rasādhyāyaṭīkā
Skandapurāṇa
Tantrāloka
Śyainikaśāstra
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 10, 11, 7.2 indraś ca tasmā agniś ca kruddhau digdhābhir asyatām //
Atharvaveda (Śaunaka)
AVŚ, 4, 6, 7.1 ye apīṣan ye adihan ya āsyan ye avāsṛjan /
AVŚ, 5, 18, 15.1 iṣur iva digdhā nṛpate pṛdākūr iva gopate /
AVŚ, 8, 3, 6.1 yajñair iṣūḥ saṃnamamāno agne vācā śalyāṁ aśanibhir dihānaḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 9.3 sa tvam aṅgakaṣāyo 'si digdhaviddhām iva mādayemām amūṃ mayīti //
Jaiminīyabrāhmaṇa
JB, 3, 121, 2.0 taṃ kumārā gopālā avipālā mṛdā śakṛtpiṇḍair āsapāṃsubhir adihan //
JB, 3, 121, 7.0 tam adya kumārā gopālā avipālā mṛdā śakṛtpiṇḍair āsapāṃsubhir adhikṣan //
Kauśikasūtra
KauśS, 4, 4, 3.0 saṃpātavatyudapātra ūrdhvaphalābhyāṃ digdhābhyāṃ mantham upamathya rayidhāraṇapiṇḍān anvṛcaṃ prakīrya chardayate //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 1, 15.2 catuḥsraktīnyanūcyāni catasro vai diśo diśo vā etaṃ yantum arhanti digbhir etaṃ devā abibharur digbhir evainam etad bibharti mauñjībhī rajjubhir vyutā bhavati trivṛdbhis tasyokto bandhur mṛdā digdhā tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 8, 21.0 na ha vā etasyai devatāyai digdhena nāsinā na paraśunā na kenacanāvatardo 'sti //
Ṛgveda
ṚV, 7, 50, 2.1 yad vijāman paruṣi vandanam bhuvad aṣṭhīvantau pari kulphau ca dehat /
ṚV, 10, 87, 4.1 yajñair iṣūḥ saṃnamamāno agne vācā śalyāṁ aśanibhir dihānaḥ /
Arthaśāstra
ArthaŚ, 1, 20, 16.1 lājān madhuneti viṣeṇa paryasya devī kāśirājam viṣadigdhena nūpureṇa vairantyam mekhalāmaṇinā sauvīram jālūtham ādarśena veṇyāṃ gūḍhaṃ śastraṃ kṛtvā devī vidūrathaṃ jaghāna //
ArthaŚ, 2, 13, 19.1 jātihiṅgulukena puṣpakāsīsena vā gomūtrabhāvitena digdhenāgrahastena saṃspṛṣṭaṃ suvarṇaṃ śvetībhavati //
ArthaŚ, 4, 4, 20.1 yaṃ vā nānālohakṣārāṇām aṅgārabhastrāsaṃdaṃśamuṣṭikādhikaraṇībimbaṭaṅkamūṣāṇām abhīkṣṇakretāraṃ maṣībhasmadhūmadigdhahastavastraliṅgaṃ karmāropakaraṇasaṃsargaṃ kūṭarūpakārakaṃ manyeta taṃ sattrī śiṣyatvena saṃvyavahāreṇa cānupraviśya prajñāpayet //
ArthaŚ, 14, 1, 29.1 śālmalīvidārīdhānyasiddho mūlavatsanābhasaṃyuktaś cucchundarīśoṇitapralepena digdho bāṇo yaṃ vidhyati sa viddho 'nyān daśapuruṣān daśati te daṣṭā daśānyān daśanti puruṣān //
ArthaŚ, 14, 2, 16.1 vaṭakaṣāyasnātaḥ sahacarakalkadigdhaḥ kṛṣṇo bhavati //
ArthaŚ, 14, 2, 23.1 maṇḍūkavasādigdho 'gninā jvalati //
