Occurrences

Bṛhadāraṇyakopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Gokarṇapurāṇasāraḥ

Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 2.6 tam abhidrutya pāpmanāvidhyan /
BĀU, 1, 3, 3.6 tam abhidrutya pāpmanāvidhyan /
BĀU, 1, 3, 4.6 tam abhidrutya pāpmanāvidhyan /
BĀU, 1, 3, 5.6 tam abhidrutya pāpmanāvidhyan /
BĀU, 1, 3, 6.6 tam abhidrutya pāpmanāvidhyan /
BĀU, 1, 3, 7.4 tam abhidrutya pāpmanāvivyatsan /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 60, 1.3 tad eṣām asurā abhidrutya pāpmanā samasṛjan /
JUB, 4, 20, 4.1 tad abhyadravat /
JUB, 4, 20, 8.1 tad abhyadravat /
JUB, 4, 20, 11.3 tad abhyadravat /
Jaiminīyabrāhmaṇa
JB, 2, 155, 1.0 taṃ ha vajrahasto 'bhidudrāva //
Jaiminīyaśrautasūtra
JaimŚS, 1, 26.0 sa yadi yājayiṣyan syād abhidravet //
JaimŚS, 1, 28.0 yajamāna evāta ūrdhvam abhidravati pariveṣaṇāya //
Carakasaṃhitā
Ca, Cik., 3, 15.2 divyaṃ sahasraṃ varṣāṇāmasurā abhidudruvuḥ //
Mahābhārata
MBh, 1, 17, 1.3 pragṛhyābhyadravan devān sahitā daityadānavāḥ //
MBh, 1, 29, 9.2 āchinat tarasā madhye somam abhyadravat tataḥ //
MBh, 1, 36, 16.1 tam abhidrutya vegena sa rājā saṃśitavratam /
MBh, 1, 57, 45.2 abhyadravacca taṃ sadyo dṛṣṭvaivāmiṣaśaṅkayā //
MBh, 1, 96, 31.7 abhyadravat sālvapatiṃ yuddhāya kurupuṃgavaḥ /
MBh, 1, 128, 4.53 svayam abhyadravad bhīmo nāgānīkaṃ gadādharaḥ /
MBh, 1, 128, 4.83 tvaramāṇo 'bhidudrāva mahendraṃ śambaro yathā /
MBh, 1, 128, 4.88 pāñcālaṃ vai pariprepsur dhanaṃjayam abhidravat /
MBh, 1, 151, 8.2 abhyadravad bhīmasenaṃ jighāṃsuḥ puruṣādakaḥ //
MBh, 1, 151, 12.2 tāḍayiṣyaṃstadā bhīmaṃ punar abhyadravad balī //
MBh, 1, 151, 13.19 virūparūpaḥ piṅgākṣo bhīmasenam abhidravat /
MBh, 1, 151, 18.24 tenābhidrutya kruddhena bhīmo mūrdhni samāhataḥ /
MBh, 1, 181, 25.16 asim ākāśasaṃkāśam abhidudrāva pāṇḍavam /
MBh, 1, 192, 7.109 abhidudrāva vegena puraṃ tad apasavyataḥ /
MBh, 1, 192, 7.122 drupadānīkam āyāntaṃ kurusainyam abhidravat /
MBh, 1, 212, 7.3 tām abhidrutya kaunteyaḥ prasahyāropayad ratham /
MBh, 1, 218, 35.2 āttakārmukanistriṃśāḥ kṛṣṇapārthāvabhidrutāḥ //
MBh, 2, 27, 16.2 tair eva sahito rājan karṇam abhyadravad balī //
MBh, 3, 12, 41.2 abhidrutyābravīd vākyaṃ tiṣṭha tiṣṭheti bhārata //
MBh, 3, 13, 92.2 abhyadravata vegena bhīmasenaṃ tadā kila //
MBh, 3, 13, 93.1 tam abhidrutya saṃkruddho vegena mahatā balī /
MBh, 3, 17, 17.2 vegavān nāma daiteyaḥ sutaṃ me 'bhyadravad balī //
MBh, 3, 18, 8.2 śālvam evābhidudrāva vidhāsyan kalahaṃ nṛpa //
MBh, 3, 73, 24.2 abhidrutya tato rājā pariṣvajyāṅkam ānayat //
MBh, 3, 126, 14.2 abhyadravata vegena pītvā cāmbho vyavāsṛjat //
MBh, 3, 146, 46.1 siṃhavyāghrāś ca saṃkruddhā bhīmasenam abhidravan /
MBh, 3, 152, 20.2 kailāsaśṛṅgāṇyabhidudruvus te bhīmārditāḥ krodhavaśāḥ prabhagnāḥ //
MBh, 3, 154, 40.3 bāhusaṃrambham evecchann abhidudrāva rākṣasam //
MBh, 3, 154, 41.2 abhidudrāva saṃrabdho balo vajradharaṃ yathā //
MBh, 3, 157, 41.1 tataḥ saṃhṛṣṭaromāṇaḥ śabdaṃ tam abhidudruvuḥ /
MBh, 3, 157, 64.2 tarasā so 'bhidudrāva maṇimantaṃ mahābalam //
MBh, 3, 157, 66.2 abhidudrāva taṃ tūrṇaṃ garutmān iva pannagam //
MBh, 3, 167, 1.3 abhyadravan māṃ sahitāḥ pragṛhītāyudhā raṇe //
MBh, 3, 183, 20.1 śrutvaiva tu mahātmāno munayo 'bhyadravan drutam /
MBh, 3, 195, 22.2 abhidrutaḥ śarais tīkṣṇair gadābhir musalair api /
MBh, 3, 221, 33.2 abhyadravad raṇe devān bhagavantaṃ ca śaṃkaram //
MBh, 3, 221, 41.2 abhidravata bhadraṃ vo mayā saha mahāsurān //
MBh, 3, 221, 54.1 athābhidrutya mahiṣo devāṃś cikṣepa taṃ girim /
MBh, 3, 221, 55.2 abhyadravad raṇe tūrṇaṃ siṃhaḥ kṣudramṛgān iva //
MBh, 3, 221, 57.2 abhidrutya ca jagrāha rudrasya rathakūbaram //
MBh, 3, 230, 9.2 pragṛhītāyudhāḥ sarve dhārtarāṣṭrān abhidravan //
MBh, 3, 230, 27.2 jighāṃsamānāḥ sahitāḥ karṇam abhyadravan raṇe //
MBh, 3, 231, 6.2 abhidrutya mahābāhur jīvagrāham athāgrahīt //
MBh, 3, 236, 11.1 ahaṃ tvabhidrutaḥ sarvair gandharvaiḥ paśyatas tava /
MBh, 3, 252, 19.1 gadāhastaṃ bhīmam abhidravantaṃ mādrīputrau saṃpatantau diśaś ca /
MBh, 3, 253, 23.2 padātīnāṃ madhyagataṃ ca dhaumyaṃ vikrośantaṃ bhīmam abhidraveti //
MBh, 3, 255, 4.2 pragṛhyābhyadravad bhīmaḥ saindhavaṃ kālacoditam //
