Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 8, 1.3 sukanyāyāṃ mahātmānaṃ pramatiṃ dīptatejasam //
MBh, 1, 13, 2.2 mokṣayāmāsa bhujagān dīptāt tasmāddhutāśanāt //
MBh, 1, 13, 10.8 itastataḥ paricaran dīptapāvakasaprabhaḥ //
MBh, 1, 19, 14.1 vaḍavāmukhadīptāgnestoyahavyapradaṃ śubham /
MBh, 1, 25, 1.3 dahan dīpta ivāṅgārastam uvācāntarikṣagaḥ //
MBh, 1, 29, 5.1 adhaścakrasya caivātra dīptānalasamadyutī /
MBh, 1, 29, 5.2 vidyujjihvau mahāghorau dīptāsyau dīptalocanau //
MBh, 1, 29, 5.2 vidyujjihvau mahāghorau dīptāsyau dīptalocanau //
MBh, 1, 43, 18.2 tam ṛṣiṃ dīptatapasaṃ śayānam analopamam /
MBh, 1, 47, 8.3 hutāśanamukhaṃ dīptaṃ praviṣṭam iti sattama //
MBh, 1, 47, 22.2 ruvanto bhairavān nādān petur dīpte vibhāvasau /
MBh, 1, 48, 22.2 patiṣyāmyavaśo 'dyāhaṃ tasmin dīpte vibhāvasau //
MBh, 1, 49, 23.3 dīptād agneḥ samutpannaṃ nāśayiṣyāmi te bhayam //
MBh, 1, 52, 19.2 na śakyāḥ parisaṃkhyātuṃ ye dīptaṃ pāvakaṃ gatāḥ //
MBh, 1, 52, 22.1 kāmarūpāḥ kāmagamā dīptānalaviṣolbaṇāḥ /
MBh, 1, 53, 3.1 hūyamāne bhṛśaṃ dīpte vidhivat pāvake tadā /
MBh, 1, 60, 44.1 cyavanaṃ dīptatapasaṃ dharmātmānaṃ manīṣiṇam /
MBh, 1, 65, 21.1 tapasā dīptavīryo 'yaṃ sthānān māṃ cyāvayed iti /
MBh, 1, 65, 38.1 hutāśanamukhaṃ dīptaṃ sūryacandrākṣitārakam /
MBh, 1, 66, 7.11 tapasā dīptavīryo 'sāvākāśād eti yāti ca /
MBh, 1, 68, 2.1 triṣu varṣeṣu pūrṇeṣu dīptānalasamadyutim /
MBh, 1, 73, 15.2 dadarśa kanyāṃ tāṃ tatra dīptām agniśikhām iva /
MBh, 1, 74, 12.5 yaḥ sapatnaśriyaṃ dīptāṃ hīnaśrīḥ paryupāsate /
MBh, 1, 78, 6.2 ojasā tejasā caiva dīpyamānaṃ raviṃ yathā /
MBh, 1, 83, 7.1 kastvaṃ yuvā vāsavatulyarūpaḥ svatejasā dīpyamāno yathāgniḥ /
MBh, 1, 89, 12.2 ājahāra yaśo dīptaṃ jigāya ca vasuṃdharām //
MBh, 1, 93, 20.2 tam uvācānavadyāṅgī bhartāraṃ dīptatejasam //
MBh, 1, 100, 4.2 dīpyamāneṣu dīpeṣu śayanaṃ praviveśa ha /
MBh, 1, 100, 5.1 tasya kṛṣṇasya kapilā jaṭā dīpte ca locane /
MBh, 1, 100, 21.2 pāṇḍuṃ lakṣaṇasampannaṃ dīpyamānam iva śriyā /
MBh, 1, 100, 21.9 pāṇḍuṃ lakṣaṇasampannaṃ dīpyamānaṃ śriyāvṛtam /
MBh, 1, 104, 9.42 kulaṃ ca te 'dya dhakṣyāmi krodhadīptena cakṣuṣā /
MBh, 1, 113, 12.3 tapasā dīptavīryo hi śvetaketur na cakṣame /
MBh, 1, 118, 7.2 nirhṛtāḥ pāvakā dīptāḥ pāṇḍo rājapurohitaiḥ /
MBh, 1, 118, 14.2 agacchann agratastasya dīpyamānāḥ svalaṃkṛtāḥ //
MBh, 1, 123, 3.2 tena tatra pradīpaḥ sa dīpyamāno nivāpitaḥ //
MBh, 1, 136, 10.3 tad avekṣya gṛhaṃ dīptam āhuḥ paurāḥ kṛśānanāḥ //
MBh, 1, 151, 18.23 vyāttānano dīptajihvo bāhum udyamya dakṣiṇam /
MBh, 1, 158, 22.3 mumoca sāyakān dīptān ahīn āśīviṣān iva //
MBh, 1, 160, 17.1 yathā hi divi dīptāṃśuḥ prabhāsayati tejasā /
MBh, 1, 162, 18.14 svayaṃbhuve dīptasahasracakṣuṣe /
MBh, 1, 165, 33.2 krodhadīptekṣaṇā krodhaṃ bhūya eva samādadhe //
MBh, 1, 165, 34.1 āditya iva madhyāhne krodhadīptavapur babhau /
MBh, 1, 165, 43.1 sa rājyaṃ sphītam utsṛjya tāṃ ca dīptāṃ nṛpaśriyam /
MBh, 1, 165, 44.2 tatāpa sarvān dīptaujā brāhmaṇatvam avāpa ca /
MBh, 1, 166, 44.2 dīpyamāno 'pyamitraghna śīto 'gnir abhavat tataḥ //
MBh, 1, 169, 20.6 dadṛśur brāhmaṇīṃ tāṃ te dīpyamānāṃ svatejasā //
MBh, 1, 172, 5.2 āsīt purastād dīptānāṃ caturtha iva pāvakaḥ //
MBh, 1, 172, 7.2 tejasā divi dīpyantaṃ dvitīyam iva bhāskaram //
MBh, 1, 173, 16.2 so 'gniḥ samabhavad dīptastaṃ ca deśaṃ vyadīpayat //
MBh, 1, 173, 21.2 tasyaiva saṃnidhau dīptaṃ praviveśa hutāśanam //
MBh, 1, 208, 11.3 dīpyamānā śriyā rājan divyarūpā manoramā //
MBh, 1, 212, 1.328 sa prakṛtyā śriyā dīptaḥ saṃdidīpe tayādhikam /
MBh, 1, 212, 1.329 udyatsahasradīptāṃśuḥ śaradīva divākaraḥ /
MBh, 1, 212, 1.399 mumoca niśitān bāṇān dīpyamānān svatejasā /