ArthaŚ, 14, 2, 26.1 veṇumūlaśaivalaliptam aṅgaṃ maṇḍūkavasādigdham agninā jvalati //
Carakasaṃhitā
Ca, Sū., 6, 16.1 gurūṣṇavāsā digdhāṅgo guruṇāguruṇā sadā /
Ca, Sū., 6, 17.1 āliṅgyāgurudigdhāṅgīṃ supyāt samadamanmathaḥ /
Ca, Sū., 6, 25.1 candanāgurudigdhāṅgo yavagodhūmabhojanaḥ /
Ca, Sū., 6, 30.2 bhajeccandanadigdhāṅgaḥ pravāte harmyamastake //
Ca, Indr., 10, 19.1 dantāḥ kardamadigdhābhā mukhaṃ cūrṇakasannibham /
Mahābhārata
MBh, 1, 116, 22.22 raktacandanadigdhāṅgaṃ mahārajatavāsasam /
MBh, 1, 116, 30.11 raktacandanadigdhāṅgaṃ mahārajatavāsasam /
MBh, 1, 119, 43.65 daśyate pāṇḍavastatra viṣadigdho mahāviṣaiḥ /
MBh, 1, 123, 18.1 sa kṛṣṇaṃ maladigdhāṅgaṃ kṛṣṇājinadharaṃ vane /
MBh, 1, 123, 30.1 dadarśa maladigdhāṅgaṃ jaṭilaṃ cīravāsasam /
MBh, 1, 124, 22.7 raktacandanadigdhāśca raktamālyānudhāriṇaḥ /
MBh, 2, 71, 20.1 bandhuśoṇitadigdhāṅgyo muktakeśyo rajasvalāḥ /
MBh, 3, 75, 21.1 tathaiva maladigdhāṅgī pariṣvajya śucismitā /
MBh, 3, 118, 19.1 te vṛṣṇayaḥ pāṇḍusutān samīkṣya bhūmau śayānān maladigdhagātrān /
MBh, 3, 190, 72.1 ekaṃ hi me sāyakaṃ citrarūpaṃ digdhaṃ viṣeṇāhara saṃgṛhītam /
MBh, 3, 190, 76.2 yaṃ tvam enaṃ sāyakaṃ ghorarūpaṃ viṣeṇa digdhaṃ mama saṃdadhāsi /
MBh, 3, 266, 58.3 jaṭilā maladigdhāṅgī kṛśā dīnā tapasvinī //
MBh, 3, 275, 61.1 sa tatra maladigdhāṅgaṃ bharataṃ cīravāsasam /
MBh, 5, 39, 25.2 digdhahastaṃ mṛga iva sa enastasya vindati //
MBh, 5, 124, 10.1 candanāgarudigdheṣu hāraniṣkadhareṣu ca /
MBh, 6, 58, 51.1 medorudhiradigdhāṅgo vasāmajjāsamukṣitaḥ /
MBh, 7, 7, 10.1 tasya śoṇitadigdhāṅgāḥ śoṇāste vātaraṃhasaḥ /
MBh, 7, 7, 26.2 bhittvā śarīrāṇi gajāśvayūnāṃ jagmur mahīṃ śoṇitadigdhavājāḥ //
MBh, 7, 69, 14.2 na hyahaṃ tvāṃ vijānāmi madhudigdham iva kṣuram //
MBh, 7, 111, 24.1 raktacandanadigdhāṅgau śaraiḥ kṛtamahāvraṇau /
MBh, 8, 33, 64.1 te tu lohitadigdhāṅgā raktavarmāyudhāmbarāḥ /
MBh, 8, 63, 15.1 raktacandanadigdhāṅgau samadau vṛṣabhāv iva /
MBh, 8, 66, 27.2 karṇasya pītvā rudhiraṃ viveśa vasuṃdharāṃ śoṇitavājadigdhaḥ //
MBh, 8, 67, 17.1 marmacchidaṃ śoṇitamāṃsadigdhaṃ vaiśvānarārkapratimaṃ mahārham /
MBh, 8, 67, 35.2 karṇaṃ tu śūraṃ patitaṃ pṛthivyāṃ śarācitaṃ śoṇitadigdhagātram /
MBh, 8, 68, 3.1 karṇaṃ tu śūraṃ patitaṃ pṛthivyāṃ śarācitaṃ śoṇitadigdhagātram /
MBh, 8, 68, 37.1 gāṇḍīvamuktais tu suvarṇapuṅkhaiḥ śitaiḥ śaraiḥ śoṇitadigdhavājaiḥ /
MBh, 9, 31, 46.1 tasya śoṇitadigdhasya salilena samukṣitam /
