Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Kathāsaritsāgara
Skandapurāṇa
Āryāsaptaśatī
Caurapañcaśikā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 4, 1, 18.0 tā virājo bhavanti tasmāt puruṣaḥ puruṣam āha vi vā asmāsu rājasi grīvā vai dhārayasīti stabhamānaṃ vā yad vā dutāḥ saṃbāḍhatamāḥ satyo 'nnatamāṃ pratyacyante 'nnaṃ hi virāḍ annam u vīryam //
Atharvaveda (Paippalāda)
AVP, 5, 3, 8.1 methiṣṭhā agnir aghalas tviṣīmān krimīṇāṃ jātāni pra dunotu sarvā /
Atharvaveda (Śaunaka)
AVŚ, 2, 31, 3.1 algaṇḍūn hanmi mahatā vadhena dūnā adūnā arasā abhūvan /
AVŚ, 2, 31, 3.1 algaṇḍūn hanmi mahatā vadhena dūnā adūnā arasā abhūvan /
AVŚ, 5, 17, 4.2 sā brahmajāyā vi dunoti rāṣṭraṃ yatra prāpādi śaśa ulkuṣīmān //
AVŚ, 5, 18, 4.1 nir vai kṣatraṃ nayati hanti varco 'gnir ivārabdho vi dunoti sarvam /
AVŚ, 9, 4, 18.1 śatayājaṃ sa yajate nainaṃ dunvanty agnayaḥ /
Carakasaṃhitā
Ca, Sū., 18, 7.2 uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanair agnyātapapratāpaiśca pittaṃ prakupitaṃ tvaṅmāṃsaśoṇitānyabhibhūya śothaṃ janayati sa kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo mṛduḥ kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate klidyate na ca sparśamuṣṇaṃ ca suṣūyata iti pittaśothaḥ /
Ca, Sū., 18, 11.1 yaḥ pipāsājvarārtasya dūyate 'tha vidahyate /
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Mahābhārata
MBh, 1, 138, 8.17 bhīmapṛṣṭhasthitā cetthaṃ dūyamānena cetasā /
MBh, 1, 192, 10.3 khidyacchuṣyanmukho rājā dūyamānena cetasā //
MBh, 1, 221, 6.1 na ca tyaktum ahaṃ śaktā hṛdayaṃ dūyatīva me /
MBh, 3, 35, 17.1 bhūyo 'pi duḥkhaṃ mama bhīmasena dūye viṣasyeva rasaṃ viditvā /
MBh, 3, 238, 28.1 prasīdetyapatad bhūmau dūyamānena cetasā /
MBh, 3, 253, 4.1 kṣipraṃ nivartadhvam alaṃ mṛgair no mano hi me dūyati dahyate ca /
MBh, 3, 265, 27.1 kāmam aṅgāni me sīte dunotu makaradhvajaḥ /
MBh, 3, 281, 4.1 aṅgāni caiva sāvitri hṛdayaṃ dūyatīva ca /
MBh, 5, 26, 4.3 kāmābhidhyā svaśarīraṃ dunoti yayā prayukto 'nukaroti duḥkham //
MBh, 5, 26, 7.2 atraiva ca syād avadhūya eṣa kāmaḥ śarīre hṛdayaṃ dunoti //
MBh, 5, 30, 46.2 yaste śarīre hṛdayaṃ dunoti kāmaḥ kurūn asapatno 'nuśiṣyām //
MBh, 6, 41, 13.3 bhīr me dunoti hṛdayaṃ brūhi gantā bhavān kva nu //
MBh, 8, 22, 5.3 dīnasvarā dūyamānā māninaḥ śatrubhir jitāḥ //
MBh, 12, 1, 38.1 tena me dūyate 'tīva hṛdayaṃ bhrātṛghātinaḥ /
MBh, 12, 50, 14.1 śarābhighātaduḥkhāt te kaccid gātraṃ na dūyate /
MBh, 12, 335, 31.2 prāptaṃ dunoti hṛdayaṃ tīvraśokāya randhayan //
MBh, 14, 67, 11.1 sā tathā dūyamānena hṛdayena tapasvinī /
MBh, 14, 89, 3.2 atīva vijayo dhīmān iti me dūyate manaḥ //
MBh, 15, 36, 26.2 dūyate me mano nityaṃ smarataḥ putragṛddhinaḥ //
MBh, 15, 36, 31.1 dūyate me mano 'bhīkṣṇaṃ ghātayitvā mahābalam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 11, 45.2 dūyate dīpyate soṣmā svasthānaṃ dahatīva ca //
AHS, Utt., 2, 28.2 dantodbhede ca bālānāṃ na hi kiṃcinna dūyate //
Daśakumāracarita
DKCar, 2, 2, 51.1 uttaredyuḥ snātānuliptam āracitamañjumālam ārabdhakāmijanavṛttaṃ nivṛttasvavṛttābhilāṣaṃ kṣaṇamātre gate 'pi tayā vinā dūyamānaṃ tamṛddhimatā rājamārgeṇotsavasamājaṃ nītvā kvacidupavanoddeśe yuvatijanaśataparivṛtasya rājñaḥ saṃnidhau smitamukhena tena bhadre bhagavatā saha niṣīda ityādiṣṭā savibhramaṃ kṛtapraṇāmā sasmitaṃ nyaṣīdat //