MBh, 1, 213, 39.11 vividhaiścaiva ratnaughair dīptaprabham ajāyata /
MBh, 1, 217, 11.2 dīpyamāne tataḥ prāsyat prahasan kṛṣṇavartmani //
MBh, 1, 218, 13.2 svam astram asṛjad dīptaṃ yat tatānākhilaṃ nabhaḥ /
MBh, 1, 218, 22.2 vivaśāścāpatan dīptaṃ dehābhāvāya pāvakam //
MBh, 1, 218, 32.1 oṣadhīr dīpyamānāśca jagṛhāte 'śvināvapi /
MBh, 1, 218, 36.2 viśvedevāstathā sādhyā dīpyamānāḥ svatejasā //
MBh, 1, 219, 31.2 petur āsye mahākāyā dīptasya vasuretasaḥ //
MBh, 1, 219, 33.1 dīptākṣo dīptajihvaśca dīptavyāttamahānanaḥ /
MBh, 1, 219, 33.1 dīptākṣo dīptajihvaśca dīptavyāttamahānanaḥ /
MBh, 1, 219, 33.1 dīptākṣo dīptajihvaśca dīptavyāttamahānanaḥ /
MBh, 1, 219, 33.2 dīptordhvakeśaḥ piṅgākṣaḥ piban prāṇabhṛtāṃ vasām //
MBh, 2, 7, 8.2 amalā dhūtapāpmāno dīpyamānā ivāgnayaḥ /
MBh, 2, 11, 12.2 dīpyate nākapṛṣṭhasthā bhāsayantīva bhāskaram //
MBh, 2, 11, 40.2 brāhmyā śriyā dīpyamānā śuśubhe vigataklamā //
MBh, 2, 13, 23.2 paśyamāno yaśodīptaṃ jarāsaṃdham upāśritaḥ //
MBh, 2, 14, 20.1 prāpnuyāt sa yaśo dīptaṃ tatra yo vighnam ācaret /
MBh, 2, 22, 33.2 diṣṭyā mokṣād yaśo dīptam āptaṃ te puruṣottama //
MBh, 2, 44, 20.2 rājyaṃ śriyaṃ ca tāṃ dīptāṃ tvadarthaṃ puruṣarṣabha //
MBh, 2, 50, 16.2 pratyamitraśriyaṃ dīptāṃ bubhūṣur bharatarṣabha //
MBh, 2, 52, 21.1 rājaśriyā dīpyamāno yayau brahmapuraḥsaraḥ /
MBh, 2, 61, 10.3 dīpte 'gnau sahitau bāhū nirdaheyaṃ balād iva //
MBh, 3, 3, 20.1 indro vivasvān dīptāṃśuḥ śuciḥ śauriḥ śanaiścaraḥ /
MBh, 3, 4, 1.3 dīpyamānaḥ svavapuṣā jvalann iva hutāśanaḥ //
MBh, 3, 12, 6.2 dīptākṣaṃ bhīṣaṇaṃ rakṣaḥ solmukaṃ pratyadṛśyata //
MBh, 3, 12, 44.2 cikṣepa colmukaṃ dīptam aśaniṃ jvalitām iva //
MBh, 3, 13, 33.1 āsīnaṃ cittamadhye tvāṃ dīpyamānaṃ svatejasā /
MBh, 3, 18, 15.2 śarān dīptāgnisaṃkāśān mumoca tanaye mama //
MBh, 3, 22, 2.1 tataḥ śataghnīś ca mahāgadāś ca dīptāṃś ca śūlān musalān asīṃś ca /
MBh, 3, 26, 16.2 yaśaś ca tejaś ca tavāpi dīptaṃ vibhāvasor bhāskarasyeva pārtha //
MBh, 3, 26, 17.2 tataḥ śriyaṃ tejasā svena dīptām ādāsyase pārthiva kauravebhyaḥ //
MBh, 3, 27, 20.2 tena te sarvalokeṣu dīpyate prathitaṃ yaśaḥ //
MBh, 3, 38, 31.2 brāhmyā śriyā dīpyamānaṃ piṅgalaṃ jaṭilaṃ kṛśam //
MBh, 3, 40, 16.1 sa viddho bahubhir bāṇair dīptāsyaiḥ pannagair iva /
MBh, 3, 60, 35.2 durdharṣāṃ tarkayāmāsa dīptām agniśikhām iva //
MBh, 3, 80, 2.2 dīpyamānaṃ śriyā brāhmyā dīptāgnisamatejasam //
MBh, 3, 80, 2.2 dīpyamānaṃ śriyā brāhmyā dīptāgnisamatejasam //
MBh, 3, 80, 3.2 vibabhāvatidīptaujā devair iva śatakratuḥ //
MBh, 3, 80, 16.1 sa taṃ dṛṣṭvogratapasaṃ dīpyamānam iva śriyā /
MBh, 3, 80, 79.3 dīpyamāno 'gnivan nityaṃ prabhayā bharatarṣabha //
MBh, 3, 80, 86.2 prāpnoti vāruṇaṃ lokaṃ dīpyamānaḥ svatejasā //
MBh, 3, 81, 22.2 yatra rāmeṇa rājendra tarasā dīptatejasā /
MBh, 3, 81, 142.1 aujasaṃ varuṇaṃ tīrthaṃ dīpyate svena tejasā /
MBh, 3, 101, 12.1 tatrāpaśyan mahātmānaṃ vāruṇiṃ dīptatejasam /
MBh, 3, 102, 7.2 agastyam atyadbhutavīryadīptaṃ taṃ cārtham ūcuḥ sahitāḥ surās te //
MBh, 3, 105, 25.2 tapasā dīpyamānaṃ taṃ jvālābhir iva pāvakam //
MBh, 3, 107, 11.2 viṣolbaṇair bhujaṃgaiś ca dīptajihvair niṣevitam //
MBh, 3, 112, 2.1 samṛddharūpaḥ saviteva dīptaḥ suśuklakṛṣṇākṣataraś cakoraiḥ /
MBh, 3, 146, 70.2 dīpyamānaṃ svavapuṣā arciṣmantam ivānalam //
MBh, 3, 157, 65.1 dīpyamānaṃ mahāśūlaṃ pragṛhya maṇimān api /
MBh, 3, 158, 53.2 tejorāśiṃ dīpyamānaṃ hutāśanam ivaidhitam //
MBh, 3, 160, 19.1 atyarkānaladīptaṃ tat sthānaṃ viṣṇor mahātmanaḥ /
MBh, 3, 161, 18.1 sa dīpyamānaḥ sahasāntarikṣaṃ prakāśayan mātalisaṃgṛhītaḥ /
MBh, 3, 163, 25.1 tataḥ śarair dīptamukhaiḥ pattritair anumantritaiḥ /
MBh, 3, 168, 8.2 dīptaṃ prāhiṇavaṃ ghoram aśuṣyat tena tajjalam //