MBh, 10, 7, 30.1 rajodhvastāḥ paṅkadigdhāḥ sarve śuklāmbarasrajaḥ /
MBh, 11, 16, 33.2 candanāgurudigdhāṅgāste 'dya pāṃsuṣu śerate //
MBh, 12, 10, 9.2 paṅkadigdho nivarteta karmedaṃ nastathopamam //
MBh, 12, 11, 7.2 nāhaṃ yuṣmān praśaṃsāmi paṅkadigdhān rajasvalān /
MBh, 12, 47, 52.2 bhasmadigdhordhvaliṅgāya tasmai rudrātmane namaḥ //
MBh, 12, 69, 55.2 yavasendhanadigdhānāṃ kārayeta ca saṃcayān //
MBh, 12, 81, 37.1 nājñātir anugṛhṇāti nājñātir digdham asyati /
MBh, 12, 161, 15.1 jaṭājinadharā dāntāḥ paṅkadigdhā jitendriyāḥ /
MBh, 13, 5, 5.1 sa tīkṣṇaviṣadigdhena śareṇātibalātkṛtaḥ /
MBh, 13, 27, 55.1 gaṅgormibhir atho digdhaḥ puruṣaṃ pavano yadā /
MBh, 13, 50, 19.1 nadīśaivaladigdhāṅgaṃ hariśmaśrujaṭādharam /
MBh, 13, 144, 24.1 muniḥ pāyasadigdhāṅgīṃ rathe tūrṇam ayojayat /
MBh, 15, 33, 17.2 digvāsā maladigdhāṅgo vanareṇusamukṣitaḥ //
Manusmṛti
ManuS, 3, 132.2 na hi hastāv asṛgdigdhau rudhireṇaiva śudhyataḥ //
ManuS, 7, 90.2 na karṇibhir nāpi digdhair nāgnijvalitatejanaiḥ //
Rāmāyaṇa
Rām, Ay, 10, 4.1 kareṇum iva digdhena viddhāṃ mṛgayuṇā vane /
Rām, Ār, 2, 7.2 saviṣāṇaṃ vasādigdhaṃ gajasya ca śiro mahat //
Rām, Ār, 36, 23.1 divyacandanadigdhāṅgān divyābharaṇabhūṣitān /
Rām, Su, 8, 24.1 raktacandanadigdhena tathā hāreṇa śobhinā /
Rām, Su, 15, 17.1 māṃsaśoṇitadigdhāṅgīr māṃsaśoṇitabhojanāḥ /
Rām, Su, 15, 25.2 sā malena ca digdhāṅgī vapuṣā cāpyalaṃkṛtā //
Rām, Su, 15, 26.1 mṛṇālī paṅkadigdheva vibhāti ca na bhāti ca /
Rām, Su, 17, 5.3 malamaṇḍanadigdhāṅgīṃ maṇḍanārhām amaṇḍitām //
Rām, Su, 44, 34.1 sa tābhyāṃ vikṣatair gātrair asṛgdigdhatanūruhaḥ /
Rām, Su, 45, 15.1 sa taiḥ śarair mūrdhni samaṃ nipātitaiḥ kṣarann asṛgdigdhavivṛttalocanaḥ /
Rām, Yu, 33, 46.1 vidāryamāṇā haripuṃgavaistadā niśācarāḥ śoṇitadigdhagātrāḥ /
Rām, Yu, 36, 5.2 rudhirasrāvadigdhāṅgau tāpanīyāviva dhvajau //
Rām, Yu, 46, 37.2 sthitau kṣatajadigdhāṅgau prabhinnāviva kuñjarau //
Rām, Yu, 46, 41.1 tataḥ śoṇitadigdhāṅgaḥ pragṛhya sumahātarum /
Rām, Yu, 55, 38.1 kapiśoṇitadigdhāṅgaṃ bhakṣayantaṃ mahākapīn /
Rām, Yu, 57, 88.1 sa muṣṭiniṣpiṣṭavibhinnavakṣā jvālāṃ vamañ śoṇitadigdhagātraḥ /
Rām, Yu, 76, 25.2 asṛgdigdhā viniṣpetur viviśur dharaṇītalam //
Rām, Yu, 97, 9.2 nānārudhirasiktāṅgaṃ medodigdhaṃ sudāruṇam //
Rām, Yu, 112, 4.1 paṅkadigdhastu bharato jaṭilastvāṃ pratīkṣate /
Rām, Yu, 113, 27.1 jaṭilaṃ maladigdhāṅgaṃ bhrātṛvyasanakarśitam /
Rām, Utt, 21, 17.1 te tu śoṇitadigdhāṅgāḥ sarvaśastrasamāhatāḥ /
