Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 47, 12.2 rājānaṃ dīkṣayāmāsuḥ sarpasatrāptaye tadā //
MBh, 2, 20, 15.1 svargaṃ hyeva samāsthāya raṇayajñeṣu dīkṣitāḥ /
MBh, 2, 30, 43.2 dīkṣayāṃcakrire viprā rājasūyāya bhārata //
MBh, 2, 30, 44.1 dīkṣitaḥ sa tu dharmātmā dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 32, 3.1 evam uktvā sa tān sarvān dīkṣitaḥ pāṇḍavāgrajaḥ /
MBh, 5, 160, 6.2 maraṇāya mahābuddhiṃ dīkṣayitvā vikatthase //
MBh, 6, 16, 38.1 sṛṣṭā duryodhanasyārthe brahmalokāya dīkṣitāḥ /
MBh, 6, 103, 84.1 tathoktavati gāṅgeye paralokāya dīkṣite /
MBh, 7, 72, 16.1 kṛtāstrā raṇadīkṣābhir dīkṣitāḥ śaradhāriṇaḥ /
MBh, 7, 128, 2.2 yamarāṣṭrāya mahate paralokāya dīkṣitāḥ //
MBh, 12, 99, 13.1 saṃnaddho dīkṣitaḥ sarvo yodhaḥ prāpya camūmukham /
MBh, 13, 15, 4.1 dine 'ṣṭame ca vipreṇa dīkṣito 'haṃ yathāvidhi /
MBh, 13, 130, 40.2 dīkṣito vai mudā yuktaḥ sa gacchatyamarāvatīm //
MBh, 13, 130, 52.1 yastu devi yathānyāyaṃ dīkṣito niyato dvijaḥ /
MBh, 13, 130, 56.2 sattvasthaḥ sarvam utsṛjya dīkṣito niyataḥ śuciḥ /
MBh, 14, 70, 21.1 dīkṣayasva tvam ātmānaṃ tvaṃ naḥ paramako guruḥ /
MBh, 14, 71, 2.2 dīkṣayasva tadā mā tvaṃ tvayyāyatto hi me kratuḥ //
MBh, 14, 72, 1.3 vidhivad dīkṣayāmāsur aśvamedhāya pārthivam //
MBh, 14, 72, 2.1 kṛtvā sa paśubandhāṃśca dīkṣitaḥ pāṇḍunandanaḥ /
MBh, 14, 72, 4.1 sa rājā dharmajo rājan dīkṣito vibabhau tadā /