Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasaratnākara
Tantrasāra
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 3, 1.0 punar vā etam ṛtvijo garbhaṃ kurvanti yaṃ dīkṣayanti //
AB, 1, 3, 3.0 reto vā āpaḥ saretasam evainaṃ tat kṛtvā dīkṣayanti //
AB, 1, 3, 7.0 tejo vā etad akṣyor yad āñjanaṃ satejasam evainaṃ tat kṛtvā dīkṣayanti //
AB, 1, 3, 9.0 śuddham evainaṃ tat pūtaṃ dīkṣayanti //
AB, 1, 3, 11.0 yonir vā eṣā dīkṣitasya yad dīkṣitavimitaṃ yonim evainaṃ tat svām prapādayanti //
AB, 1, 4, 10.0 agniś ca ha vai viṣṇuś ca devānāṃ dīkṣāpālau tau dīkṣāyā īśāte tad yad āgnāvaiṣṇavaṃ havir bhavati yau dīkṣāyā īśāte tau prītau dīkṣām prayacchatāṃ yau dīkṣayitārau tau dīkṣayetām iti //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
Gopathabrāhmaṇa
GB, 1, 3, 20, 7.0 athavā u evaṃ dīkṣayiṣyatha saṃ vai tarhi mohiṣyatha //
GB, 1, 3, 20, 8.0 mohiṣyati vo yajñaḥ sarve te dīkṣayiṣyatheti //
GB, 1, 3, 20, 9.0 athavā u ekaṃ dīkṣayiṣyatha te vā ahīnartvijo gṛhapatayo bhaviṣyatha //
GB, 1, 4, 2, 1.0 atha brahmāṇaṃ dīkṣayati candramā vai brahmādhidaivaṃ mano 'dhyātmam //
GB, 1, 4, 3, 1.0 athodgātāraṃ dīkṣayati //
GB, 1, 4, 4, 1.0 atha hotāraṃ dīkṣayati //
GB, 1, 4, 5, 1.0 athādhvaryuṃ pratiprasthātā dīkṣayati //
GB, 1, 4, 6, 1.0 atha brahmaṇe brāhmaṇācchaṃsinaṃ dīkṣayati //
GB, 1, 4, 6, 2.0 athodgātre prastotāraṃ dīkṣayati //
GB, 1, 4, 6, 3.0 atha hotre maitrāvaruṇaṃ dīkṣayati //
GB, 1, 4, 6, 4.0 athādhvaryave pratiprasthātāraṃ neṣṭā dīkṣayati //
GB, 1, 4, 6, 9.0 atha brahmaṇe potāraṃ dīkṣayati //
GB, 1, 4, 6, 10.0 athodgātre pratihartāraṃ dīkṣayati //
GB, 1, 4, 6, 11.0 atha hotre 'cchāvākaṃ dīkṣayati //
GB, 1, 4, 6, 12.0 athādhvaryave neṣṭāram unnetā dīkṣayati //
GB, 1, 4, 6, 14.0 atha brahmaṇa āgnīdhraṃ dīkṣayati //
GB, 1, 4, 6, 15.0 athodgātre subrahmaṇyaṃ dīkṣayati //
GB, 1, 4, 6, 16.0 atha hotre grāvastutaṃ dīkṣayati //
GB, 1, 4, 6, 17.0 atha tamanyaḥ snātako vā brahmacārī vā dīkṣayati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 9, 4.1 atha ya enam etad dīkṣayanti tad dvitīyam mriyate /
JUB, 3, 10, 6.1 atho yad evainam etad dīkṣayanty agnir haivainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
Jaiminīyabrāhmaṇa
JB, 1, 234, 6.0 atha ha hṛtsvāśayā āllakeyo māhāvṛṣo rājā putraṃ dīkṣayāṃcakāra //
JB, 1, 234, 13.0 sa hovāca punar me putraṃ dīkṣayata //
JB, 1, 234, 15.0 tam u ha punar dīkṣayāṃcakruḥ //
JB, 1, 345, 1.0 yadi dīkṣitānāṃ pramīyeta taṃ dagdhvāsthāny upanahyāpabhajya somaṃ yo 'sya nediṣṭhatamaḥ syāt tena saha dīkṣayitvā yājayeyuḥ //
Kauṣītakibrāhmaṇa
KauṣB, 7, 6, 21.0 dīkṣayaty u haivaitā yāḥ puruṣe devatāḥ //
Kāṭhakasaṃhitā
KS, 19, 10, 3.0 ṛtubhir evainaṃ dīkṣayati //