Rām, Utt, 21, 20.1 tataḥ śoṇitadigdhāṅgaḥ prahārair jarjarīkṛtaḥ /
Rām, Utt, 61, 19.1 asṛkcandanadigdhāṅgaṃ cārupatraṃ patatriṇam /
Saundarānanda
SaundĀ, 13, 35.1 saṃkalpaviṣadigdhā hi pañcendriyamayāḥ śarāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 37.1 sāgāradhūmalavaṇatailair dihyāt sirāmukham /
AHS, Sū., 28, 37.1 ānayejjātuṣaṃ kaṇṭhājjatudigdhām ajātuṣam /
AHS, Sū., 29, 27.1 digdhāṃ vartiṃ tato dadyāt tairevācchādayecca tām /
AHS, Sū., 29, 55.2 salodhramadhukair digdhe yuñjyād bandhādi pūrvavat //
AHS, Cikitsitasthāna, 21, 52.1 kuryād dihyācca mūtrāḍhyaiḥ karañjaphalasarṣapaiḥ /
AHS, Utt., 5, 17.2 digdhāhatān darpitasarpadaṣṭāṃs te sādhayantyañjananasyalepaiḥ //
AHS, Utt., 13, 91.2 snigdhaṃ virecayecchītaiḥ śītair dihyācca sarvataḥ //
AHS, Utt., 18, 2.2 tailasindhūtthadigdhānāṃ svinnānāṃ puṭapākataḥ //
AHS, Utt., 18, 10.2 yaṣṭyādibhiśca saghṛtaiḥ karṇau dihyāt samantataḥ //
AHS, Utt., 18, 18.1 srotaḥ pramṛjya digdhaṃ tu dvau kālau picuvartibhiḥ /
AHS, Utt., 26, 44.1 prakṣālya payasā digdhaṃ tṛṇaśoṇitapāṃsubhiḥ /
AHS, Utt., 30, 6.1 pramṛdyāt tiladigdhena channaṃ dviguṇavāsasā /
AHS, Utt., 35, 40.2 viṣadigdhena viddhastu pratāmyati muhur muhuḥ //
AHS, Utt., 36, 76.2 ṣaṣṭhapañcamayoḥ śītair digdhaṃ siktam abhīkṣṇaśaḥ //
AHS, Utt., 37, 7.2 te gavādiśakṛtkothād digdhadaṣṭādikothataḥ //
AHS, Utt., 38, 3.1 śukraṃ patati yatraiṣāṃ śukradigdhaiḥ spṛśanti vā /
Bhallaṭaśataka
BhallŚ, 1, 26.1 na paṅkād udbhūtir na jalasahavāsavyasanitā vapur digdhaṃ kāntyā sthalanalinaratnadyutimuṣā /
BhallŚ, 1, 80.1 ye digdhveva kṛtā viṣeṇa kusṛtir yeṣāṃ kiyad bhaṇyate lokaṃ hantum anāgasaṃ dvirasanā randhreṣu ye jāgrati /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 42.1 atha kardamadigdhāṅgaḥ śaivalāvilaśāṭakaḥ /
Daśakumāracarita
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
Kirātārjunīya
Kir, 17, 50.1 tato 'nupūrvāyatavṛttabāhuḥ śrīmān kṣarallohitadigdhadehaḥ /
Kumārasaṃbhava
KumSaṃ, 4, 25.1 atha taiḥ paridevitākṣarair hṛdaye digdhaśarair ivārditaḥ /
Kāmasūtra
KāSū, 7, 1, 3.10 gandharvakāntam anulepanaṃ vaśīkaraṇaṃ cetyācakṣate priyaṃgavastagaramiśrāḥ sahakāratailadigdhā nāgakesaravṛkṣam utkīrya ṣaṇmāsanihitā nāgakāntam anulepanaṃ vaśīkaraṇam ityācakṣate /
Kūrmapurāṇa
KūPur, 2, 37, 100.1 bhasmapāṇḍuradigdhāṅgo nagno vikṛtalakṣaṇaḥ /
Liṅgapurāṇa
LiPur, 1, 18, 13.1 bhasmadigdhaśarīrāya bhānusomāgnihetave /
