Occurrences

Kauśikasūtra
Kāṭhakasaṃhitā
Āśvalāyanagṛhyasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Tantrāloka
Ānandakanda
Śyainikaśāstra
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Uḍḍāmareśvaratantra

Kauśikasūtra
KauśS, 2, 5, 30.0 iṅgiḍena saṃprokṣya tṛṇāny āṅgirasenāgninā dīpayati //
KauśS, 8, 1, 1.0 agnīn ādhāsyamānaḥ savān vā dāsyan saṃvatsaraṃ brāhmaudanikam agniṃ dīpayati //
Kāṭhakasaṃhitā
KS, 21, 3, 15.0 dīpayati vāyumatyā //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 6, 6.0 taṃ dīpayamānā āsata ā śāntarātrād āyuṣmatāṃ kathāḥ kīrtayanto māṅgalyānītihāsapurāṇānīty ākhyāpayamānāḥ //
Ṛgveda
ṚV, 6, 22, 8.1 ā janāya druhvaṇe pārthivāni divyāni dīpayo 'ntarikṣā /
Carakasaṃhitā
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Mahābhārata
MBh, 1, 1, 52.1 vividhaṃ saṃhitājñānaṃ dīpayanti manīṣiṇaḥ /
MBh, 1, 116, 22.14 tasyāstad vacanaṃ śrutvā kuntī śokāgnidīpitā /
MBh, 1, 116, 30.3 tasyāstad vacanaṃ śrutvā kuntī śokāgnidīpitā /
MBh, 1, 136, 9.3 tato jatugṛhadvāraṃ dīpayāmāsa pāṇḍavaḥ /
MBh, 1, 192, 7.110 tad anīkam anādhṛṣyaṃ śastrāgnivyāladīpitam /
MBh, 3, 160, 12.1 udīcīṃ dīpayann eṣa diśaṃ tiṣṭhati kīrtimān /
MBh, 3, 203, 36.2 nivāte vā yathā dīpo dīpyet kuśaladīpitaḥ //
MBh, 5, 9, 24.2 na śarma lebhe devendro dīpitastasya tejasā /
MBh, 5, 35, 44.1 aṣṭau guṇāḥ puruṣaṃ dīpayanti prajñā ca kaulyaṃ ca damaḥ śrutaṃ ca /
MBh, 5, 157, 9.2 ācchinnaṃ rājyam ākramya kopaṃ kasya na dīpayet //
MBh, 5, 186, 7.2 brahmāstraṃ dīpayāṃcakre tasmin yudhi yathāvidhi //
MBh, 6, BhaGī 4, 27.2 ātmasaṃyamayogāgnau juhvati jñānadīpite //
MBh, 7, 6, 18.1 dīpayāmāsa tat sainyaṃ pāṇḍavasya mahātmanaḥ /
MBh, 7, 79, 2.2 dīpayanto diśaḥ sarvā jvaladbhir iva pāvakaiḥ //
MBh, 7, 79, 7.2 vyaśobhanta tadā śīghrā dīpayanto diśo daśa //
MBh, 7, 151, 18.2 sa cāpi rūpeṇa ghaṭotkacasya śrīmattamo vyākuladīpitāsyaḥ //
MBh, 7, 165, 11.2 dīpayantīva tāpena śaṃsantīva mahad bhayam //
MBh, 9, 51, 18.1 tāṃ dṛṣṭvā gālaviḥ prīto dīpayantīm ivātmanā /
MBh, 12, 289, 49.1 dīpayanti mahātmānaḥ sūkṣmam ātmānam ātmanā /
MBh, 12, 310, 25.1 tā etādyāpi kṛṣṇasya tapasā tena dīpitāḥ /
Rāmāyaṇa
Rām, Ay, 38, 20.1 ayaṃ hi māṃ dīpayate samutthitas tanūjaśokaprabhavo hutāśanaḥ /
Rām, Ār, 40, 31.2 vicacāra tatas tatra dīpayann iva tad vanam //
Rām, Ki, 1, 45.1 dīpayantīva me kāmaṃ vividhā muditā dvijāḥ /
Rām, Su, 37, 22.2 duḥkhād duḥkhaparāmṛṣṭāṃ dīpayann iva vānara //
Rām, Yu, 61, 32.2 drakṣyasy oṣadhayo dīptā dīpayantyo diśo daśa //