MBh, 3, 255, 59.2 tiṣṭha tiṣṭheti taṃ bhīmaḥ sahasābhyadravad balī /
MBh, 3, 256, 2.2 abhidrutya nijagrāha keśapakṣe 'tyamarṣaṇaḥ //
MBh, 3, 263, 2.2 krodhād abhyadravat pakṣī rāvaṇaṃ rākṣaseśvaram //
MBh, 3, 270, 5.2 abhidudrāva dhūmrākṣo vegena mahatā kapīn //
MBh, 3, 271, 6.2 abhidudrāva sugrīvaḥ kumbhakarṇam apetabhīḥ //
MBh, 3, 271, 10.2 avekṣyābhyadravad vīraḥ saumitrir mitranandanaḥ //
MBh, 3, 271, 13.3 abhidudrāva saumitrim udyamya mahatīṃ śilām //
MBh, 3, 271, 14.1 tasyābhidravatastūrṇaṃ kṣurābhyām ucchritau karau /
MBh, 3, 271, 24.2 abhidrutyādade prāṇān vajravegasya rakṣasaḥ //
MBh, 3, 271, 25.2 pramāthinam abhidrutya pramamātha mahābalaḥ //
MBh, 3, 272, 14.2 abhidrutya mahāvegas tāḍayāmāsa mūrdhani //
MBh, 3, 273, 16.2 abhidudrāva saumitrir vibhīṣaṇamate sthitaḥ //
MBh, 3, 274, 2.2 abhidudrāva rāmaṃ sa pothayan hariyūthapān //
MBh, 3, 274, 8.2 abhidudrāva rāmaṃ ca lakṣmaṇaṃ ca daśānanaḥ //
MBh, 3, 282, 43.2 nimajjamānaṃ vyasanair abhidrutaṃ kulaṃ narendrasya tamomaye hrade /
MBh, 3, 296, 17.2 abhidudrāva pānīyaṃ tato vāg abhyabhāṣata //
MBh, 4, 22, 19.2 pragṛhyābhyadravat sūtān daṇḍapāṇir ivāntakaḥ //
MBh, 4, 32, 4.2 abhyadravanmatsyarājaṃ rathavrātena sarvaśaḥ //
MBh, 4, 32, 6.1 tathaiva teṣāṃ tu balāni tāni kruddhānyathānyonyam abhidravanti /
MBh, 4, 32, 26.2 abhidrutya suśarmāṇaṃ śarair abhyatudad bhṛśam //
MBh, 4, 53, 67.1 sa manyuvaśam āpannaḥ pārtham abhyadravad raṇe /
MBh, 4, 54, 19.2 abhidudrāva sahasā karṇam eva sapatnajit //
MBh, 4, 54, 20.1 tam abhidrutya kaunteyaḥ krodhasaṃraktalocanaḥ /
MBh, 4, 56, 25.1 tataḥ pārtham abhidrutya duḥsahaḥ saviviṃśatiḥ /
MBh, 5, 8, 6.2 upāyāntam abhidrutya svayam ānarca bhārata //
MBh, 5, 47, 22.2 rathaiḥ śubhraiḥ sainyam abhidravanto dṛṣṭvā paścāt tapsyate dhārtarāṣṭraḥ //
MBh, 5, 56, 42.2 abhidrutā bhaviṣyanti pāñcālāḥ pāṇḍavaiḥ saha //
MBh, 5, 181, 25.1 tata enaṃ susaṃvignāḥ sarva evābhidudruvuḥ /
MBh, 6, 43, 29.1 dhṛṣṭadyumnastato droṇam abhyadravata bhārata /
MBh, 6, 43, 35.2 abhyadravad ameyātmā dhṛṣṭaketur mahārathaḥ //
MBh, 6, 43, 57.2 abhyadravat susaṃkruddhaḥ pāṇḍavārthe parākramī //
MBh, 6, 43, 60.2 abhyadravata rājendra matto mattam iva dvipam //
MBh, 6, 43, 63.2 śrutakarmā parākrāntam abhyadravata saṃyuge //
MBh, 6, 44, 20.2 haṃsair iva mahāvegair anyonyam abhidudruvuḥ //
MBh, 6, 45, 35.2 abhyadravata rājānaṃ madrādhipatim uttaraḥ //
MBh, 6, 45, 47.2 tālamātraṃ dhanur gṛhya śaṅkham abhyadravad raṇe //
MBh, 6, 45, 55.2 abhyadravata pāñcālyaṃ drupadaṃ senayā vṛtam /
MBh, 6, 49, 31.1 abhidudrāva vegena droṇasya vadhakāṅkṣayā /
MBh, 6, 50, 65.2 kaliṅgam abhidudrāva tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 50, 98.2 abhyadravanta bhīṣmasya rathaṃ hemapariṣkṛtam //
MBh, 6, 50, 114.2 rathād ratham abhidrutya paryaṣvajata pāṇḍavam //
MBh, 6, 51, 17.2 abhidudrāva saṃkruddhastrātukāmaḥ svam ātmajam //
MBh, 6, 55, 76.2 abhidrutau śastrabhṛtāṃ variṣṭhau śinipravīro 'bhisasāra tūrṇam //
MBh, 6, 55, 78.2 yudhiṣṭhirānīkam abhidravantaṃ provāca saṃdṛśya śinipravīraḥ //
MBh, 6, 55, 88.1 so 'bhyadravad bhīṣmam anīkamadhye kruddho mahendrāvarajaḥ pramāthī /
MBh, 6, 55, 98.1 pārthastu viṣṭabhya balena pādau bhīṣmāntikaṃ tūrṇam abhidravantam /
MBh, 6, 57, 33.2 abhidudrāva vegena pāñcālyaṃ yuddhadurmadam //
MBh, 6, 58, 13.2 abhidudrāva vegena madrarājarathaṃ prati //
MBh, 6, 59, 2.2 abhyadravan bhīmasenaṃ nadantaṃ bhairavān ravān //
MBh, 6, 60, 26.2 bhīmasenam abhidrutya vivyadhuḥ sahitā bhṛśam //
MBh, 6, 60, 36.2 abhyadravanta saṃkruddhā bhīmasenaṃ mahābalam //
MBh, 6, 65, 29.1 tato droṇo mahārāja abhyadravata taṃ raṇe /
MBh, 6, 66, 22.2 bhīṣmam abhyadravan kruddhā raṇe rabhasavāhanāḥ //
MBh, 6, 67, 21.3 kṛpaśca kṛtavarmā ca dhṛṣṭaketum abhidrutau //
MBh, 6, 68, 29.1 abhidravata gṛhṇīta hayān yacchata dhāvata /
MBh, 6, 68, 31.2 āryāṃ yuddhe matiṃ kṛtvā bhīṣmam evābhidudruvuḥ //
MBh, 6, 69, 33.2 abhyadravata saubhadro lakṣmaṇaṃ niśitaiḥ śaraiḥ //
MBh, 6, 69, 37.2 abhyadravañ jighāṃsantaḥ parasparavadhaiṣiṇaḥ //
MBh, 6, 73, 36.1 abhidrutaṃ śastrabhṛtāṃ variṣṭhaṃ samantataḥ pāṇḍavaṃ lokavīraiḥ /
MBh, 6, 75, 31.2 abhyadravanta samare saubhadrapramukhān rathān //
