Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 138, 8.17 bhīmapṛṣṭhasthitā cetthaṃ dūyamānena cetasā /
MBh, 1, 192, 10.3 khidyacchuṣyanmukho rājā dūyamānena cetasā //
MBh, 1, 221, 6.1 na ca tyaktum ahaṃ śaktā hṛdayaṃ dūyatīva me /
MBh, 3, 35, 17.1 bhūyo 'pi duḥkhaṃ mama bhīmasena dūye viṣasyeva rasaṃ viditvā /
MBh, 3, 238, 28.1 prasīdetyapatad bhūmau dūyamānena cetasā /
MBh, 3, 253, 4.1 kṣipraṃ nivartadhvam alaṃ mṛgair no mano hi me dūyati dahyate ca /
MBh, 3, 265, 27.1 kāmam aṅgāni me sīte dunotu makaradhvajaḥ /
MBh, 3, 281, 4.1 aṅgāni caiva sāvitri hṛdayaṃ dūyatīva ca /
MBh, 5, 26, 4.3 kāmābhidhyā svaśarīraṃ dunoti yayā prayukto 'nukaroti duḥkham //
MBh, 5, 26, 7.2 atraiva ca syād avadhūya eṣa kāmaḥ śarīre hṛdayaṃ dunoti //
MBh, 5, 30, 46.2 yaste śarīre hṛdayaṃ dunoti kāmaḥ kurūn asapatno 'nuśiṣyām //
MBh, 6, 41, 13.3 bhīr me dunoti hṛdayaṃ brūhi gantā bhavān kva nu //
MBh, 8, 22, 5.3 dīnasvarā dūyamānā māninaḥ śatrubhir jitāḥ //
MBh, 12, 1, 38.1 tena me dūyate 'tīva hṛdayaṃ bhrātṛghātinaḥ /
MBh, 12, 50, 14.1 śarābhighātaduḥkhāt te kaccid gātraṃ na dūyate /
MBh, 12, 335, 31.2 prāptaṃ dunoti hṛdayaṃ tīvraśokāya randhayan //
MBh, 14, 67, 11.1 sā tathā dūyamānena hṛdayena tapasvinī /
MBh, 14, 89, 3.2 atīva vijayo dhīmān iti me dūyate manaḥ //
MBh, 15, 36, 26.2 dūyate me mano nityaṃ smarataḥ putragṛddhinaḥ //
MBh, 15, 36, 31.1 dūyate me mano 'bhīkṣṇaṃ ghātayitvā mahābalam /