MBh, 3, 170, 20.2 śirāṃsi viśikhair dīptair vyaharaṃ śatasaṃghaśaḥ //
MBh, 3, 170, 39.2 trimukhaṃ ṣaḍbhujaṃ dīptam arkajvalanamūrdhajam /
MBh, 3, 175, 14.2 dīptākṣeṇātitāmreṇa lihantaṃ sṛkkiṇī muhuḥ //
MBh, 3, 176, 41.2 dīptāyāṃ diśi vitrastā rauti tasyāśramasya ha //
MBh, 3, 186, 58.1 tato dinakarair dīptaiḥ saptabhir manujādhipa /
MBh, 3, 186, 64.2 tato dahati dīptaḥ sa sarvam eva jagad vibhuḥ //
MBh, 3, 188, 92.1 utthito brāhmaṇo dīptaḥ kṣayāntakṛd udāradhīḥ /
MBh, 3, 194, 15.2 dīpyamānaṃ śriyā rājaṃs tejasā vapuṣā tathā /
MBh, 3, 195, 20.3 dīpyamānaṃ yathā sūryas tejasā bharatarṣabha //
MBh, 3, 197, 25.1 tathaiva dīptatapasāṃ munīnāṃ bhāvitātmanām /
MBh, 3, 203, 36.2 nivāte vā yathā dīpo dīpyet kuśaladīpitaḥ //
MBh, 3, 209, 3.2 dīpto jvālair anekābhair agnir eko 'tha vīryavān //
MBh, 3, 209, 4.2 agnis tasya suto dīptas tisraḥ kanyāś ca suvratāḥ //
MBh, 3, 211, 5.2 āvasathyaṃ dvijāḥ prāhur dīptam agniṃ mahāprabham //
MBh, 3, 216, 1.3 hutāśanamukhāś cāpi dīptāḥ pāriṣadāṃ gaṇāḥ //
MBh, 3, 218, 31.2 bhāti dīptavapuḥ śrīmān raktābhrābhyām ivāṃśumān //
MBh, 3, 220, 21.2 śuśubhe kāñcane śaile dīpyamānaḥ śriyā vṛtaḥ //
MBh, 3, 226, 4.1 yā hi sā dīpyamāneva pāṇḍavān bhajate purā /
MBh, 3, 226, 5.1 indraprasthagate yāṃ tāṃ dīpyamānāṃ yudhiṣṭhire /
MBh, 3, 226, 6.2 tvayākṣiptā mahābāho dīpyamāneva dṛśyate //
MBh, 3, 226, 16.2 paśyanti puruṣe dīptāṃ sā samarthā bhavatyuta //
MBh, 3, 234, 1.3 visṛjantaḥ śarān dīptān samantāt paryavārayan //
MBh, 3, 248, 5.2 maharṣer dīptatapaso dhaumyasya ca purodhasaḥ //
MBh, 3, 249, 9.2 śoṇāśvayukteṣu ratheṣu sarve makheṣu dīptā iva havyavāhāḥ //
MBh, 3, 253, 3.1 ādityadīptāṃ diśam abhyupetya mṛgadvijāḥ krūram ime vadanti /
MBh, 3, 261, 10.1 dīpyamānaṃ śriyā vīraṃ śakrād anavamaṃ bale /
MBh, 3, 264, 45.1 etāś cānyāś ca dīptākṣyaḥ karabhotkaṭamūrdhajāḥ /
MBh, 3, 272, 3.1 tvayā hi mama satputra yaśo dīptam upārjitam /
MBh, 3, 273, 29.1 mahārājye sthito dīpte na striyaṃ hantum arhasi /
MBh, 3, 276, 2.2 bāhuvīryāśraye mārge vartase dīptanirṇaye //
MBh, 3, 280, 10.1 adya tad divasaṃ ceti hutvā dīptaṃ hutāśanam /
MBh, 3, 290, 4.1 athodyantaṃ sahasrāṃśuṃ pṛthā dīptaṃ dadarśa ha /
MBh, 4, 37, 6.1 śivāśca vinadantyetā dīptāyāṃ diśi dāruṇāḥ /
MBh, 4, 43, 13.2 pāṇḍavāgnim ahaṃ dīptaṃ pradahantam ivāhitān //
MBh, 4, 53, 20.2 samaṃ vimuñcatoḥ saṃkhye viśikhān dīptatejasaḥ //
MBh, 5, 9, 24.3 hato 'pi dīptatejāḥ sa jīvann iva ca dṛśyate //
MBh, 5, 22, 33.2 yathā rājñaḥ krodhadīptasya sūta manyor ahaṃ bhītataraḥ sadaiva //
MBh, 5, 36, 9.1 paraśced enam adhividhyeta bāṇair bhṛśaṃ sutīkṣṇair analārkadīptaiḥ /
MBh, 5, 37, 56.2 na copayuṅkte tad dāru yāvanno dīpyate paraiḥ //
MBh, 5, 37, 57.1 sa eva khalu dārubhyo yadā nirmathya dīpyate /
MBh, 5, 45, 1.2 yat tacchukraṃ mahajjyotir dīpyamānaṃ mahad yaśaḥ /
MBh, 5, 47, 13.2 evaṃ dagdhā dhārtarāṣṭrasya senāṃ yudhiṣṭhiraḥ krodhadīpto 'nuvīkṣya //
MBh, 5, 49, 6.1 tamaḥ sūryam ivodyantaṃ kaunteyaṃ dīptatejasam /
MBh, 5, 51, 13.1 śeṣayed aśanir dīpto nipatanmūrdhni saṃjaya /
MBh, 5, 62, 22.2 dīpyamānauṣadhigaṇaṃ siddhagandharvasevitam //
MBh, 5, 81, 15.1 taṃ dīptam iva kālāgnim ākāśagam ivādhvagam /
MBh, 5, 81, 60.2 brāhmyā śriyā dīpyamānān sthitān ubhayataḥ pathi //
MBh, 5, 88, 31.1 ādhirājyaṃ mahad dīptaṃ prathitaṃ madhusūdana /
MBh, 5, 94, 11.2 udīryamāṇaṃ rājānaṃ krodhadīptā dvijātayaḥ //
MBh, 5, 96, 15.2 dīpyamānāni dṛśyante sarvapraharaṇānyuta //
MBh, 5, 97, 3.1 atrāsuro 'gniḥ satataṃ dīpyate vāribhojanaḥ /
MBh, 5, 97, 17.1 aṇḍam etajjale nyastaṃ dīpyamānam iva śriyā /
MBh, 5, 98, 12.1 sūryarūpāṇi cābhānti dīptāgnisadṛśāni ca /