LiPur, 1, 34, 16.1 bhasmasnānena digdhāṅgo dhyāyate manasā bhavam /
LiPur, 1, 34, 26.1 bhasmapāṇḍuradigdhāṅgā babhūvurvigataspṛhāḥ /
LiPur, 1, 34, 30.2 tasmātsarvaprayatnena bhasmadigdhatanūruhāḥ //
LiPur, 1, 95, 45.2 bhasmadigdhaśarīrāya daṇḍamuṇḍīśvarāya ca //
Matsyapurāṇa
MPur, 131, 8.1 svaṅgāś candanadigdhāṅgāṃ mātaṃgāḥ samadā iva /
MPur, 150, 70.2 nānācandanadigdhāṅgāṃ divyapuṣpavivāsitām //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 11, 5.0 unmattasadṛśadaridrapuruṣasnātamaladigdhāṅgena rūḍhaśmaśrunakharomadhāriṇā sarvasaṃskāravarjitena bhavitavyam //
Suśrutasaṃhitā
Su, Sū., 29, 12.1 tailakardamadigdhāṅgā raktasraganulepanāḥ /
Su, Cik., 1, 50.2 dihyād abahalān sekān suśītāṃścāvacārayet //
Su, Cik., 2, 57.1 prakṣālya payasā digdhaṃ tṛṇaśoṇitapāṃśubhiḥ /
Su, Cik., 3, 21.2 ghṛtadigdhena paṭṭena veṣṭayitvā yathāvidhi //
Su, Cik., 4, 13.1 dihyāc ca lavaṇāgāradhūmaistailasamanvitaiḥ /
Su, Cik., 5, 37.1 kuryāddihyācca mūtrāḍhyaiḥ karañjaphalasarṣapaiḥ /
Su, Cik., 18, 10.2 saśarkarair vā tṛṇaśūnyakandair dihyādabhīkṣṇaṃ muculundajair vā //
Su, Cik., 18, 17.1 medaḥsamutthe tilakalkadigdhaṃ dattvopariṣṭād dviguṇaṃ paṭāntam /
Su, Cik., 18, 49.1 palāśabhasmodakapeṣitābhir dihyāt suguñjābhir aśītalābhiḥ /
Su, Cik., 20, 24.2 kalkaiḥ samaricair dihyācchilākāsīsatutthakaiḥ //
Su, Cik., 20, 28.1 dihyāt saindhavayuktena vājiviṣṭhārasena tu /
Su, Cik., 20, 34.2 ghṛṣṭvā dihyāttvacaṃ piṣṭvā kṣīriṇāṃ kṣīrasaṃyutām //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 31, 25.1 dihyācchītaiḥ śiraḥ śītaṃ toyaṃ cāpyavagāhayet /
Su, Ka., 5, 72.2 etena bheryaḥ paṭahāśca digdhā nānadyamānā viṣamāśu hanyuḥ //
Su, Ka., 5, 73.1 digdhāḥ patākāśca nirīkṣya sadyo viṣābhibhūtā hyaviṣā bhavanti /
Su, Utt., 39, 130.1 durbalasya samādhmātamudaraṃ sarujaṃ dihet /
Su, Utt., 39, 271.2 dihyāduṣṇena vargeṇa paraścoṣṇo vidhirhitaḥ //
Su, Utt., 39, 272.2 dihyāt palāśaiḥ piṣṭair vā surasārjakaśigrujaiḥ //
Su, Utt., 39, 279.1 kuṅkumāgurudigdhāṅgyo ghanatuṅgapayodharāḥ /
Su, Utt., 39, 283.2 śatadhautaghṛtābhyaktaṃ dihyādvā yavaśaktubhiḥ //
Su, Utt., 39, 285.1 amlapiṣṭaiḥ suśītair vā palāśatarujair dihet /
Su, Utt., 39, 298.2 dihyādebhir jvarārtasya madhuśuktayutaiḥ śiraḥ //
Su, Utt., 53, 6.2 antargalaṃ svaramalakṣyapadaṃ cireṇa medaścayādvadati digdhagalauṣṭhatāluḥ //
Su, Utt., 64, 43.2 śarkarākhaṇḍadigdhāni sugandhīni himāni ca //
Tantrākhyāyikā