DKCar, 2, 3, 124.1 ataḥ sthāna eva tvāṃ dunoti mīnaketuḥ //
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 1, 34.2 mahārathaḥ satyadhanasya mānasaṃ dunoti te kaccid ayaṃ vṛkodaraḥ //
Kir, 15, 31.1 dūnās te 'ribalād ūnā nirebhā bahu menire /
Kumārasaṃbhava
KumSaṃ, 3, 28.1 varṇaprakarṣe sati karṇikāraṃ dunoti nirgandhatayā sma cetaḥ /
KumSaṃ, 5, 12.1 mahārhaśayyāparivartanacyutaiḥ svakeśapuṣpair api yā sma dūyate /
KumSaṃ, 5, 48.2 śaśāṅkalekhām iva paśyato divā sacetasaḥ kasya mano na dūyate //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 178.1 kṣiṇotu kāmaṃ śītāṃśuḥ kiṃ vasanto dunoti mām /
Kāvyālaṃkāra
KāvyAl, 2, 24.2 payomucāṃ dhvanirdhīro dunoti mama tāṃ priyām //
Matsyapurāṇa
MPur, 147, 11.1 sā mayoktā tu tanvaṅgī dūyamānena cetasā /
MPur, 154, 5.2 evaṃ kṛte tato devā dūyamānena cetasā //
Suśrutasaṃhitā
Su, Sū., 28, 14.2 dūyante vāpi dahyante bhiṣak tān parivarjayet //
Su, Utt., 3, 29.2 nirvartayanti pakṣmāṇi tair ghuṣṭaṃ cākṣi dūyate //
Bhāgavatapurāṇa
BhāgPur, 3, 2, 17.1 dunoti cetaḥ smarato mamaitad yad āha pādāv abhivandya pitroḥ /
BhāgPur, 3, 14, 10.3 dunoti dīnāṃ vikramya rambhām iva mataṃgajaḥ //
BhāgPur, 4, 3, 19.1 tathāribhir na vyathate śilīmukhaiḥ śete 'rditāṅgo hṛdayena dūyatā /
BhāgPur, 4, 4, 3.1 tato viniḥśvasya satī vihāya taṃ śokena roṣeṇa ca dūyatā hṛdā /
BhāgPur, 4, 12, 42.1 yaḥ pañcavarṣo gurudāravākśarairbhinnena yāto hṛdayena dūyatā /
BhāgPur, 10, 1, 53.2 manasā dūyamānena vihasannidamabravīt //
Bhāratamañjarī
BhāMañj, 13, 413.1 viparītamidaṃ sarvaṃ dunoti hṛdayaṃ satām /
Garuḍapurāṇa
GarPur, 1, 147, 31.1 tantrābhicārikair mantrair dūyamānaṃ ca tapyate /
Gītagovinda
GītGov, 3, 15.2 dehi sundari darśanam mama manmathena dunomi //
GītGov, 7, 54.1 na āyātaḥ sakhi nirdayaḥ yadi śaṭhaḥ tvam dūti kim dūyase svacchandam bahuvallabhaḥ saḥ ramate kim tatra te dūṣaṇam /
GītGov, 7, 72.1 ripuḥ iva sakhīsaṃvāsaḥ ayam śikhī iva himānilaḥ viṣam iva sudhāraśmiḥ yasmin dunoti manaḥgate /
GītGov, 8, 12.2 katham atha vañcayase janam anugatam asamaśarajvaradūnam //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 2.1 kālye senāṃ kapikulapates tūrṇam udyojayiṣyan dūrībhāvāj janakaduhitur dūyamānāntarātmā /
Kathāsaritsāgara
KSS, 2, 5, 122.1 bhartrā vinākṛtāṃ tvāṃ ca dṛṣṭvā me dūyate manaḥ /
KSS, 6, 2, 6.1 divyāṃ tām api saṃbhāvya sa putrecchuradūyata /
Skandapurāṇa
SkPur, 20, 53.2 kena tvaṃ tāta duḥkhena dūyamānaḥ prarodiṣi /
Āryāsaptaśatī
Āsapt, 2, 59.2 rudhirādānād adhikaṃ dunoti karṇe kvaṇan maśakaḥ //
Āsapt, 2, 345.1 patipulakadūnagātrī svachāyāvīkṣaṇe'pi yā sabhayā /
Āsapt, 2, 600.1 sā virahadahanadūnā mṛtvā mṛtvāpi jīvati varākī /
Caurapañcaśikā
CauP, 1, 32.1 adyāpi me niśi divāṭṝhṛdayaṃ dunoti pūrṇendusundaramukhaṃ mama vallabhāyāḥ /
Kokilasaṃdeśa
KokSam, 1, 60.2 dūraṃ prāpte mayi vidhivaśāddūyamānāṃ sakhīṃ te smāraṃ smāraṃ dviguṇagamanotsāha eva dhruvaṃ syāḥ //
KokSam, 2, 44.1 gāḍhāśleṣavyatikararasagranthanādūyamānaḥ sambhogānte svapanavidhaye yaḥ purā dhūyate sma /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 22.1 tatheti vrīḍitā sādhvī dūyamānena cetasā /