MBh, 5, 114, 21.1 mādhavī ca punar dīptāṃ parityajya nṛpaśriyam /
MBh, 5, 122, 37.2 ādhirājyaṃ mahad dīptaṃ prathitaṃ sarvarājasu //
MBh, 5, 129, 10.2 nānābāhuṣu kṛṣṇasya dīpyamānāni sarvaśaḥ //
MBh, 5, 134, 19.2 brāhmyā śriyā dīpyamānaṃ sādhuvādena saṃmatam //
MBh, 5, 136, 23.2 śivāścāśivanirghoṣā dīptāṃ sevanti vai diśam //
MBh, 5, 139, 28.2 rājyaṃ prāptam idaṃ dīptaṃ prathitaṃ sarvarājasu //
MBh, 5, 149, 25.2 vajrāśanisamasparśān dīptāsyān uragān iva //
MBh, 5, 150, 19.2 kāñcanāṅgadadīptāṃśca candanāgarubhūṣitān //
MBh, 5, 153, 30.2 śivāśca bhayavedinyo nedur dīptasvarā bhṛśam //
MBh, 5, 164, 16.2 hanyād ācāryakaṃ dīptaṃ saṃsmṛtya guṇanirjitam //
MBh, 5, 170, 20.2 apātayaṃ śarair dīptaiḥ prahasan puruṣarṣabha //
MBh, 5, 181, 7.2 preṣayāmāsa me rājan dīptāsyān uragān iva //
MBh, 5, 181, 22.1 tataḥ punaḥ śaraṃ dīptaṃ suprabhaṃ kālasaṃmitam /
MBh, 5, 182, 6.1 tato 'haṃ tām iṣubhir dīpyamānaiḥ samāyāntīm antakālārkadīptām /
MBh, 5, 182, 6.1 tato 'haṃ tām iṣubhir dīpyamānaiḥ samāyāntīm antakālārkadīptām /
MBh, 5, 182, 7.1 tasyāṃ chinnāyāṃ krodhadīpto 'tha rāmaḥ śaktīr ghorāḥ prāhiṇod dvādaśānyāḥ /
MBh, 5, 182, 8.2 nānārūpāstejasogreṇa dīptā yathādityā dvādaśa lokasaṃkṣaye //
MBh, 5, 183, 22.2 arkaṃ ca sahasā dīptaṃ svarbhānur abhisaṃvṛṇot //
MBh, 5, 183, 24.1 dīptāyāṃ diśi gomāyur dāruṇaṃ muhur unnadat /
MBh, 5, 186, 31.2 adrākṣaṃ dīpyamānān vai grahān aṣṭāvivoditān //
MBh, 5, 188, 17.2 pradīpte 'gnau mahārāja roṣadīptena cetasā //
MBh, 5, 193, 8.2 yakṣarūpaṃ ca tad dīptaṃ śikhaṇḍī pratyapadyata //
MBh, 6, 8, 26.1 tathā mālyavataḥ śṛṅge dīpyate tatra havyavāṭ /
MBh, 6, 17, 2.2 dīpyamānāśca saṃpetur divi sapta mahāgrahāḥ //
MBh, 6, 17, 4.1 vavāśire ca dīptāyāṃ diśi gomāyuvāyasāḥ /
MBh, 6, 17, 36.1 tejasā dīpyamānastu vāraṇottamam āsthitaḥ /
MBh, 6, 19, 30.2 śūrā hemamayair jālair dīpyamānā ivācalāḥ //
MBh, 6, BhaGī 11, 17.2 paśyāmi tvāṃ durnirīkṣyaṃ samantāddīptānalārkadyutimaprameyam //
MBh, 6, BhaGī 11, 19.2 paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam //
MBh, 6, BhaGī 11, 24.1 nabhaḥspṛśaṃ dīptamanekavarṇaṃ vyāttānanaṃ dīptaviśālanetram /
MBh, 6, BhaGī 11, 24.1 nabhaḥspṛśaṃ dīptamanekavarṇaṃ vyāttānanaṃ dīptaviśālanetram /
MBh, 6, 42, 22.2 viniśceruḥ śarā dīptā jyotīṃṣīva nabhastalāt //
MBh, 6, 45, 60.2 mumoca bāṇān dīptāgrān ahīn āśīviṣān iva //
MBh, 6, 49, 12.1 taṃ ca dīptaṃ śaraṃ ghoram āyāntaṃ mṛtyum ātmanaḥ /
MBh, 6, 53, 2.3 prārthayānā yaśo dīptaṃ mṛtyuṃ kṛtvā nivartanam //
MBh, 6, 55, 19.2 mumoca bāṇān dīptāgrān ahīn āśīviṣān iva //
MBh, 6, 56, 21.2 mahāstrabāṇāśanidīptamārgaṃ kirīṭinaṃ śāṃtanavo 'bhyadhāvat //
MBh, 6, 57, 27.1 dīpyantam iva śastrārcyā mattavāraṇavikramam /
MBh, 6, 74, 16.1 mahāhave dīpyamānān suvarṇakavacojjvalān /
MBh, 6, 75, 36.2 vidārya prāviśad bhūmiṃ dīpyamānā sutejanā //
MBh, 6, 86, 56.2 cicheda kārmukaṃ dīptaṃ śarāvāpaṃ ca pañcakam //
MBh, 6, 91, 56.1 vikaṭaḥ puruṣo rājan dīptāsyo dīptalocanaḥ /
MBh, 6, 91, 56.1 vikaṭaḥ puruṣo rājan dīptāsyo dīptalocanaḥ /
MBh, 6, 93, 31.2 śuśubhe candramā yukto dīptair iva mahāgrahaiḥ //
MBh, 6, 96, 39.2 ārśyaśṛṅgir babhau rājan dīptaśṛṅga ivācalaḥ //
MBh, 6, 96, 50.1 tau sametau mahāyuddhe krodhadīptau parasparam /
MBh, 6, 112, 79.1 śikhaṇḍinaṃ tu gāṅgeyaḥ krodhadīptena cakṣuṣā /
MBh, 6, 112, 94.1 yathāgnir indhanaṃ prāpya jvaled dīptārcir ulbaṇaḥ /
MBh, 6, 112, 104.1 eṣa tālena dīptena bhīṣmastiṣṭhati pālayan /
MBh, 6, 112, 113.2 dīpyamānam ivākāśe gāṇḍīvaṃ samadṛśyata //
MBh, 6, 114, 5.1 sa dīptaśaracāpārcir astraprasṛtamārutaḥ /
MBh, 6, 114, 62.2 saviṣphuliṅgāṃ dīptāgrāṃ śaktiṃ cikṣepa bhārata //
MBh, 6, 116, 7.2 śuśubhe bhāratī dīptā divīvādityamaṇḍalam //