TAkhy, 2, 57.1 ity uktvā tasmai viṣadigdham iṣuṃ prāhiṇoj jatrusthāne viddhvā parapārśvagataṃ ca kṛtavān //
Viṣṇupurāṇa
ViPur, 5, 6, 11.1 karīṣabhasmadigdhāṅgau bhramamāṇāvitastataḥ /
Śatakatraya
ŚTr, 2, 99.1 hemante dadhidugdhasarpiraśanā māñjiṣṭhavāsobhṛtaḥ kāśmīradravasāndradigdhavapuṣaś chinnā vicitrai rataiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 28, 28.1 kaumodakīṃ bhagavato dayitāṃ smareta digdhām arātibhaṭaśoṇitakardamena /
Bhāratamañjarī
BhāMañj, 12, 36.2 parimārṣṭi rajodigdhaṃ stanau dātumivodyatā //
BhāMañj, 13, 578.2 viśedantaśca śatrūṇāṃ madhudigdha iva kṣuraḥ //
BhāMañj, 13, 1009.2 muktakeśī kṛśā ghorā maladigdhā kapālinī //
BhāMañj, 15, 43.2 viduro dhūlidigdhāṅgo bilvamātramukhaḥ kṛśaḥ //
Garuḍapurāṇa
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 71, 18.2 digdhaṃ śilājatunā marakatamevaṃvidhaṃ viguṇam //
GarPur, 1, 88, 12.2 mama tv apaṅkadigdho 'pi vidyāmbhobhirvaraṃ hi tat //
Kathāsaritsāgara
KSS, 2, 6, 28.2 sakampasvedadigdhāṅgī gāḍharomāñcacarcitā //
Narmamālā
KṣNarm, 1, 139.1 dhūsaro maladigdhāṅgaḥ sa piśāca ivotthitaḥ /
Rasaratnākara
RRĀ, Ras.kh., 7, 69.3 jāmbūmārjārayoḥ pittaṃ yavāgūmarditaṃ dihet /
Rasādhyāya
RAdhy, 1, 255.2 ghṛtatailādinā digdhaṃ sthālyāṃ bhekaṃ kṣipecca tat //
RAdhy, 1, 422.2 ghṛtatailādinā digdhā sthālikāyāṃ kṣipecca tam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 263.2, 1.0 svabhāvena mṛtasya bhekasyodaraṃ vidārya sphāṭikojjvalaṭaṅkaṇakṣārasyātisūkṣmāḥ khoṭāṃs tatra kṣiptvā tato ghṛtatailādinā digdhvā madhye sthāli bhekaṃ muktvopari pradhvarāṃ ḍhaṅkaṇīyaṃ dattvā bhūmimadhye sthālī nikhanyate //
Skandapurāṇa
SkPur, 18, 13.2 vasārudhiradigdhāṅgaṃ saudāsaṃ raktalocanam //
Tantrāloka
TĀ, 8, 100.1 maladigdhā dīrghakeśaśmaśravo gosadharmakāḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 58.2 dhanvī vidhyati digdhena sā sāpekṣā smṛtā budhaiḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 16.3, 7.2 ruddhvā tadā tayoḥ saṃdhimardhaṃ ca nālakaṃ dihet //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 66.1 atha pareṇa samayena sa puruṣa ārdrapāṃsum udakasaṃmiśraṃ kardamapaṅkabhūtam udakabindubhiḥ sravadbhirnirvāhyamānaṃ paśyet tāṃśca puruṣānudapānakhānakān kardamapaṅkadigdhāṅgān atha khalu punarbhaiṣajyarāja sa puruṣastatpūrvanimittaṃ dṛṣṭvā niṣkāṅkṣo bhavennirvicikitsaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 46.1 galacchoṇitadhārābhimukhā digdhakalevarā /