KS, 19, 10, 7.0 prāṇair evainaṃ dīkṣayati //
KS, 20, 1, 69.0 māteva putraṃ pṛthivī purīṣyam ity ṛtubhir evainaṃ dīkṣayitvartubhir vimuñcati //
Pañcaviṃśabrāhmaṇa
PB, 9, 8, 1.0 yadi dīkṣitānāṃ pramīyate dagdhvāsthīny upanahya yo nediṣṭhī syāt taṃ dīkṣayitvā saha yajeran //
PB, 10, 3, 2.0 pitā no 'rātsīd iti māsā upāsīdaṃs te dīkṣayaivārādhnuvann upasatsu trayodaśam adīkṣayan so 'nuvyam abhavat tasmād upasatsu didīkṣāṇo 'nuvyaṃ bhavaty eva ca hi trayodaśaṃ māsaṃ cakṣate naiva ca //
Taittirīyasaṃhitā
TS, 1, 8, 18, 1.1 sadyo dīkṣayanti //
TS, 5, 1, 9, 1.1 ṣaḍbhir dīkṣayati //
TS, 5, 1, 9, 3.1 ṛtubhir evainaṃ dīkṣayati //
TS, 5, 1, 9, 4.1 saptabhir dīkṣayati //
TS, 5, 1, 9, 6.1 chandobhir evainaṃ dīkṣayati //
TS, 5, 2, 4, 9.1 ṛtubhir vā etaṃ dīkṣayanti //
TS, 5, 2, 4, 12.1 ṛtubhir evainaṃ dīkṣayitvartubhir vimuñcati //
TS, 6, 1, 1, 21.0 vāsasā dīkṣayati //
TS, 6, 1, 1, 35.0 yad vāsasā dīkṣayati sarvābhir evainaṃ devatābhir dīkṣayati //
TS, 6, 1, 1, 35.0 yad vāsasā dīkṣayati sarvābhir evainaṃ devatābhir dīkṣayati //
TS, 6, 1, 2, 43.0 tasmād dvādaśabhir vātsabandhavido dīkṣayanti //
TS, 6, 1, 2, 46.0 yad etayarcā dīkṣayati vācaivainaṃ sarvayā dīkṣayati //
TS, 6, 1, 2, 46.0 yad etayarcā dīkṣayati vācaivainaṃ sarvayā dīkṣayati //
TS, 6, 1, 2, 56.0 yad etayarcā dīkṣayati sarvābhir evainaṃ devatābhir dīkṣayati //
TS, 6, 1, 2, 56.0 yad etayarcā dīkṣayati sarvābhir evainaṃ devatābhir dīkṣayati //
TS, 6, 1, 2, 65.0 yad etayarcā dīkṣayati sarvebhir evainaṃ chandobhir dīkṣayati //
TS, 6, 1, 2, 65.0 yad etayarcā dīkṣayati sarvebhir evainaṃ chandobhir dīkṣayati //
TS, 6, 1, 3, 2.2 kṛṣṇājinena dīkṣayati brahmaṇo vā etad rūpaṃ yat kṛṣṇājinam brahmaṇaivainaṃ dīkṣayati /
TS, 6, 1, 3, 2.2 kṛṣṇājinena dīkṣayati brahmaṇo vā etad rūpaṃ yat kṛṣṇājinam brahmaṇaivainaṃ dīkṣayati /
TS, 6, 1, 3, 5.5 mekhalayā yajamānaṃ dīkṣayati yoktreṇa patnīm mithunatvāya //
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 12.1 gṛhapatimukhyān madhyataḥkāriṇo 'dhvaryur dīkṣayate pratiprasthātā patnīḥ //
Āpastambaśrautasūtra
ĀpŚS, 18, 20, 12.1 sadyo dīkṣayanti //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 1.2 tayorenamadhi dīkṣayati yadi dve bhavatastadanayorlokayo rūpaṃ tadenamanayorlokayoradhi dīkṣayati //
ŚBM, 3, 2, 1, 1.2 tayorenamadhi dīkṣayati yadi dve bhavatastadanayorlokayo rūpaṃ tadenamanayorlokayoradhi dīkṣayati //
ŚBM, 3, 2, 1, 2.2 sambaddhāntāviva hīmau lokau tardmasamute paścādbhavatastadimāveva lokau mithunīkṛtyatayorenamadhi dīkṣayati //