MBh, 6, 116, 22.1 saṃdhāya ca śaraṃ dīptam abhimantrya mahāyaśāḥ /
MBh, 6, 116, 44.1 na nirdahati te yāvat krodhadīptekṣaṇaścamūm /
MBh, 7, 6, 9.1 tasya dīpto mahākāyaḥ svānyanīkāni harṣayan /
MBh, 7, 6, 27.1 apatad dīpyamānā ca sanirghātā sakampanā /
MBh, 7, 9, 8.2 āsaktamanasaṃ dīptaṃ pratidviradaghātinam /
MBh, 7, 13, 72.2 cikṣepa samare ghorāṃ dīptām agniśikhām iva //
MBh, 7, 14, 5.1 taṃ dīptam iva kālāgniṃ daṇḍahastam ivāntakam /
MBh, 7, 14, 36.2 vyarocanta raṇe rājan dīpyamānā yaśasvinaḥ //
MBh, 7, 15, 3.1 tasya dīptā mahābāṇā viniśceruḥ sahasraśaḥ /
MBh, 7, 19, 58.2 dīpyamānaiḥ parikṣiptā dāvair iva mahādrumāḥ //
MBh, 7, 31, 43.2 dīpyamānam apaśyāma tejasā vānaradhvajam //
MBh, 7, 31, 52.1 tasya dīptaśaraughasya dīptacāpadharasya ca /
MBh, 7, 31, 52.1 tasya dīptaśaraughasya dīptacāpadharasya ca /
MBh, 7, 31, 56.2 dīpyamānā mahāśaktyo jagmur ādhirathiṃ prati //
MBh, 7, 37, 17.2 tamo ghnataḥ sudīptasya savitur maṇḍalaṃ yathā //
MBh, 7, 49, 14.2 bībhatsoḥ kopadīptasya dagdhāḥ kṛpaṇacakṣuṣā //
MBh, 7, 57, 35.1 sahasram iva sūryāṇāṃ dīpyamānaṃ svatejasā /
MBh, 7, 58, 12.2 tato 'gniśaraṇaṃ dīptaṃ praviveśa vinītavat //
MBh, 7, 68, 20.2 śatrū cābhimukhau dṛṣṭvā dīpyamānāvivānalau //
MBh, 7, 70, 28.2 babhūva rūpaṃ droṇasya kālāgner iva dīpyataḥ //
MBh, 7, 70, 32.2 abhavat sarvato dīptaṃ śuṣkaṃ vanam ivāgninā //
MBh, 7, 80, 29.2 adīpyatārjuno yena himavān iva vahninā //
MBh, 7, 81, 31.3 droṇāntikam anuprāptā dīptāsyā pannagī yathā //
MBh, 7, 91, 26.1 śirasā dhārayan dīptāṃ tapanīyamayīṃ srajam /
MBh, 7, 97, 36.1 tair aśmacūrṇair dīpyadbhiḥ khadyotānām iva vrajaiḥ /
MBh, 7, 109, 21.2 āsthitaḥ prababhau rājan dīpyamāna ivāṃśumān //
MBh, 7, 109, 30.2 gacchatyastaṃ dinakare dīpyamānā ivāṃśavaḥ //
MBh, 7, 114, 4.2 tapanīyaṃ mahārāja dīptaṃ jyotir ivāmbarāt //
MBh, 7, 114, 18.2 sūtaputrasya saṃrambhād dīptaṃ vapur ajāyata //
MBh, 7, 115, 1.2 ahanyahani me dīptaṃ yaśaḥ patati saṃjaya /
MBh, 7, 120, 9.2 netrābhyāṃ krodhadīptābhyāṃ sampraikṣannirdahann iva //
MBh, 7, 138, 18.2 pratiprabhā raśmibhir ājamīḍha punaḥ punaḥ saṃjanayanti dīptāḥ //
MBh, 7, 138, 19.1 chatrāṇi bālavyajanānuṣaṅgā dīptā maholkāśca tathaiva rājan /
MBh, 7, 138, 21.2 dīptāṃ prabhāṃ prājanayanta tatra tapātyaye vidyud ivāntarikṣe //
MBh, 7, 138, 32.1 rathāśvanāgākuladīpadīptaṃ saṃrabdhayodhāhatavidrutāśvam /
MBh, 7, 139, 3.1 pradīpānāṃ sahasraiśca dīpyamānaiḥ samantataḥ /
MBh, 7, 141, 12.2 lohitāṅga ivākāśād dīptaraśmir yadṛcchayā //
MBh, 7, 144, 23.2 sāpatanmedinīṃ dīptā bhāsayantī mahāprabhā //
MBh, 7, 144, 36.1 dīpyamānāḥ pradīpāśca rathavāraṇavājiṣu /
MBh, 7, 144, 38.2 tathā naṣṭaṃ tamo ghoraṃ dīpair dīptair alaṃkṛtam //
MBh, 7, 148, 34.1 dīpyamānā maholkeva tiṣṭhatyasya hi vāsavī /
MBh, 7, 148, 39.1 tatastaṃ meghasaṃkāśaṃ dīptāsyaṃ dīptakuṇḍalam /
MBh, 7, 148, 39.1 tatastaṃ meghasaṃkāśaṃ dīptāsyaṃ dīptakuṇḍalam /
MBh, 7, 148, 61.1 tam āpatantaṃ saṃkruddhaṃ dīptāsyam iva pannagam /
MBh, 7, 150, 14.1 rākṣaso 'sya virūpākṣaḥ sūto dīptāsyakuṇḍalaḥ /
MBh, 7, 151, 13.1 dīpyamānena vapuṣā rathenādityavarcasā /
MBh, 7, 151, 19.1 dīptāṅgado dīptakirīṭamālī baddhasraguṣṇīṣanibaddhakhaḍgaḥ /
MBh, 7, 151, 19.1 dīptāṅgado dīptakirīṭamālī baddhasraguṣṇīṣanibaddhakhaḍgaḥ /
MBh, 7, 153, 13.1 tato dīptāgnisaṃkāśāṃ śataghaṇṭām alaṃkṛtām /
MBh, 7, 154, 34.1 śivāśca vaiśvānaradīptajihvāḥ subhīmanādāḥ śataśo nadantyaḥ /
MBh, 7, 154, 35.1 te dīptajihvānanatīkṣṇadaṃṣṭrā vibhīṣaṇāḥ śailanikāśakāyāḥ /
MBh, 7, 154, 36.1 tair āhatāste śaraśaktiśūlair gadābhir ugraiḥ parighaiśca dīptaiḥ /
MBh, 7, 154, 57.2 ūrdhvaṃ yayau dīpyamānā niśāyāṃ nakṣatrāṇām antarāṇyāviśantī //
MBh, 7, 164, 7.2 droṇāyābhimukhaṃ yāntaṃ dīpyamānam ivānalam //