MBh, 6, 77, 25.2 vindānuvindāvāvantyāv irāvantam abhidrutau //
MBh, 6, 77, 28.2 abhidudrāva vegena matto mattam iva dvipam //
MBh, 6, 79, 55.1 abhidudruvatur hṛṣṭau tava sainyaṃ viśāṃ pate /
MBh, 6, 80, 38.2 rathino hemasaṃnāhāḥ saubhadram abhidudruvuḥ //
MBh, 6, 81, 9.1 abhidrutaṃ cāstrabhṛtāṃ variṣṭhaṃ dhanaṃjayaṃ vīkṣya śikhaṇḍimukhyāḥ /
MBh, 6, 81, 25.1 tam āpatantaṃ mahatā javena śikhaṇḍinaṃ bhīṣmam abhidravantam /
MBh, 6, 82, 25.2 abhidudrāva vegena tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 83, 31.3 abhyadravanta samare te 'nyonyaṃ vai samantataḥ //
MBh, 6, 83, 38.2 abhyadravanta saṃyattā dhṛṣṭadyumnapurogamāḥ //
MBh, 6, 84, 2.2 abhyadravanta gāṅgeyaṃ mardayantaṃ śitaiḥ śaraiḥ //
MBh, 6, 84, 15.2 abhyadravanta saṃgrāme yoddhukāmārimardanāḥ //
MBh, 6, 85, 20.2 abhyadravata saṃkruddhaḥ preṣayiṣyan yamakṣayam //
MBh, 6, 85, 30.1 nakulaḥ sahadevaśca hayānīkam abhidrutau /
MBh, 6, 86, 2.2 abhyadravata saṃgrāme pāṇḍavānām anīkinīm //
MBh, 6, 86, 30.3 irāvantam abhidrutya sarvataḥ paryavārayan //
MBh, 6, 87, 23.2 abhidudrāva vegena duryodhanam ariṃdamam //
MBh, 6, 88, 19.1 abhidrutaṃ mahābhāgaṃ rākṣasena durātmanā /
MBh, 6, 88, 22.3 abhidrutaṃ parīpsantaḥ putraṃ duryodhanaṃ tava //
MBh, 6, 90, 19.2 drauṇāyaniśca saṃkruddhau bhīmasenam abhidrutau //
MBh, 6, 90, 35.1 abhidudrāva vegena drauṇim āhavaśobhinam /
MBh, 6, 91, 42.2 samāsthito 'bhidudrāva bhagadattasya vāraṇam //
MBh, 6, 91, 66.2 abhidudrāva vegena pāṇḍavānāṃ mahārathān /
MBh, 6, 91, 78.2 abhidudrāva vegena pāṇḍavaḥ śvetavāhanaḥ //
MBh, 6, 96, 1.3 abhidudrāva tejasvī duryodhanabalaṃ mahat /
MBh, 6, 96, 34.2 tato 'bhidudrāva raṇe draupadeyānmahābalān //
MBh, 6, 96, 47.2 abhidudrāva vegena hantukāmo niśācaraḥ //
MBh, 6, 97, 8.3 abhidudrāva vegena tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 97, 42.2 abhyadravad raṇe drauṇiṃ rāhuḥ khe śaśinaṃ yathā //
MBh, 6, 97, 53.2 abhyadravata śaineyaṃ bhāradvājaḥ pratāpavān //
MBh, 6, 97, 56.2 abhyadravad raṇe kruddho droṇaṃ prati mahārathaḥ //
MBh, 6, 99, 14.1 abhyadravanta gāṅgeyaṃ yudhiṣṭhirahitepsayā /
MBh, 6, 100, 33.2 abhidudrāva vegena kālarātrir yathā naram //
MBh, 6, 101, 32.3 abhyadravata saṃgrāme yudhiṣṭhiram amitrajit //
MBh, 6, 102, 53.3 abhidudrāva bhīṣmaṃ sa bhujapraharaṇo balī //
MBh, 6, 102, 58.2 abhidudrāva tejasvī vinadan yādavarṣabhaḥ //
MBh, 6, 103, 77.2 mām eva viśikhaistūrṇam abhidravatu daṃśitaḥ //
MBh, 6, 104, 10.2 abhyadravanta saṃgrāme tyaktvā jīvitam ātmanaḥ //
MBh, 6, 104, 29.2 abhyadravata durdharṣastyaktvā jīvitam ātmanaḥ //
MBh, 6, 104, 50.2 abhidrava susaṃrabdho bhīṣmaṃ bhīmaparākramam //
MBh, 6, 104, 51.2 tasmād adya mahābāho vīra bhīṣmam abhidrava //
MBh, 6, 105, 35.2 vadhāyābhyadravan bhīṣmaṃ sṛñjayāśca mahārathāḥ //
MBh, 6, 106, 3.2 abhyadravata gāṅgeyaṃ śrutvā pārthasya bhāṣitam //
MBh, 6, 106, 5.2 abhyadravata gāṅgeyaṃ putrasya tava paśyataḥ //
MBh, 6, 106, 13.2 bhīṣmasya nidhanaṃ prepsuṃ durmukho 'bhyadravad balī //
MBh, 6, 106, 19.2 abhidravata saṃrabdhā bhīṣmam ekaṃ mahābalam //
MBh, 6, 106, 20.2 abhidravata mā bhaiṣṭa bhīṣmo na prāpsyate hi vaḥ //
MBh, 6, 106, 22.2 abhyadravanta saṃhṛṣṭā gāṅgeyasya rathaṃ prati //
MBh, 6, 106, 25.2 abhyadravanta saṃgrāme tava putrānmahārathān //
MBh, 6, 109, 47.2 abhidrutya raṇe bhīmam arjunaṃ caiva dhanvinau //
MBh, 6, 110, 37.2 abhyadravanta saṃkruddhā bhīmasenadhanaṃjayau //
MBh, 6, 110, 38.2 abhyadravan raṇe bhīṣmaṃ vyāditāsyam ivāntakam //
MBh, 6, 110, 39.2 abhyadravata saṃhṛṣṭo bhayaṃ tyaktvā yatavratam //
MBh, 6, 110, 44.2 abhidravata gāṅgeyaṃ mā bhaiṣṭa narasattamāḥ //
MBh, 6, 111, 18.1 abhidravata yudhyadhvaṃ bhīṣmaṃ jayata saṃyuge /
MBh, 6, 112, 20.1 pragṛhya vimalau rājaṃstāvanyonyam abhidrutau /
MBh, 6, 112, 53.2 abhyadravata saṃyattaṃ vane mattam iva dvipam //
MBh, 6, 112, 60.1 tato 'rjuno mahārāja bhīṣmam abhyadravad drutam /
MBh, 6, 112, 96.2 bhīṣmam evābhidudrāva sarvasainyasya paśyataḥ //
MBh, 6, 112, 102.2 abhidravata saṃgrāme phalgunaṃ sarvato rathaiḥ //
MBh, 6, 113, 16.2 abhidravata gāṅgeyaṃ somakāḥ sṛñjayaiḥ saha //
MBh, 6, 113, 17.2 abhyadravanta gāṅgeyaṃ śastravṛṣṭyā samantataḥ //