ŚBM, 3, 2, 1, 3.2 tadeṣāṃ lokānāṃ rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati yāni śuklāni tāni divo rūpaṃ yāni kṛṣṇāni tānyasyai yadi vetarathā yānyeva kṛṣṇāni tāni divo rūpaṃ yāni śuklāni tānyasyai yānyeva babhrūṇīva harīṇi tānyantarikṣasya rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 3, 2, 1, 3.2 tadeṣāṃ lokānāṃ rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati yāni śuklāni tāni divo rūpaṃ yāni kṛṣṇāni tānyasyai yadi vetarathā yānyeva kṛṣṇāni tāni divo rūpaṃ yāni śuklāni tānyasyai yānyeva babhrūṇīva harīṇi tānyantarikṣasya rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 3, 2, 1, 4.2 tadimāneva lokānmithunīkṛtya teṣvenamadhi dīkṣayati //
ŚBM, 5, 4, 5, 14.2 dvādaśa vai māsāḥ saṃvatsarasya sarvaṃ vai saṃvatsaraḥ sarveṇaivainam etad dīkṣayati yāni puṇḍarīkāṇi tāni divo rūpaṃ tāni nakṣatrāṇāṃ rūpaṃ ye vadhakāste 'ntarikṣasya rūpaṃ yāni bisāni tānyasyai tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 5, 4, 5, 14.2 dvādaśa vai māsāḥ saṃvatsarasya sarvaṃ vai saṃvatsaraḥ sarveṇaivainam etad dīkṣayati yāni puṇḍarīkāṇi tāni divo rūpaṃ tāni nakṣatrāṇāṃ rūpaṃ ye vadhakāste 'ntarikṣasya rūpaṃ yāni bisāni tānyasyai tadenameṣu lokeṣvadhi dīkṣayati //
Mahābhārata
MBh, 1, 47, 12.2 rājānaṃ dīkṣayāmāsuḥ sarpasatrāptaye tadā //
MBh, 2, 20, 15.1 svargaṃ hyeva samāsthāya raṇayajñeṣu dīkṣitāḥ /
MBh, 2, 30, 43.2 dīkṣayāṃcakrire viprā rājasūyāya bhārata //
MBh, 2, 30, 44.1 dīkṣitaḥ sa tu dharmātmā dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 32, 3.1 evam uktvā sa tān sarvān dīkṣitaḥ pāṇḍavāgrajaḥ /
MBh, 5, 160, 6.2 maraṇāya mahābuddhiṃ dīkṣayitvā vikatthase //
MBh, 6, 16, 38.1 sṛṣṭā duryodhanasyārthe brahmalokāya dīkṣitāḥ /
MBh, 6, 103, 84.1 tathoktavati gāṅgeye paralokāya dīkṣite /
MBh, 7, 72, 16.1 kṛtāstrā raṇadīkṣābhir dīkṣitāḥ śaradhāriṇaḥ /
MBh, 7, 128, 2.2 yamarāṣṭrāya mahate paralokāya dīkṣitāḥ //
MBh, 12, 99, 13.1 saṃnaddho dīkṣitaḥ sarvo yodhaḥ prāpya camūmukham /
MBh, 13, 15, 4.1 dine 'ṣṭame ca vipreṇa dīkṣito 'haṃ yathāvidhi /
MBh, 13, 130, 40.2 dīkṣito vai mudā yuktaḥ sa gacchatyamarāvatīm //
MBh, 13, 130, 52.1 yastu devi yathānyāyaṃ dīkṣito niyato dvijaḥ /
MBh, 13, 130, 56.2 sattvasthaḥ sarvam utsṛjya dīkṣito niyataḥ śuciḥ /
MBh, 14, 70, 21.1 dīkṣayasva tvam ātmānaṃ tvaṃ naḥ paramako guruḥ /
MBh, 14, 71, 2.2 dīkṣayasva tadā mā tvaṃ tvayyāyatto hi me kratuḥ //
MBh, 14, 72, 1.3 vidhivad dīkṣayāmāsur aśvamedhāya pārthivam //
MBh, 14, 72, 2.1 kṛtvā sa paśubandhāṃśca dīkṣitaḥ pāṇḍunandanaḥ /
MBh, 14, 72, 4.1 sa rājā dharmajo rājan dīkṣito vibabhau tadā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 74.1 varṣābhedaṃ tu yaḥ kuryād brāhmaṇo yogadīkṣitaḥ /
Viṣṇupurāṇa
ViPur, 6, 1, 13.1 yena tenaiva yogena dvijātir dīkṣitaḥ kalau /
Bhāgavatapurāṇa
BhāgPur, 1, 17, 45.2 yasya pālayataḥ kṣauṇīṃ yūyaṃ satrāya dīkṣitāḥ //
Bhāratamañjarī