MBh, 7, 170, 16.1 prādurāsaṃstato bāṇā dīptāgrāḥ khe sahasraśaḥ /
MBh, 7, 170, 16.2 pāṇḍavān bhakṣayiṣyanto dīptāsyā iva pannagāḥ //
MBh, 7, 170, 50.2 jvalamānasya dīptasya drauṇer astrasya vāraṇe //
MBh, 7, 170, 55.1 pannagair iva dīptāsyair vamadbhir analaṃ raṇe /
MBh, 7, 172, 15.2 so 'bhimantrya śaraṃ dīptaṃ vidhūmam iva pāvakam /
MBh, 7, 172, 59.1 pinākinaṃ vajriṇaṃ dīptaśūlaṃ paraśvadhiṃ gadinaṃ svāyatāsim /
MBh, 8, 8, 33.2 krodhadīptavapur meghaiḥ saptasaptir ivāṃśumān //
MBh, 8, 11, 26.2 savisphuliṅgo dīptārciḥ so 'dahad vāhinīdvayam //
MBh, 8, 12, 49.1 saṃtāpayantāv anyonyaṃ dīptaiḥ śaragabhastibhiḥ /
MBh, 8, 20, 29.3 dīpyamānāṃ mahāvegāṃ maholkāṃ jvalitām iva //
MBh, 8, 24, 70.1 anukarṣān grahān dīptān varūthaṃ cāpi tārakāḥ /
MBh, 8, 24, 76.2 vidyudindradhanurnaddhaṃ rathaṃ dīptaṃ vyadīpayat //
MBh, 8, 26, 41.2 mānena darpeṇa ca dahyamānaḥ krodhena dīpyann iva niḥśvasitvā //
MBh, 8, 26, 57.2 asiṃ ca dīptaṃ paramāyudhaṃ ca śaṅkhaṃ ca śubhraṃ svanavantam ugram //
MBh, 8, 34, 15.2 abhyavartata vai karṇaṃ krodhadīpto vṛkodaraḥ //
MBh, 8, 40, 61.1 vaiśvānaraṃ yathā dīptaṃ dahyante prāpya vai janāḥ /
MBh, 8, 49, 100.2 iti prāyād upasaṃgṛhya pādau samutthito dīptatejāḥ kirīṭī /
MBh, 8, 57, 18.2 tvām ṛte krodhadīpto hi pīḍyamāne vṛkodare //
MBh, 8, 60, 19.2 babhau raṇe dīptamarīcimaṇḍalo yathāṃśumālī pariveṣavāṃs tathā //
MBh, 8, 66, 41.1 bāhvantarād ādhirather vimuktān bāṇān mahāhīn iva dīpyamānān /
MBh, 8, 66, 54.2 śarair avākirat karṇaṃ dīpyamānaiḥ sahasraśaḥ //
MBh, 8, 67, 21.2 kṛtyām atharvāṅgirasīm ivogrāṃ dīptām asahyāṃ yudhi mṛtyunāpi //
MBh, 8, 67, 27.1 dehāt tu karṇasya nipātitasya tejo dīptaṃ khaṃ vigāhyācireṇa /
MBh, 8, 67, 31.1 pratāpya senām āmitrīṃ dīptaiḥ śaragabhastibhiḥ /
MBh, 8, 68, 20.3 divaś cyutair bhūr atidīptimadbhir naktaṃ grahair dyaur amaleva dīptaiḥ //
MBh, 9, 8, 16.1 dhanuṣāṃ kūjamānānāṃ nistriṃśānāṃ ca dīpyatām /
MBh, 9, 10, 15.1 sadaṇḍaśūlā dīptāgrāḥ śīryamāṇāḥ samantataḥ /
MBh, 9, 11, 2.1 taṃ dīptam iva kālāgniṃ pāśahastam ivāntakam /
MBh, 9, 11, 12.2 dīpyamāneva vai rājan sasṛje pāvakārciṣaḥ //
MBh, 9, 15, 57.2 dīpyamānau mahātmānau prāṇayor yuddhadurmadau //
MBh, 9, 15, 64.1 tato 'sya dīpyamānena pītena niśitena ca /
MBh, 9, 16, 35.1 sa dharmarājo nihatāśvasūtaṃ krodhena dīptajvalanaprakāśam /
MBh, 9, 16, 38.2 netre ca dīpte sahasā vivṛtya madrādhipaṃ kruddhamanā niraikṣat //
MBh, 9, 16, 41.1 dīptām athaināṃ mahatā balena savisphuliṅgāṃ sahasā patantīm /
MBh, 9, 16, 62.1 tato 'sya dīpyamānena sudṛḍhena śitena ca /
MBh, 9, 18, 14.2 adya duryodhano hīno dīptayā nṛpatiśriyā //
MBh, 9, 26, 23.2 adya duryodhano dīptāṃ śriyaṃ prāṇāṃśca tyakṣyati //
MBh, 9, 26, 43.1 sa śaraḥ preṣitastena krodhadīptena dhanvinā /
MBh, 9, 27, 39.2 śīryamāṇā yathā dīptā gaganād vai śatahradā //
MBh, 9, 32, 20.2 nihatāriḥ svakāṃ dīptāṃ śriyaṃ prāpto na saṃśayaḥ //
MBh, 9, 36, 32.2 prāyāt prācīṃ diśaṃ rājan dīpyamānaḥ svatejasā //
MBh, 9, 36, 44.2 aśobhata saricchreṣṭhā dīpyamānaiḥ samantataḥ //
MBh, 9, 54, 28.2 ubhau krodhaviṣaṃ dīptaṃ vamantāvuragāviva //
MBh, 9, 55, 12.2 dīptāḥ śivāścāpyanadan ghorarūpāḥ sudāruṇāḥ //
MBh, 9, 55, 13.2 dīptāyāṃ diśi rājendra mṛgāścāśubhavādinaḥ //
MBh, 9, 55, 44.2 śastrāṇi cāpyadīpyanta pāṇḍavānāṃ jayaiṣiṇām //
MBh, 9, 56, 42.1 tato gurutarāṃ dīptāṃ gadāṃ hemapariṣkṛtām /
MBh, 9, 57, 47.2 mahāsvanā punar dīptā sanirghātā bhayaṃkarī /
MBh, 9, 61, 13.2 atha dīpto 'gninā hyāśu prajajvāla mahīpate //
MBh, 9, 62, 11.2 gāndhāryāḥ krodhadīptāyāḥ pūrvaṃ praśamanaṃ bhavet //
MBh, 9, 62, 24.1 kaśca tāṃ krodhadīptākṣīṃ putravyasanakarśitām /