MBh, 6, 113, 40.2 bhīṣmam evābhidudrāva rakṣyamāṇaḥ kirīṭinā //
MBh, 6, 113, 41.2 bhīṣmam evābhidudrāva bībhatsur aparājitaḥ //
MBh, 6, 114, 15.2 saptaite paramakruddhāḥ kirīṭinam abhidrutāḥ //
MBh, 6, 114, 66.2 abhidravata gāṅgeyaṃ māṃ vo 'stu bhayam aṇvapi //
MBh, 6, 114, 68.1 vatsadantaiśca bhallaiśca tam ekam abhidudruvuḥ /
MBh, 7, 6, 32.2 vegenābhyadravat senāṃ kirañ śaraśataiḥ śitaiḥ //
MBh, 7, 13, 19.2 sarvato 'bhyadravan droṇaṃ yudhiṣṭhirapurogamāḥ //
MBh, 7, 13, 20.1 tān abhidravataḥ śūrāṃstāvakā dṛḍhakārmukāḥ /
MBh, 7, 15, 29.1 vyakṣobhayad raṇe yodhān yathāmukhyān abhidravan /
MBh, 7, 20, 38.2 sarvato 'bhyadravan droṇaṃ kuntīputrapurogamāḥ //
MBh, 7, 22, 3.2 vahanto nakulaṃ śīghraṃ tāvakān abhidudruvuḥ //
MBh, 7, 25, 3.3 svayam abhyadravad bhīmaṃ nāgānīkena te sutaḥ //
MBh, 7, 25, 23.2 sahasābhyadravad rājan yatra tasthau vṛkodaraḥ //
MBh, 7, 25, 43.1 tasyābhidravato vāhān hastamuktena vāriṇā /
MBh, 7, 31, 29.1 śabdam abhyadravaccānyaḥ śabdād anyo 'dravad bhṛśam /
MBh, 7, 35, 10.2 droṇam abhyadravan rājanmahāvegaparākramāḥ //
MBh, 7, 35, 19.2 saṃnādayanto vasudhām abhidudruvur ārjunim //
MBh, 7, 40, 6.2 anyān api maheṣvāsāṃstūrṇam evābhidudruve //
MBh, 7, 41, 4.1 abhyadravan parīpsanto vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 7, 41, 20.2 utkruśyābhyadravan rājan yena yaudhiṣṭhiraṃ balam //
MBh, 7, 44, 11.1 evam uktvā tu saubhadram abhidudrāva vīryavān /
MBh, 7, 45, 7.1 abhidrutāḥ susaṃkruddhāḥ saubhadram aparājitam /
MBh, 7, 45, 23.3 paramāstrāṇi dhunvānāḥ saubhadram abhidudruvuḥ //
MBh, 7, 48, 9.2 abhidudrāva saubhadraṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 67, 6.2 abhyadravad rathaśreṣṭhaṃ śoṇāśvaṃ śvetavāhanaḥ //
MBh, 7, 67, 35.2 abhyadravat susaṃkruddho vidhunvāno mahad dhanuḥ //
MBh, 7, 67, 43.2 abhyadravad raṇe pārthaṃ gadām udyamya vīryavān //
MBh, 7, 68, 1.3 javenābhyadravan pārthaṃ kupitāḥ sainikāstava //
MBh, 7, 70, 2.1 javenābhyadravan droṇaṃ mahatā nisvanena ca /
MBh, 7, 72, 3.2 dhṛṣṭadyumno mahārāja droṇam abhyadravad raṇe //
MBh, 7, 74, 27.1 abhyadravata saṃgrāme bhrātur vadham anusmaran /
MBh, 7, 74, 30.2 abhyadravanta saṃkruddhāḥ kirantaḥ śataśaḥ śarān //
MBh, 7, 74, 45.1 abhyadravanta vegena kṣatriyāḥ kṣatriyarṣabham /
MBh, 7, 78, 46.2 abhyadravanta saṃkruddhāstad adbhutam ivābhavat //
MBh, 7, 81, 9.2 tvarito 'bhyadravad droṇaṃ mahendra iva śambaram //
MBh, 7, 81, 43.2 abhidudrāva rājānaṃ siṃho mṛgam ivolbaṇaḥ //
MBh, 7, 81, 44.1 tam abhidrutam ālokya droṇenāmitraghātinā /
MBh, 7, 82, 39.2 sātyakiṃ satyakarmāṇaṃ svayam evābhidudruve //
MBh, 7, 83, 16.2 abhyadravat tato bhīmaṃ ye ca tasya padānugāḥ //
MBh, 7, 84, 9.2 abhyadravanta saṃkruddhā bhīmasenādayo nṛpa //
MBh, 7, 85, 3.2 abhyadravat svayaṃ droṇaḥ sātyakiṃ satyavikramam //
MBh, 7, 85, 14.3 abhidravata gacchadhvaṃ sātyakir yatra yudhyate //
MBh, 7, 85, 15.2 abhidrava drutaṃ droṇaṃ kiṃ nu tiṣṭhasi pārṣata /
MBh, 7, 85, 19.2 abhyadravad raṇe droṇaṃ yuyudhānasya kāraṇāt //
MBh, 7, 90, 36.2 abhidudrāva vegena yājñaseniṃ mahāratham //
MBh, 7, 93, 30.1 abhidravata gṛhṇīta hayān droṇasya dhāvata /
MBh, 7, 96, 7.3 vyāghrā iva jighāṃsantastvadīyābhyadravan raṇe //
MBh, 7, 96, 13.1 tān abhidravataḥ sarvān samīkṣya śinipuṃgavaḥ /
MBh, 7, 97, 14.2 abhyadravanta śaineyaṃ śalabhāḥ pāvakaṃ yathā //
MBh, 7, 97, 17.2 abhyadravanta śaineyam asaṃkhyeyāśca pattayaḥ //
MBh, 7, 97, 31.2 abhidravata mā bhaiṣṭa na vaḥ prāpsyati sātyakiḥ //
MBh, 7, 98, 24.2 abhyadravata saṃkruddho javam āsthāya madhyamam //
MBh, 7, 98, 38.1 abhyadravanta sahitā bhāradvājaṃ yuyutsavaḥ /
MBh, 7, 99, 26.1 tam abhidrutya śaineyo muhūrtam iva bhārata /
MBh, 7, 101, 2.2 samare 'bhyadravat pāṇḍūñ javam āsthāya madhyamam //
MBh, 7, 101, 50.2 abhyadravanta saṃhṛṣṭā bhāradvājaṃ yuyutsayā //
MBh, 7, 101, 74.2 puraskṛtya raṇe pārthān droṇam abhyadravad drutam //
MBh, 7, 105, 26.1 tāvabhidravatām enam ubhāvudyatakārmukau /
MBh, 7, 106, 18.1 taṃ prayāntam abhidrutya rādheyaḥ kaṅkapatribhiḥ /
MBh, 7, 106, 41.2 abhyadravaṃste rādheyaṃ vṛkāḥ kṣudramṛgaṃ yathā //
MBh, 7, 108, 36.2 abhyadravad bhīmasenaṃ vyāsaktaṃ vikirañ śarān //
MBh, 7, 112, 20.2 bhīmasenam abhidrutya saṃrabdhāḥ paryavārayan //
MBh, 7, 114, 68.1 dhanuṣo 'greṇa taṃ karṇastvabhidrutya parāmṛśat /
MBh, 7, 120, 88.2 mahānti śastrāṇi ca bhīmadarśanāḥ pragṛhya pārthaṃ sahasābhidudruvuḥ //
MBh, 7, 122, 3.2 drauṇiścābhyadravat pārthaṃ ratham āsthāya phalgunam //
MBh, 7, 122, 46.2 abhyadravata rādheyaṃ pravapan sāyakān bahūn //
MBh, 7, 122, 48.2 abhyadravat susaṃkruddho raṇe śaineyam acyutam //
MBh, 7, 122, 57.2 abhyadravata vegena punaḥ punar ariṃdamaḥ //
MBh, 7, 122, 85.1 upājahrustam āsthāya karṇo 'pyabhyadravad ripūn /
MBh, 7, 128, 1.3 pāṇḍusenām abhidrutya yodhayāmāsa sarvataḥ //
MBh, 7, 129, 34.2 droṇam abhyadravan kruddhāḥ sahitāḥ pāṇḍusṛñjayāḥ //
MBh, 7, 130, 11.3 droṇam abhyadravan rātrau pāṇḍavāḥ sahasainikāḥ //
MBh, 7, 130, 20.2 rathād ratham abhidrutya muṣṭinābhijaghāna ha //
MBh, 7, 131, 24.2 drauṇir abhyadravat kruddhaḥ sātvataṃ raṇamūrdhani //
MBh, 7, 131, 63.2 drauṇim abhyadravat kruddho gajendram iva kesarī //
MBh, 7, 132, 20.3 abhidrutya śaraistīkṣṇair bhīmasenam atāḍayan //
MBh, 7, 135, 20.2 dhṛṣṭadyumno mahārāja drauṇim abhyadravad yudhi //
MBh, 7, 135, 46.3 sūtam aśvāṃśca caturo nihatyābhyadravad raṇe //
MBh, 7, 137, 37.2 abhidudrāva vegena krodhasaṃraktalocanaḥ //
MBh, 7, 140, 2.2 abhyadravata gacchadhvaṃ droṇam eva jighāṃsayā //
MBh, 7, 141, 16.2 drauṇim abhyadravat kruddho gajendram iva kesarī //
MBh, 7, 142, 13.1 tam abhidrutya rādheyo muhūrtād bharatarṣabha /
MBh, 7, 147, 9.2 śaineyapramukhān pārthān abhidudruvatū raṇe //
MBh, 7, 148, 17.2 abhyadravad drutaṃ karṇaḥ pṛṣṭhato vikirañ śarān //
MBh, 7, 152, 16.2 abhyadravad bhīmasenaṃ rathenādityavarcasā //
MBh, 7, 152, 25.2 abhidudrāva vegena śaraiścainam avākirat //
MBh, 7, 153, 29.1 tāvanyonyam abhidrutya keśeṣu sumahābalau /
MBh, 7, 158, 13.1 ye ca te 'bhyadravan droṇaṃ vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 7, 159, 3.3 abhidrava raṇe hṛṣṭo na ca te bhīḥ kathaṃcana //
MBh, 7, 159, 4.2 abhidravantu saṃhṛṣṭāḥ kumbhayoniṃ samantataḥ //
MBh, 7, 159, 6.2 abhidravantu vegena bhāradvājavadhepsayā //
MBh, 7, 159, 8.2 abhyadravanta vegena kumbhayoniṃ yuyutsayā //
MBh, 7, 159, 10.2 abhyadravat susaṃkruddha icchan droṇasya jīvitam //
MBh, 7, 161, 3.2 abhyadravat sapāñcālān duryodhanapurogamaḥ //
MBh, 7, 164, 56.1 abhidravārjuna kṣipraṃ kurūn droṇād apānuda /
MBh, 7, 164, 77.1 sa pārṣatam abhidrutya jighāṃsur mṛtyum ātmanaḥ /
MBh, 7, 165, 5.3 abhidravata saṃyattāḥ kumbhayoniṃ mahārathāḥ //
MBh, 7, 165, 8.2 abhyadravanta saṃyattā bhāradvājaṃ jighāṃsavaḥ //
MBh, 7, 165, 9.2 abhyadravata vegena martavyam iti niścitaḥ //
MBh, 7, 165, 58.2 abhyadravanmahāvegāstataḥ sainyaṃ vyadīryata //
MBh, 7, 171, 34.3 sakrodho bhayam utsṛjya abhidudrāva pārṣatam //
MBh, 7, 171, 35.1 abhidrutya ca viṃśatyā kṣudrakāṇāṃ nararṣabhaḥ /
MBh, 7, 171, 39.2 drauṇim evābhidudrāva kṛtvā mṛtyuṃ nivartanam //
MBh, 7, 171, 55.2 javenābhyadravañ śūrāḥ pañca pāṇḍavato rathāḥ //
MBh, 8, 8, 25.2 āhvayāno 'bhidudrāva pramanāḥ pramanastaram //
MBh, 8, 8, 39.2 vivyādhābhidrutaṃ bāṇair bhīmasenaṃ sakuñjaram //
MBh, 8, 9, 5.2 nakulo 'bhyadravat tūrṇaṃ sūtaputraṃ mahāraṇe //
MBh, 8, 10, 15.2 abhyadravanta vegena citrasenasya sainikāḥ //
MBh, 8, 10, 31.2 abhyadravanta vegena prativindhyaṃ samantataḥ //
MBh, 8, 12, 8.2 vāśitārtham abhikruddhā huṃkṛtvā cābhidudruvuḥ /
MBh, 8, 12, 17.2 aśvatthāmā susaṃyattaḥ kṛṣṇāv abhyadravad raṇe //
MBh, 8, 17, 29.2 vikṣobhayitvā ca punaḥ karṇam evābhidudruvuḥ //
MBh, 8, 17, 91.1 tam abhidrutya rādheyaḥ prahasan vai punaḥ punaḥ /
MBh, 8, 19, 5.2 abhyadravanta samare vāryoghā iva sāgaram //
MBh, 8, 20, 28.2 vidhitsuḥ kalahasyāntam abhidudrāva pāṇḍavam //
MBh, 8, 20, 32.2 abhidudrāva vegena kṛtavarmāṇam āhave /
MBh, 8, 32, 7.2 kruddho 'rjuno 'bhidudrāva vyākṣipan gāṇḍivaṃ dhanuḥ //
MBh, 8, 33, 36.1 tam abhidrutya rādheyaḥ skandhaṃ saṃspṛśya pāṇinā /
MBh, 8, 34, 1.2 tān abhidravato dṛṣṭvā pāṇḍavāṃs tāvakaṃ balam /
MBh, 8, 34, 2.2 udastaśastrāḥ kuravo bhīmam abhyadravan raṇe //
MBh, 8, 35, 12.2 abhyadravanta samare bhīmaṃ bhīmaparākramam //
MBh, 8, 35, 33.2 bhīmam abhyadravaṃs tūrṇaṃ śarapūgaiḥ samantataḥ //
MBh, 8, 37, 15.2 nigṛhītaṃ rathaṃ dṛṣṭvā keśavaṃ cāpy abhidrutam /
