Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 1, 2.1 te 'dhriyanta tenodgātrā dīkṣāmahai yenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam iyāmeti //
JUB, 2, 1, 3.1 te 'bruvan vācodgātrā dīkṣāmahā iti /
JUB, 2, 1, 3.2 te vācodgātrādīkṣanta /
JUB, 2, 1, 5.2 manasodgātrā dīkṣāmahā iti //
JUB, 2, 1, 6.1 te manasodgātrādīkṣanta /
JUB, 2, 1, 8.2 cakṣuṣodgātrā dīkṣāmahā iti //
JUB, 2, 1, 9.1 te cakṣuṣodgātrādīkṣanta /
JUB, 2, 1, 11.2 śrotreṇodgātrā dīkṣāmahā iti //
JUB, 2, 1, 12.1 te śrotreṇodgātrādīkṣanta /
JUB, 2, 1, 14.2 apānenodgātrā dīkṣāmahā iti //
JUB, 2, 1, 15.1 te 'pānenodgātrādīkṣanta /
JUB, 2, 1, 17.2 prāṇenodgātrā dīkṣāmahā iti //
JUB, 2, 1, 18.1 te prāṇenodgātrādīkṣanta /
JUB, 2, 7, 2.1 taṃ devā bṛhaspatinodgātrā dīkṣāmahā iti purastād āgacchann ayaṃ ta udgāyatv iti /
JUB, 2, 10, 2.2 te 'dhriyanta tenodgātrā dīkṣāmahai yenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam iyāmeti //
JUB, 2, 10, 3.1 te 'bruvan vācodgātrā dīkṣāmahā iti //
JUB, 2, 10, 4.1 te vācodgātrādīkṣanta /
JUB, 2, 10, 6.2 manasodgātrā dīkṣāmahā iti //
JUB, 2, 10, 7.1 te manasodgātrādīkṣanta /
JUB, 2, 10, 9.2 cakṣuṣodgātrā dīkṣāmahā iti //
JUB, 2, 10, 10.1 te cakṣuṣodgātrādīkṣanta /
JUB, 2, 10, 12.2 śrotreṇodgātrā dīkṣāmahā iti //
JUB, 2, 10, 13.1 te śrotreṇodgātrādīkṣanta /
JUB, 2, 10, 15.2 prāṇenodgātrā dīkṣāmahā iti //
JUB, 2, 10, 16.1 te prāṇenodgātrādīkṣanta /
JUB, 2, 10, 18.2 anena mukhyena prāṇenodgātrā dīkṣāmahā iti //
JUB, 2, 10, 19.1 te 'nena mukhyena prāṇenodgātrādīkṣanta //
JUB, 3, 7, 7.1 tā u ha vai jābālau didīkṣāte śukraś ca gośruś ca /
JUB, 3, 7, 8.1 sa taddha sudakṣiṇo 'nububudhe jābālau hādīkṣiṣātām iti /
JUB, 3, 7, 8.2 sa ha saṃgrahītāram uvācānayasvāre jābālau hādīkṣiṣātāṃ tad gamiṣyāva iti //
JUB, 3, 11, 3.1 athaitad dvitīyam mriyate yad dīkṣate /