Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 71, 50.5 tasmai na druhyet kṛtam asya jānan //
MBh, 1, 73, 10.3 ādhūnvasva vidhūnvasva druhya kupya ca yācaki //
MBh, 2, 55, 14.1 tadātvakāmaḥ pāṇḍūṃstvaṃ mā druho bharatarṣabha /
MBh, 3, 11, 20.1 mā druhaḥ pāṇḍavān rājan kuruṣva hitam ātmanaḥ /
MBh, 3, 154, 13.1 drogdhavyaṃ na ca mitreṣu na viśvasteṣu karhicit /
MBh, 3, 198, 89.2 na druhyeccaiva dadyācca satyaṃ caiva sadā vadet //
MBh, 5, 24, 3.1 yad yuṣmākaṃ vartate 'sau na dharmyam adrugdheṣu drugdhavat tanna sādhu /
MBh, 5, 44, 7.2 taṃ manyeta pitaraṃ mātaraṃ ca tasmai na druhyet kṛtam asya jānan //
MBh, 6, 85, 10.1 nivāraya sutān dyūtāt pāṇḍavānmā druheti ca /
MBh, 7, 126, 17.2 druhyet ko nu naro loke mad anyo brāhmaṇabruvaḥ //
MBh, 10, 5, 12.1 yasteṣāṃ tadavasthānāṃ druhyeta puruṣo 'nṛjuḥ /
MBh, 11, 25, 36.2 pāṇḍavā dhārtarāṣṭrāśca drugdhāḥ kṛṣṇa parasparam /
MBh, 12, 83, 54.1 na hi teṣām ahaṃ drugdhastat teṣāṃ doṣavad gatam /
MBh, 12, 104, 30.2 na ca teṣvāśvased drugdhvā jāgratīha nirākṛtāḥ //
MBh, 12, 109, 19.2 taṃ vai manye pitaraṃ mātaraṃ ca tasmai na druhyet kṛtam asya jānan //
MBh, 12, 147, 22.3 drogdhāsmi brāhmaṇān vipra caraṇāveva te spṛśe //
MBh, 12, 228, 1.2 atha ced rocayed etad druhyeta manasā tathā /
MBh, 13, 72, 21.2 manasā goṣu na druhyed govṛttir go'nukampakaḥ //
MBh, 13, 80, 33.1 na druhyenmanasā cāpi goṣu tā hi sukhapradāḥ /
MBh, 13, 121, 10.2 na druhyeccaiva dadyācca satyaṃ caiva paraṃ vadet /