MBh, 8, 40, 44.2 sarvato 'bhyadravan karṇaṃ patatriṇa iva drumam //
MBh, 8, 40, 53.2 sarvato 'bhyadravan bhītāḥ kurvanto mahad ākulam //
MBh, 8, 42, 4.2 karṇam evābhidudrāva pāṇḍavāś ca mahārathāḥ //
MBh, 8, 43, 36.1 abhidravata gacchadhvaṃ drutaṃ dravata kauravāḥ /
MBh, 8, 43, 62.2 abhidravanti ca raṇe nighnantaḥ sāyakaiḥ parān //
MBh, 8, 44, 8.2 abhyadravanta saṃkruddhāḥ samare jitakāśinaḥ //
MBh, 8, 44, 9.2 abhyadravanta tvaritā jighāṃsanto mahārathāḥ //
MBh, 8, 44, 46.2 abhidudrāva vegena tato 'nīkam abhidyata //
MBh, 8, 47, 10.1 mahājhaṣasyeva mukhaṃ prapannāḥ prabhadrakāḥ karṇam abhidravanti /
MBh, 8, 55, 12.1 tatrābhidravatāṃ pārtham ārāvaḥ sumahān abhūt /
MBh, 8, 55, 13.2 abhyadravanta saṃgrāme tyaktvā prāṇakṛtaṃ bhayam //
MBh, 8, 56, 24.2 karṇam ekam abhidrutya śarasaṃghaiḥ samārdayan /
MBh, 8, 57, 52.1 nirundhatābhidravatācyutārjunau śrameṇa saṃyojayatāśu sarvataḥ /
MBh, 8, 58, 1.2 rājan kurūṇāṃ pravarair balair bhīmam abhidrutam /
MBh, 8, 59, 1.3 yuddhāyābhyadravan vīrāḥ kurūṇāṃ navatī rathāḥ /
MBh, 8, 59, 21.2 javenābhyadravad rājan dhanaṃjayarathaṃ prati //
MBh, 8, 59, 36.1 abhyadravata tān pārthaḥ kirañ śaraśatān bahūn /
MBh, 8, 60, 16.1 te pañca pāñcālarathāḥ surūpair vaikartanaṃ karṇam abhidravantaḥ /
MBh, 8, 63, 69.2 abhyadravat susaṃkruddhā nāgakakṣyā mahākapim //
MBh, 8, 64, 32.2 samāghnatābhidravatāhitān imān sabāṇaśabdān kimu joṣam āsyate //
MBh, 9, 7, 10.2 madrarājaṃ puraskṛtya tūrṇam abhyadravan parān //
MBh, 9, 7, 28.2 śalyasya vāhinīṃ tūrṇam abhidudruvur āhave //
MBh, 9, 7, 29.2 śalyam evābhidudrāva jighāṃsur bharatarṣabha //
MBh, 9, 7, 31.2 abhyadravanta rājendra jighāṃsantaḥ parān yudhi //
MBh, 9, 7, 33.2 abhyadravanta saṃkruddhā vividhāyudhapāṇayaḥ //
MBh, 9, 8, 10.1 nāgo nāgam abhidrutya rathī ca rathinaṃ raṇe /
MBh, 9, 8, 39.2 dharmarājaṃ puraskṛtya madrarājam abhidrutau //
MBh, 9, 9, 41.2 sutasomo 'bhidudrāva parīpsan pitaraṃ raṇe //
MBh, 9, 9, 59.2 abhyadravata tāṃ senāṃ kauravīṃ pāṇḍunandanaḥ //
MBh, 9, 10, 11.2 abhyadravata saṃgrāme pāṇḍavān ātatāyinaḥ //
MBh, 9, 10, 50.2 samudyamya mahābāhuḥ śalyam abhyadravad raṇe //
MBh, 9, 11, 28.2 abhyadravanmahārāja duryodhanapurogamāḥ //
MBh, 9, 14, 12.2 abhidudrāva vegena mātulaṃ mādrinandanaḥ //
MBh, 9, 14, 22.2 madrarājam abhidrutya jaghnatuḥ kaṅkapatribhiḥ //
MBh, 9, 14, 28.3 abhidudrāva vegena madrāṇām adhipaṃ balī //
MBh, 9, 14, 33.2 abhyadravan rathaistūrṇaṃ mātulaṃ vadhakāmyayā //
MBh, 9, 15, 1.3 punar abhyadravan pārthān vegena mahatā raṇe //
MBh, 9, 15, 52.2 abhyadravata madreśaṃ tiṣṭha śalyeti cābravīt //
MBh, 9, 18, 11.2 abhyadravanta pāñcālāḥ pāṇḍavāśca jayaiṣiṇaḥ //
MBh, 9, 21, 25.2 abhyadravad ameyātmā śaravarṣaiḥ samantataḥ //
MBh, 9, 22, 10.2 abhyadravanta saṃgrāme kaunteyasya rathaṃ prati //
MBh, 9, 22, 37.2 raṇe hyabhyadravaṃste tu śakuniṃ yuddhadurmadam //
MBh, 9, 22, 84.2 sāśvapattidviparathāḥ pāṇḍavān abhidudruvuḥ //
MBh, 9, 24, 17.2 abhyadravat susaṃrabdhastāvakān hantum udyataḥ //
MBh, 9, 24, 49.2 rathaiścatuḥśatair vīro māṃ cābhyadravad āhave //
MBh, 9, 25, 4.3 bhīmasenam abhidrutya rurudhuḥ sarvatodiśam //
MBh, 9, 25, 29.2 abhyadravanta saṃgrāme bhīmasenaṃ yuyutsavaḥ //
MBh, 9, 26, 28.2 saubalo 'bhyadravad yuddhe pāṇḍavān ātatāyinaḥ //
MBh, 9, 27, 45.1 sa saubalam abhidrutya gṛdhrapatraiḥ śilāśitaiḥ /
MBh, 9, 55, 43.2 abhidudrāva vegena dhārtarāṣṭraṃ vṛkodaraḥ //
MBh, 9, 56, 34.2 caraṃścitratarānmārgān kaunteyam abhidudruve //
MBh, 9, 56, 49.2 hastivaddhastisaṃkāśam abhidudrāva te sutam //
MBh, 9, 56, 50.2 abhidudrāva vegena siṃho vanagajaṃ yathā //
MBh, 9, 56, 56.1 tataḥ sa bharataśreṣṭho gadāpāṇir abhidravat /
MBh, 9, 57, 39.2 vegenābhyadravad rājan bhīmasenaḥ pratāpavān //
MBh, 9, 59, 7.2 tato lāṅgalam udyamya bhīmam abhyadravad balī //
MBh, 10, 8, 35.1 tam abhidrutya jagrāha kṣitau cainam apātayat /
MBh, 10, 8, 48.2 avaruhya rathopasthāt tvaramāṇo 'bhidudruve //
MBh, 10, 8, 49.3 draupadeyān abhidrutya khaḍgena vyacarad balī //
MBh, 10, 8, 55.2 abhidrutya tato drauṇiṃ savye sa phalake bhṛśam //
MBh, 10, 8, 61.2 prabhadrakagaṇān sarvān abhidudrāva vegavān /
MBh, 12, 46, 13.1 yenābhidrutya tarasā samastaṃ rājamaṇḍalam /