BhāMañj, 1, 705.1 sa karṇasaubalasakhastatparābhavadīkṣitaḥ /
BhāMañj, 5, 66.2 nirvikārānanastasthau surasaṃhāradīkṣitaḥ //
BhāMañj, 6, 133.2 ahaṃ jagatkṣayotkṣepadīkṣitaḥ kṣitipāntakaḥ //
BhāMañj, 7, 140.1 rāmaśiṣyastato droṇaḥ kṣatriyakṣayadīkṣitaḥ /
BhāMañj, 7, 554.1 śrutvaitadavadaddroṇo nidhanāyaiva dīkṣitaḥ /
BhāMañj, 13, 547.1 iti bruvāṇaṃ mārjāraṃ dṛṣṭvā bhakṣaṇadīkṣitam /
BhāMañj, 13, 1363.1 uktvaivamupamanyurmāṃ dīkṣitaṃ śivaśāsane /
BhāMañj, 14, 140.1 babhūva caitraśuklānte dīkṣito dharmanandanaḥ /
Garuḍapurāṇa
GarPur, 1, 23, 11.2 jvālinīṃ hraṃ kavacasya cāstraṃ rājñāṃ ca dīkṣitām //
Kathāsaritsāgara
KSS, 3, 6, 198.2 viśvāsya dīkṣitaṃ kṛtvā daṃpatī tau sahocatuḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 6.3 tīvraśaktinipātena guruṇā dīkṣito yadā //
Rasaratnasamuccaya
RRS, 6, 36.1 evaṃ śaktiyuto yo 'sau dīkṣayet taṃ gurūttamaḥ /
Rasaratnākara
RRĀ, V.kh., 1, 16.1 dambhamātsaryanirmuktāḥ kulācāreṣu dīkṣitāḥ /
RRĀ, V.kh., 1, 49.1 evaṃ śaktiyuto yo 'sau dīkṣayettaṃ gurūttamaḥ /
Tantrasāra
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
Tantrāloka
TĀ, 4, 65.1 dīkṣayejjapayogena raktādevī kramādyataḥ /
TĀ, 8, 158.2 tatsthāḥ sarve śivaṃ yānti rudrāḥ śrīkaṇṭhadīkṣitāḥ //
TĀ, 8, 194.2 tadbhaktāstatra gacchanti tanmaṇḍalasudīkṣitāḥ //
TĀ, 8, 210.2 dharābdhitejo'nilakhapuragā dīkṣitāśca vā //
TĀ, 16, 161.2 tenaiva dīkṣayenmantrī ityājñā pārameśvarī //
TĀ, 17, 99.1 śaktyā tatra kṣipāmyenamiti dhyāyaṃstu dīkṣayet /
TĀ, 18, 2.1 adhvānaṃ manasā dhyātvā dīkṣayettattvapāragaḥ /
TĀ, 19, 37.1 nanu cādīkṣitāgre sa noccarecchāstrapaddhatim //
TĀ, 19, 45.2 prabuddhaḥ sa ca saṃjāto na cādīkṣita ucyate //
TĀ, 19, 48.1 ityevaṃparam etannādīkṣitāgre paṭhediti /
TĀ, 21, 46.1 parokṣa evātulyābhirdīkṣābhiryadi dīkṣitaḥ /
TĀ, 26, 71.1 prāṇino jalajāḥ pūrvadīkṣitāḥ śambhunā svayam /
Ānandakanda
ĀK, 1, 3, 58.1 dīkṣayetsudine lagne dīkṣayā sādhakākhyayā /
ĀK, 1, 3, 82.2 nirvāṇadīkṣitasyāsya śiṣyasyāpi mahātmanaḥ //
ĀK, 1, 3, 101.1 vahniṃ sabījaṃ śītāṃśuṃ savisargaṃ ca dīkṣayet /
Haribhaktivilāsa
HBhVil, 1, 53.1 kṣatraviṭśūdrajātīyaḥ prātilomyaṃ na dīkṣayet //
HBhVil, 1, 55.1 mahākūlaprasūto 'pi sarvayajñeṣu dīkṣitaḥ /
HBhVil, 2, 224.3 vandeta vaiṣṇavaṃ cāpi puruṣaṃ pūrvadīkṣitam //
HBhVil, 2, 229.1 homānte dīkṣitaḥ paścād dāpayed gurudakṣiṇām /
HBhVil, 2, 232.1 dīkṣitātmā guror bhūtvā vārāhaṃ śṛṇuyād yadi /
HBhVil, 2, 234.2 tat phalaṃ dviguṇaṃ tasya dīkṣito yaḥ śṛṇoti ca //
HBhVil, 2, 236.1 dīkṣitāś ca bhaviṣyāmo vārāhaṃ śṛṇumaḥ kadā /
HBhVil, 3, 289.2 sa snātaḥ sarvatīrtheṣu sarvayajñeṣu dīkṣitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 5.2 purā pārīkṣito rājā yajñādīkṣāsu dīkṣitaḥ //