Rām, Yu, 62, 22.1 sā babhūva muhūrtena haribhir dīpitā purī /
Rām, Yu, 112, 12.3 yathā ca dīpitā laṅkā prahṛṣṭair hariyūthapaiḥ //
Agnipurāṇa
AgniPur, 9, 20.2 dīpayāmāsa lāṅgalaṃ dīptapucchaḥ sa mārutiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 12.1 prakṣipya muṣkakacaye sudhāśmāni ca dīpayet /
AHS, Cikitsitasthāna, 10, 50.1 grahaṇīṃ dīpayatyeṣa bṛṃhaṇaḥ pittaraktanut /
AHS, Cikitsitasthāna, 10, 71.1 samāno dīpayatyagnim agneḥ saṃdhukṣako hi saḥ /
AHS, Cikitsitasthāna, 10, 77.1 laghūṣṇakaṭuśodhitvād dīpayantyāśu te 'nalam /
AHS, Utt., 12, 13.1 pittaje timire vidyutkhadyotadyotadīpitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 15.2 apaśyaṃ megharuddhārdham iva prāleyadīpitam //
Kirātārjunīya
Kir, 4, 29.1 adīpitaṃ vaidyutajātavedasā sitāmbudacchedatirohitātapam /
Kir, 5, 48.2 bhavati dīptir adīpitakaṃdarā timirasaṃvaliteva vivasvataḥ //
Kir, 9, 23.1 dīpayann atha nabhaḥ kiraṇaughaiḥ kuṅkumāruṇapayodharagauraḥ /
Kir, 10, 1.1 atha parimalajām avāpya lakṣmīm avayavadīpitamaṇḍanaśriyas tāḥ /
Kir, 13, 20.1 atha dīpitavārivāhavartmā ravavitrāsitavāraṇād avāryaḥ /
Kir, 13, 38.1 dīpitas tvam anubhāvasampadā gauraveṇa laṅghayan mahībhṛtaḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 112.1 anekaśabdopādānāt kriyaikaivātra dīpyate /
Liṅgapurāṇa
LiPur, 2, 50, 34.1 māyūrāstreṇa nābhyāṃ tu jvalanaṃ dīpayettataḥ /
Matsyapurāṇa
MPur, 23, 6.2 dīpayanviśvamakhilaṃ jyotsnayā sacarācaram //
MPur, 74, 10.2 mantrairebhiḥ samabhyarcya namaskārāntadīpitaiḥ //
MPur, 139, 20.3 jvalato'dīpayandīpāṃścandrodaya iva grahāḥ //
MPur, 139, 21.1 candrāṃśubhirbhāsamānam antardīpaiḥ sudīpitam /
MPur, 150, 140.2 tatrābravītkālanemirdaityānkopena dīpitaḥ //
MPur, 154, 398.2 sa dhanyadhīrlokapitā caturmukho hariśca yatsaṃbhramavahnidīpitaḥ //
MPur, 154, 480.1 muktājālapariṣkāraṃ jvalitauṣadhidīpitam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 3, 8.3 dīpayantī yathā sarvaṃ prabhā bhānumivāmalā //
Suśrutasaṃhitā
Su, Cik., 31, 26.1 sā mātrā dīpayatyagnimalpadoṣe ca pūjitā /
Su, Utt., 39, 209.1 eṣa sarvajvarān hanti dīpayatyāśu cānalam /
Su, Utt., 44, 35.2 takraudanāśī vijayeta rogaṃ pāṇḍuṃ tathā dīpayate 'nalaṃ ca //
Su, Utt., 62, 19.4 veśmano 'ntaḥ praviśyainaṃ rakṣaṃstadveśma dīpayet //
Viṣṇupurāṇa
ViPur, 1, 7, 10.1 bhrūkuṭīkuṭilāt tasya lalāṭāt krodhadīpitāt /
ViPur, 1, 15, 144.1 daityendradīpito vahniḥ sarvāṅgopacito dvija /