MBh, 9, 62, 25.2 gāndhāryāḥ krodhadīptāyāḥ praśamārtham ariṃdama //
MBh, 9, 62, 60.2 cakṣuṣā krodhadīptena nirdagdhuṃ tapaso balāt //
MBh, 10, 3, 28.2 sūdayiṣyāmi vikramya kakṣaṃ dīpta ivānalaḥ /
MBh, 10, 6, 12.2 rathaśaktiṃ mumocāsmai dīptām agniśikhām iva //
MBh, 10, 6, 13.1 sā tadāhatya dīptāgrā rathaśaktir aśīryata /
MBh, 10, 6, 14.2 kośāt samudbabarhāśu bilād dīptam ivoragam //
MBh, 10, 7, 15.1 dīptāsyanayanāścātra naikapādaśirobhujāḥ /
MBh, 10, 7, 58.1 ityuktvā drauṇir āsthāya tāṃ vedīṃ dīptapāvakām /
MBh, 10, 8, 41.1 tasya lohitasiktasya dīptakhaḍgasya yudhyataḥ /
MBh, 10, 13, 11.1 krodhadīptaṃ tu kaunteyaṃ dviṣadarthe samudyatam /
MBh, 10, 14, 13.2 dīptayor astrayor madhye sthitau paramatejasau //
MBh, 11, 18, 18.2 paśya dīptāni govinda pāvakān suhutān iva //
MBh, 11, 25, 6.2 paśya dīptāṅgadayugapratibaddhamahābhujam //
MBh, 11, 26, 38.2 ghṛtadhārāhutair dīptaiḥ pāvakaiḥ samadāhayan //
MBh, 11, 26, 41.1 te vidhūmāḥ pradīptāśca dīpyamānāśca pāvakāḥ /
MBh, 12, 7, 27.2 patito yaśaso dīptād ghātayitvā sahodarān //
MBh, 12, 37, 34.1 kāṣṭhair ārdrair yathā vahnir upastīrṇo na dīpyate /
MBh, 12, 38, 12.1 pitāmahasutaṃ jyeṣṭhaṃ kumāraṃ dīptatejasam /
MBh, 12, 47, 18.2 bhaumasya brahmaṇo guptyai dīptam agnim ivāraṇiḥ //
MBh, 12, 49, 16.2 dhārayāmāsa dīptena vapuṣā ghoradarśanam //
MBh, 12, 55, 4.1 sarveṣāṃ dīptayaśasāṃ kurūṇāṃ dharmacāriṇām /
MBh, 12, 66, 29.1 sarvāśramapade hyāhur gārhasthyaṃ dīptanirṇayam /
MBh, 12, 83, 28.2 agniṃ dīptam ivāsīded rājānam upaśikṣitaḥ //
MBh, 12, 102, 16.1 dīptasphuṭitakeśāntāḥ sthūlapārśvahanūmukhāḥ /
MBh, 12, 120, 40.1 buddhir dīptā balavantaṃ hinasti balaṃ buddhyā vardhate pālyamānam /
MBh, 12, 138, 70.2 tathākarod vākyam adīnacetanaḥ śriyaṃ ca dīptāṃ bubhuje sabāndhavaḥ //
MBh, 12, 160, 34.2 marudbhiḥ parisaṃstīrṇaṃ dīpyamānaiśca pāvakaiḥ //
MBh, 12, 160, 44.2 brahmā dadāvasiṃ dīptam adharmaprativāraṇam //
MBh, 12, 166, 3.1 tato 'lātena dīptena viśvastaṃ nijaghāna tam /
MBh, 12, 175, 6.1 kailāsaśikhare dṛṣṭvā dīpyamānam ivaujasā /
MBh, 12, 175, 24.2 tatra devāḥ svayaṃ dīptā bhāsvarāścāgnivarcasaḥ //
MBh, 12, 176, 14.1 tasmin vāyvambusaṃgharṣe dīptatejā mahābalaḥ /
MBh, 12, 195, 9.1 yathā pradīpaḥ purataḥ pradīptaḥ prakāśam anyasya karoti dīpyan /
MBh, 12, 216, 18.2 bahūni varṣapūgāni vihāre dīpyataḥ śriyā //
MBh, 12, 218, 1.2 śatakratur athāpaśyad baler dīptāṃ mahātmanaḥ /
MBh, 12, 218, 2.1 tāṃ dīptāṃ prabhayā dṛṣṭvā bhagavān pākaśāsanaḥ /
MBh, 12, 218, 3.2 tvattaḥ sthitā sakeyūrā dīpyamānā svatejasā //
MBh, 12, 218, 6.1 kā tvaṃ tiṣṭhasi māyeva dīpyamānā svatejasā /
MBh, 12, 221, 5.1 brahmaivāmitadīptaujāḥ śāntapāpmā mahātapāḥ /
MBh, 12, 232, 18.1 vidhūma iva dīptārcir āditya iva dīptimān /
MBh, 12, 237, 31.2 patatriṇaṃ pakṣiṇam antarikṣe yo veda bhogyātmani dīptaraśmiḥ //
MBh, 12, 238, 11.2 nivāte vā yathā dīpo dīpyamāno na kampate //
MBh, 12, 242, 10.1 jñānadīpena dīptena paśyatyātmānam ātmanā /
MBh, 12, 247, 2.1 dīptānalanibhaḥ prāha bhagavān dhūmravarcase /
MBh, 12, 273, 3.3 ulkāśca jvalitāstasya dīptāḥ pārśve prapedire //
MBh, 12, 274, 15.2 pragṛhya jvalitaṃ śūlaṃ dīpyamānaṃ svatejasā //
MBh, 12, 276, 30.1 na loke dīpyate mūrkhaḥ kevalātmapraśaṃsayā /
MBh, 12, 276, 31.2 dīpyate tveva lokeṣu śanair api subhāṣitam //
MBh, 12, 282, 4.1 yathodayagirau dravyaṃ saṃnikarṣeṇa dīpyate /
MBh, 12, 282, 4.2 tathā satsaṃnikarṣeṇa hīnavarṇo 'pi dīpyate //
MBh, 12, 289, 21.1 tadvajjātabalo yogī dīptatejā mahābalaḥ /
MBh, 12, 291, 5.2 kuruvaṃśapradīpastvaṃ jñānadravyeṇa dīpyase //
MBh, 12, 294, 18.1 nivāte ca yathā dīpyan dīpastadvat sa dṛśyate /
MBh, 12, 314, 19.1 pāvakena parikṣipto dīpyatā tasya cāśramaḥ /
MBh, 12, 318, 56.1 ato me rocate gantum ādityaṃ dīptatejasam /
MBh, 12, 329, 5.7 dīpyamāne 'gnau juhotīti kṛtvā bravīmi /
MBh, 13, 2, 40.2 pratijñām akarod dhīmān dīptatejā viśāṃ pate //
MBh, 13, 9, 16.2 susamiddho yathā dīptaḥ pāvakastadvidhaḥ smṛtaḥ //
MBh, 13, 14, 42.2 prabhāvād dīptatapasaḥ saṃnikarṣaguṇānvitāḥ //
MBh, 13, 14, 45.1 tejasā tapasā caiva dīpyamānaṃ yathānalam /
MBh, 13, 14, 90.1 samāsthitaśca bhagavān dīpyamānaḥ svatejasā /
MBh, 13, 14, 98.1 divasakaraśaśāṅkavahnidīptaṃ tribhuvanasāram apāram ādyam ekam /
MBh, 13, 14, 139.1 dīptadhāraḥ suraudrāsyaḥ sarpakaṇṭhāgraveṣṭitaḥ /
MBh, 13, 14, 139.2 abhavacchūlino 'bhyāśe dīptavahniśikhopamaḥ //
MBh, 13, 15, 8.2 tapasā tejasā kāntyā dīptayā saha bhāryayā //
MBh, 13, 17, 67.2 pakṣī ca pakṣirūpī ca atidīpto viśāṃ patiḥ //
MBh, 13, 17, 128.2 haryakṣaḥ kakubho vajrī dīptajihvaḥ sahasrapāt //
MBh, 13, 20, 7.1 so 'paśyat kāñcanadvāraṃ dīpyamānam iva śriyā /
MBh, 13, 31, 31.1 tataḥ sa kavacī dhanvī bāṇī dīpta ivānalaḥ /
MBh, 13, 40, 4.2 agnir hi pramadā dīpto māyāśca mayajā vibho /
MBh, 13, 41, 24.2 dṛṣṭvā tvāṃ nirdahed adya krodhadīptena cakṣuṣā //
MBh, 13, 59, 8.1 tapasā dīpyamānāste daheyuḥ pṛthivīm api /
MBh, 13, 61, 43.1 ādityā iva dīpyante tejasā bhuvi mānavāḥ /
MBh, 13, 64, 15.2 uparyupari śatrūṇāṃ vapuṣā dīpyate ca saḥ //
MBh, 13, 84, 66.1 sā samutsṛjya taṃ duḥkhād dīptavaiśvānaraprabham /
MBh, 13, 84, 68.3 suvarṇo vimalo dīptaḥ parvataṃ cāvabhāsayat //
MBh, 13, 97, 7.1 tān kṣiptān reṇukā sarvāṃstasyeṣūn dīptatejasaḥ /
MBh, 13, 97, 17.2 adyainaṃ dīptakiraṇaṃ reṇuke tava duḥkhadam /
MBh, 13, 110, 38.1 dīptasūryāgnitejobhir divyamālābhir eva ca /
MBh, 13, 126, 18.2 śikharaṃ tasya śailasya mathitaṃ dīptadarśanam //
MBh, 13, 127, 29.2 jvālā ca mahatī dīptā lalāṭāt tasya niḥsṛtā //
MBh, 13, 127, 30.2 yugāntasadṛśaṃ dīptaṃ yenāsau mathito giriḥ //
MBh, 13, 127, 31.1 tato girisutā dṛṣṭvā dīptāgnisadṛśekṣaṇam /
MBh, 13, 127, 44.2 tṛtīyaṃ locanaṃ dīptaṃ sṛṣṭaṃ te rakṣatā prajāḥ //
MBh, 13, 137, 10.2 evaṃ samabhavaṃstasya varāste dīptatejasaḥ //
MBh, 13, 140, 4.1 tataḥ kadācit te rājan dīptam ādityavarcasam /
MBh, 13, 140, 8.1 tena dīptāṃśujālena nirdagdhā dānavāstadā /
MBh, 13, 142, 11.1 dīptam agniṃ juhvati ca gurūṇāṃ vacane sthitāḥ /
MBh, 13, 143, 25.2 evaṃ ramyān asṛjat parvatāṃśca hṛṣīkeśo 'mitadīptāgnitejāḥ //
MBh, 13, 145, 19.2 punaśca saṃdadhe rudro dīptaṃ suniśitaṃ śaram //
MBh, 13, 146, 21.1 tasya ghorāṇi rūpāṇi dīptāni ca bahūni ca /
MBh, 14, 16, 21.2 dīpyamānaṃ śriyā brāhmyā kramamāṇaṃ ca sarvaśaḥ //
MBh, 14, 18, 10.1 yathā ca dīpaḥ śaraṇaṃ dīpyamānaḥ prakāśayet /
MBh, 14, 25, 14.1 guṇavatpāvako mahyaṃ dīpyate havyavāhanaḥ /
MBh, 14, 45, 6.1 sattvālaṃkāradīptaṃ ca guṇasaṃghātamaṇḍalam /
MBh, 14, 52, 25.2 tapaste sumahad dīptaṃ guravaścāpi toṣitāḥ //
MBh, 14, 78, 34.1 sa bāṇastejasā dīpto jvalann iva hutāśanaḥ /
MBh, 14, 83, 12.2 śarānmumoca jvalitān dīptāsyān iva pannagān //
MBh, 14, 85, 5.1 tataḥ śirāṃsi dīptāgraisteṣāṃ cicheda pāṇḍavaḥ /
MBh, 14, 93, 22.2 prapated yaśaso dīptānna ca lokān avāpnuyāt //
MBh, 15, 5, 6.2 na dattavāñśriyaṃ dīptāṃ pitṛpaitāmahīm imām //
MBh, 15, 26, 8.1 sa gatvā tapasaḥ pāraṃ dīptasya sa narādhipaḥ /
MBh, 15, 34, 20.2 bibhrad brāhmīṃ śriyaṃ dīptāṃ devair iva bṛhaspatiḥ //
MBh, 15, 36, 32.2 kṣayaṃ nītaṃ kulaṃ dīptaṃ pṛthivīrājyam icchatā //
MBh, 15, 46, 7.2 utsṛjya sumahad dīptaṃ vanavāsam arocayat //
MBh, 16, 8, 21.1 tasyāśvamedhikaṃ chatraṃ dīpyamānāśca pāvakāḥ /
MBh, 18, 4, 3.1 dīpyamānaṃ svavapuṣā divyair astrair upasthitam /
MBh, 18, 4, 6.1 aśvinostu tathā sthāne dīpyamānau svatejasā /
MBh, 18, 5, 4.1 ye cānye kīrtitās tatra rājāno dīptamūrtayaḥ /