MBh, 12, 204, 3.1 abhidravatyayaskāntamayo niścetanāvubhau /
MBh, 12, 309, 42.2 abhidravanti sarvato yatasva puṇyaśīlane //
MBh, 13, 30, 3.1 taṃ patantam abhidrutya parijagrāha vāsavaḥ /
MBh, 13, 116, 49.1 pravṛttilakṣaṇe dharme phalārthibhir abhidrute /
MBh, 13, 140, 20.1 abhyadravanta devāṃste sahasrāṇi daśaiva ha /
MBh, 13, 145, 17.1 tataḥ so 'bhyadravad devān kruddho raudraparākramaḥ /
MBh, 13, 145, 18.1 pūṣāṇaṃ cābhidudrāva pareṇa vapuṣānvitaḥ /
MBh, 14, 11, 15.2 ākāśam abhidudrāva jagrāha viṣayaṃ tataḥ //
MBh, 14, 75, 6.2 utpatiṣyann ivākāśam abhidudrāva pāṇḍavam //
MBh, 14, 83, 19.2 gadām ādāya kaunteyam abhidudrāva vegavān //
MBh, 16, 4, 27.2 abhidrutya śiraḥ kruddhaścicheda kṛtavarmaṇaḥ //
Rāmāyaṇa
Rām, Bā, 25, 8.2 śrutvā cābhyadravad vegād yataḥ śabdo viniḥsṛtaḥ //
Rām, Bā, 39, 11.2 ṣaṣṭiḥ putrasahasrāṇi rasātalam abhidravan //
Rām, Ay, 8, 25.1 abhidrutam ivāraṇye siṃhena gajayūthapam /
Rām, Ay, 31, 14.1 so 'bhidudrāva vegena rāmaṃ dṛṣṭvā viśāṃpatiḥ /
Rām, Ay, 35, 17.2 rāmam evābhidudrāva gharmārtaḥ salilaṃ yathā //
Rām, Ay, 51, 7.2 kva rāma iti pṛcchantaḥ sūtam abhyadravan narāḥ //
Rām, Ār, 10, 64.1 so 'bhyadravad dvijendraṃ taṃ muninā dīptatejasā /
Rām, Ār, 19, 16.2 udyatāyudhanistriṃśā rāmam evābhidudruvuḥ /
Rām, Ār, 21, 23.1 tāṃs tv abhidravato dṛṣṭvā rākṣasān bhīmavikramān /
Rām, Ār, 25, 11.2 saṃhatyābhyadravan rāmaṃ mṛtyupāśāvapāśitāḥ /
Rām, Ār, 26, 7.2 abhyadravad raṇe rāmaṃ triśṛṅga iva parvataḥ //
Rām, Ār, 26, 20.2 rāmam evābhidudrāva rāhuś candramasaṃ yathā //
Rām, Ār, 29, 22.2 matto rudhiragandhena tam evābhyadravad drutam //
Rām, Ār, 49, 2.2 rākṣasendro 'bhidudrāva patagendram amarṣaṇaḥ //
Rām, Ki, 12, 22.2 vālinābhidrutaḥ krodhāt praviveśa mahāvanam //
Rām, Ki, 19, 13.1 abhidrutam idaṃ sarvaṃ vidrutaṃ prasṛtaṃ balam /
Rām, Yu, 22, 31.2 abhidrutāstu rakṣobhiḥ siṃhair iva mahādvipāḥ //
Rām, Yu, 33, 38.2 śilāṃ sumahatīṃ gṛhya niśācaram abhidravat //
Rām, Yu, 39, 23.2 matvā hīnaṃ mayā rājan rāvaṇo 'bhidraved balī //
Rām, Yu, 42, 31.2 gireḥ śikharam ādāya dhūmrākṣam abhidudruve //
Rām, Yu, 42, 32.2 vinardamānaḥ sahasā hanūmantam abhidravat //
Rām, Yu, 44, 13.2 abhidudrāva tad rakṣaḥ kampayann iva medinīm //
Rām, Yu, 44, 17.1 tatastam abhidudrāva rākṣasendram akampanam /
Rām, Yu, 44, 31.2 laṅkām abhiyayustrastā vānaraistair abhidrutāḥ //
Rām, Yu, 46, 42.2 abhidudrāva balinaṃ balī nīlaṃ plavaṃgamam //
Rām, Yu, 47, 88.2 rathenāmbudanādena saumitrim abhidudruve //
Rām, Yu, 55, 4.2 vānarāstūrṇam udyamya kumbhakarṇam abhidravan //
Rām, Yu, 55, 36.2 abhidudrāva vegena kumbhakarṇaṃ mahābalam //
Rām, Yu, 55, 77.2 rāmam evābhidudrāva dārayann iva medinīm //
Rām, Yu, 55, 98.2 amṛṣyamāṇastaṃ ghoṣam abhidudrāva rāghavam //
Rām, Yu, 55, 114.2 utpāṭayāmāsa kareṇa vṛkṣaṃ tato 'bhidudrāva raṇe narendram //
Rām, Yu, 58, 2.2 vāliputraṃ mahāvīryam abhidudrāva vīryavān //
Rām, Yu, 58, 5.1 sa tribhir devadarpaghnair nairṛtendrair abhidrutaḥ /
Rām, Yu, 58, 9.2 triśirāścāṅgadaṃ vīram abhidudrāva sāyakaiḥ //
Rām, Yu, 58, 14.2 devāntakam abhidrutya tāḍayāmāsa saṃyuge //
Rām, Yu, 58, 22.2 parigheṇābhidudrāva mārutātmajam āhave //
Rām, Yu, 59, 4.2 ratham āsthāya śakrārir abhidudrāva vānarān //
Rām, Yu, 63, 9.2 abhidudrāva vegena pragṛhya mahatīṃ śilām //
Rām, Yu, 63, 13.2 abhidudrāva vegena kumbham udyatakārmukam //
Rām, Yu, 63, 30.1 abhidudrāva vegena sugrīvaḥ kumbham āhave /
Rām, Yu, 73, 3.2 abhidravāśu yāvad vai naitat karma samāpyate //
Rām, Yu, 80, 37.2 abhidudrāva vaidehīṃ rāvaṇaḥ krodhamūrchitaḥ //
Rām, Yu, 85, 8.2 abhidudrāva sugrīvo mahodaram anantaram //
Rām, Utt, 7, 28.1 mālī cābhyadravad yuddhe pragṛhya saśaraṃ dhanuḥ /
Rām, Utt, 15, 3.2 abhighnanto raṇe yakṣā rākṣasān abhidudruvuḥ //
Rām, Utt, 21, 12.2 pretagopāḥ susaṃrabdhā rākṣasendram abhidravan //
Rām, Utt, 28, 3.2 abhidudrāva senāṃ tāṃ vanānyagnir iva jvalan //
Rām, Utt, 29, 30.2 abhyadravan susaṃkruddhā rāvaṇaṃ śastravṛṣṭibhiḥ //
Rām, Utt, 32, 39.2 abhidravati rakṣāṃsi tamāṃsīva divākaraḥ //
Rām, Utt, 32, 45.1 tatastam abhidudrāva prahastaṃ haihayādhipaḥ /
Rām, Utt, 32, 48.2 rāvaṇo 'bhyadravat tūrṇam arjunaṃ nṛpasattamam //
Rām, Utt, 32, 66.2 saha tai rākṣasaiḥ kruddho 'bhidudrāva pārthivam //
Rām, Utt, 34, 22.2 mumokṣayiṣavo ghorā ravamāṇā hyabhidravan //
Rām, Utt, 35, 44.2 phalaṃ taṃ hastirājānam abhidudrāva mārutiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 60.1 yam abhidravati chāyā kṛṣṇā pītāruṇāpi vā /
AHS, Nidānasthāna, 16, 9.1 kālāntareṇa gambhīraṃ sarvān dhātūn abhidravat /
Daśakumāracarita
DKCar, 2, 3, 206.1 bhrātaraṃ ca viśālavarmāṇamāhūyoktavān vatsa na subhikṣāḥ sāṃprataṃ puṇḍrāḥ te duḥkhamohopahatās tyaktātmāno rāṣṭraṃ no na samṛddhamabhidraveyuḥ //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Divyāvadāna
Divyāv, 2, 184.0 anyatamaśca puruṣaḥ samudravelāpreritānāṃ kāṣṭhānāṃ bhāramādāya śītenābhidruto vepamāna āgacchati //
Divyāv, 7, 32.0 yāvadanyatamā nagarāvalambikā kuṣṭhābhidrutā sarujārtā pakvagātrā bhikṣāmaṭati //
Harivaṃśa
HV, 5, 42.1 so 'bhidrutaḥ prajābhis tu prajāhitacikīrṣayā /
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kūrmapurāṇa
KūPur, 1, 15, 132.2 kālasūryapratīkāśā bhairavaṃ tvabhidudruvuḥ //
KūPur, 1, 21, 54.2 yuddhāya kṛtasaṃrambhā videhaṃ tvabhidudruvuḥ //
KūPur, 2, 35, 25.2 baddhvā bhaktaṃ punarevātha pāśaiḥ kruddho rudramabhidudrāva vegāt //
Liṅgapurāṇa
LiPur, 1, 70, 314.1 bhramanto 'bhidravantaś ca plavantaś ca sahasraśaḥ /
Matsyapurāṇa
MPur, 47, 69.1 tataste vadhyamānāstu kāvyamevābhidudruvuḥ /
MPur, 47, 69.2 tataḥ kāvyastu tāndṛṣṭvā tūrṇaṃ devair abhidrutān //
MPur, 131, 50.2 jagadbabhūvāmararājaduṣṭair abhidrutaṃ sasyamivālivṛndaiḥ //
MPur, 135, 72.2 yathā ca siṃhairvijaneṣu gokulaṃ tathā balaṃ tattridaśair abhidrutam //
MPur, 136, 60.2 abhyadravattadā devaṃ brahmāṇaṃ hatavāṃśca saḥ //
MPur, 136, 67.1 sa tārakākhyas taḍinmālireva ca mayena sārdhaṃ pramathairabhidrutāḥ /
MPur, 140, 18.2 vidyurmālaghanonnādo nandīśvaramabhidrutaḥ //
MPur, 150, 37.1 abhidrutastathā ghorairgrasanaḥ krodhamūrchitaḥ /
MPur, 150, 87.1 abhidudrāva vegena kujambhaṃ bhīmavikramam /
MPur, 150, 92.2 muktvā kujambho dhanadaṃ rākṣasendramabhidravan //
MPur, 150, 100.2 abhidudrāva vegena padātirdhanadaṃ nadan //
MPur, 150, 123.2 abhyadravadraṇe daityo rakṣo'dhipatimojasā //
MPur, 150, 214.2 tatrāpaśyata devendramabhidrutamabhiplutaiḥ //
MPur, 151, 11.2 abhyadravadraṇe kruddho daityānīke tu pauruṣāt //
Suśrutasaṃhitā
Su, Sū., 5, 21.2 abhidravanti ye ye tvāṃ brahmādyā ghnantu tān sadā //
Su, Sū., 31, 3.2 abhidravanti yaṃ chāyāḥ sa parāsur asaṃśayam //
Su, Utt., 40, 77.1 madhūkṣitaṃ samadhukaṃ pibecchūlairabhidrutaḥ /
Su, Utt., 40, 79.2 payo ghṛtaṃ ca madhu ca pibecchūlairabhidrutaḥ //
Su, Utt., 55, 18.1 tṛṣṇārditaṃ parikliṣṭaṃ kṣīṇaṃ śūlairabhidrutam /
Viṣṇupurāṇa
ViPur, 5, 26, 9.2 kṛtvā pratijñāṃ rukmī ca hantuṃ kṛṣṇamabhidrutaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 10.1 abhidravati mām īśa śarastaptāyaso vibho /
BhāgPur, 3, 20, 20.1 kṣuttṛḍbhyām upasṛṣṭās te taṃ jagdhum abhidudruvuḥ /
Bhāratamañjarī
BhāMañj, 1, 1383.1 mayo 'pi pāvakaṃ vīkṣya paścātkruddhamabhidrutam /
BhāMañj, 6, 311.2 bhagadattamabhidrutya ghorāṃ māyāṃ samādade //
BhāMañj, 6, 383.1 tamabhidrutamālokya rājā duryodhanaḥ svayam /
BhāMañj, 6, 431.1 vilokya kupitaṃ bhīṣmaḥ svayaṃ kṛṣṇamabhidrutam /
BhāMañj, 7, 20.1 yudhiṣṭhiramukhānvīrānkopāddroṇamabhidrutān /
BhāMañj, 7, 59.1 abhidrute tato droṇe dharmarājajighṛkṣayā /
BhāMañj, 7, 187.2 tataḥ karṇamabhidrutya śarairaśanidāruṇaiḥ //
BhāMañj, 7, 286.1 kṛtavarmamukhānvīrāṃstatastūrṇamabhidrutān /
BhāMañj, 7, 327.1 vindānuvindāvāvantyāvabhidrutyātha pāṇḍavam /
BhāMañj, 7, 638.1 rathādrathamabhidrutya tato bhaimiralambusam /
BhāMañj, 7, 785.1 pāṇḍusainyeṣu bhagneṣu drauṇiṃ paścādabhidrutam /
BhāMañj, 9, 46.1 tataḥ svāmivadhāmarṣādyudhiṣṭhiramabhidrutān /
BhāMañj, 11, 76.1 abhidrute bhīmasene drauṇiṃ nakulasārathau /
Garuḍapurāṇa
GarPur, 1, 167, 9.2 kālāntareṇa gambhīraṃ sarvadhātūnabhidravet //
Kathāsaritsāgara
KSS, 6, 1, 173.2 gajo 'pi tāṃ striyaṃ hitvā sa mām evābhyadudruvat //
Skandapurāṇa
SkPur, 18, 14.1 abhidravantaṃ vegena mantrairastambhayanmuniḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 13.2 abhyadravad ghorarūpas tv antaraṃ prepsur antakaḥ //
GokPurS, 12, 39.2 sahyādrim agamat so 'pi taṃ dṛṣṭvābhyadravat khalaḥ //