ViPur, 5, 27, 4.2 na mamāra ca tasyāpi jaṭharānaladīpitaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 17, 14.1 grahān puṇyatamān anye bhagaṇāṃś cāpi dīpitāḥ /
BhāgPur, 4, 26, 16.2 yā māmuddharate prajñāṃ dīpayantī pade pade //
Garuḍapurāṇa
GarPur, 1, 89, 2.2 kanyāmalabhamāno 'sau pitṛvākyena dīpitaḥ /
GarPur, 1, 143, 36.2 etacchrutvā prakupito dīpayāmāsa pucchakam //
Gītagovinda
GītGov, 7, 1.2 vṛndāvanāntaram adīpayat aṃśujālair diksundarīvadanacandanabinduḥ induḥ //
GītGov, 11, 21.1 hārāvalītaralakāñcidāmakeyūrakaṅkaṇamaṇidyutidīpitasya /
Rasahṛdayatantra
RHT, 2, 18.2 svedena dīpito'sau grāsārthī jāyate sūtaḥ //
RHT, 2, 19.1 iti dīpito viśuddhaḥ pracalitavidyullatāsahasrābhaḥ /
Rasaprakāśasudhākara
RPSudh, 6, 71.1 vahniṃ ca dīpayatyāśu gulmaplīhāmayāpaham /
Rasaratnākara
RRĀ, V.kh., 11, 35.1 dīpitaṃ rasarājaṃ tu jambīrarasasaṃyutam /
Rasendracintāmaṇi
RCint, 3, 39.1 dīpitaṃ rasarājastu jambīrarasasaṃyutam /
Rasārṇava
RArṇ, 10, 59.3 svedanāddīpito devi grāsārthī jāyate rasaḥ //
RArṇ, 15, 85.1 dīpayenmṛnmaye pātre rasena saha saṃyutam /
Tantrāloka
TĀ, 20, 4.1 vahnidīpitaphaṭkāradhoraṇīdāhapīḍitam /
Ānandakanda
ĀK, 1, 4, 60.1 yantre niyāmake saptavāsaraṃ taṃ ca dīpayet /
ĀK, 1, 4, 64.2 mardanaṃ pācanaṃ kuryāt grāsārthī dīpito rasaḥ //
ĀK, 1, 4, 65.2 athānuvāsanaṃ karma mṛtpātre dīpitaṃ rasam //
ĀK, 1, 23, 75.1 tadvastraṃ vartikāṃ kṛtvā dhṛtvā daṃśena dīpayet /
Śyainikaśāstra
Śyainikaśāstra, 5, 32.1 athāmbudakṛtadhvāne vidyududdyotadīpite /
Haribhaktivilāsa
HBhVil, 5, 178.1 sindūrasundaratarādharam indukundamandāramandahasitadyutidīpitāṅgam /
Mugdhāvabodhinī
MuA zu RHT, 2, 18.2, 2.0 asau pūrvasaṃskṛtarasa etair auṣadhais tridinaṃ nirantaraṃ yathā syāt tathā svedena dīpitaḥ kṣutpīḍitaḥ san grāsārthī kavalābhilāṣī jāyate //
MuA zu RHT, 2, 19.2, 2.0 iti pūrvoktaprakāreṇa rasarājo dīpitaḥ san kṣudutpīḍitaḥ san viśuddho bhavati //
Rasakāmadhenu
RKDh, 1, 1, 12.2 ajāśakṛttuṣāgniṃ tu dīpayitvā bhuvi kṣipet //
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
RSK, 5, 33.2 tailena pravilepitaṃ ca bahuśo vahniṃ tato dīpayet tasmādyadgalitaṃ tu tailamasitaṃ tenāṅgalepaḥ kṛtaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 15, 5.1 bhūrjapattrapuṭakaṃ tilatailena dīpayitvā vividhabhakṣyānnaṃ sādhayet yathā lauhabhājane sādhyate /
UḍḍT, 15, 5.2 vārtākarañjikāpalam iti tat sūtreṇa veṣṭayitvā dīpayitvā ca jvālayet tenāvisūtreṇa veṣṭite ca sūtraṃ saṃdahyate vārtākaś ca pacyate //
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //