Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Divyāvadāna
Kāvyādarśa
Kūrmapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇusmṛti
Bhāgavatapurāṇa
Hitopadeśa
Saddharmapuṇḍarīkasūtra

Aitareyabrāhmaṇa
AB, 1, 24, 7.0 tasmād āhur na satānūnaptriṇe drogdhavyam iti //
AB, 8, 15, 2.0 yāṃ ca rātrīm ajāyathā yāṃ ca pretāsi tad ubhayam antareṇeṣṭāpūrtaṃ te lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīya yadi me druhyer iti //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 23, 11.0 tasmād evaṃ viduṣe brāhmaṇāyaivaṃ cakruṣe na kṣatriyo druhyen ned rāṣṭrād avapadyeya ned vā mā prāṇo jahad iti jahad iti //
Atharvaveda (Paippalāda)
AVP, 1, 33, 3.2 yac ca dudrohānṛtaṃ yac ca śepe abhīruṇam //
AVP, 1, 33, 5.1 yad āpo naktaṃ mithunaṃ cacāra yad vā dudroha duritaṃ purāṇam /
Atharvaveda (Śaunaka)
AVŚ, 5, 18, 2.1 akṣadrugdho rājanyaḥ pāpa ātmaparājitaḥ /
AVŚ, 5, 30, 3.1 yad dudrohitha śepiṣe striyai puṃse acittyā /
AVŚ, 9, 5, 4.2 mābhi druhaḥ paruśaḥ kalpayainaṃ tṛtīye nāke adhi vi śrayainam //
Baudhāyanadharmasūtra
BaudhDhS, 3, 3, 19.1 na druhyed daṃśamaśakān himavāṃs tāpaso bhavet /
Gopathabrāhmaṇa
GB, 2, 2, 2, 5.0 tābhyaḥ sa nirṛchād yo naḥ prathamo 'nyonyasmai druhyād iti //
GB, 2, 2, 2, 8.0 tasmād yaḥ satānūnaptriṇāṃ prathamo druhyati sa ārtim ārchati //
Jaiminīyabrāhmaṇa
JB, 1, 287, 5.0 tasmād brāhmaṇena kṣatriyāya na drogdhavyaṃ na kṣatriyeṇa brāhmaṇāya //
Pañcaviṃśabrāhmaṇa
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
Pāraskaragṛhyasūtra
PārGS, 3, 13, 6.0 atha yadi manyeta drugdho 'yam iti tam abhimantrayate tāṃ te vācamāsya ādatte hṛdaya ādadhe yatra yatra nihitā vāktāṃ tatastata ādade yadahaṃ bravīmi tat satyam adharo mattāṃdyasveti //
Taittirīyasaṃhitā
TS, 6, 2, 2, 12.0 tābhyaḥ sa nirṛchād yo naḥ prathamo 'nyo'nyasmai druhyād iti //
TS, 6, 2, 2, 13.0 tasmād yaḥ satānūnaptriṇām prathamo druhyati sa ārtim ārcchati //
Vasiṣṭhadharmasūtra
VasDhS, 2, 9.2 yas te na druhyet katamaccanāha tasmai māṃ brūyā nidhipāya brahman //
VasDhS, 2, 10.2 taṃ manyeta pitaraṃ mātaraṃ ca tasmai na druhyet katamaccanāha //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 15.0 tasmai na druhyet kadācana //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 14, 3.0 tad etad ṛcābhyuditam mā naḥ stenebhyo ye abhi druhas pade nirāmiṇo ripavo 'nneṣu jāgṛdhuḥ //
Ṛgveda
ṚV, 1, 5, 10.1 mā no martā abhi druhan tanūnām indra girvaṇaḥ /
ṚV, 5, 40, 7.1 mā mām imaṃ tava santam atra irasyā drugdho bhiyasā ni gārīt /
Buddhacarita
BCar, 13, 56.2 dṛṣṭvarṣaye drugdham avairaruṣṭaṃ māraṃ babhāṣe mahatā svareṇa //
Mahābhārata
MBh, 1, 71, 50.5 tasmai na druhyet kṛtam asya jānan //
MBh, 1, 73, 10.3 ādhūnvasva vidhūnvasva druhya kupya ca yācaki //
MBh, 2, 55, 14.1 tadātvakāmaḥ pāṇḍūṃstvaṃ mā druho bharatarṣabha /
MBh, 3, 11, 20.1 mā druhaḥ pāṇḍavān rājan kuruṣva hitam ātmanaḥ /
MBh, 3, 154, 13.1 drogdhavyaṃ na ca mitreṣu na viśvasteṣu karhicit /
MBh, 3, 198, 89.2 na druhyeccaiva dadyācca satyaṃ caiva sadā vadet //
MBh, 5, 24, 3.1 yad yuṣmākaṃ vartate 'sau na dharmyam adrugdheṣu drugdhavat tanna sādhu /
MBh, 5, 44, 7.2 taṃ manyeta pitaraṃ mātaraṃ ca tasmai na druhyet kṛtam asya jānan //
MBh, 6, 85, 10.1 nivāraya sutān dyūtāt pāṇḍavānmā druheti ca /
MBh, 7, 126, 17.2 druhyet ko nu naro loke mad anyo brāhmaṇabruvaḥ //
MBh, 10, 5, 12.1 yasteṣāṃ tadavasthānāṃ druhyeta puruṣo 'nṛjuḥ /
MBh, 11, 25, 36.2 pāṇḍavā dhārtarāṣṭrāśca drugdhāḥ kṛṣṇa parasparam /
MBh, 12, 83, 54.1 na hi teṣām ahaṃ drugdhastat teṣāṃ doṣavad gatam /
MBh, 12, 104, 30.2 na ca teṣvāśvased drugdhvā jāgratīha nirākṛtāḥ //
MBh, 12, 109, 19.2 taṃ vai manye pitaraṃ mātaraṃ ca tasmai na druhyet kṛtam asya jānan //
MBh, 12, 147, 22.3 drogdhāsmi brāhmaṇān vipra caraṇāveva te spṛśe //
MBh, 12, 228, 1.2 atha ced rocayed etad druhyeta manasā tathā /
MBh, 13, 72, 21.2 manasā goṣu na druhyed govṛttir go'nukampakaḥ //
MBh, 13, 80, 33.1 na druhyenmanasā cāpi goṣu tā hi sukhapradāḥ /
MBh, 13, 121, 10.2 na druhyeccaiva dadyācca satyaṃ caiva paraṃ vadet /
Manusmṛti
ManuS, 2, 144.2 sa mātā sa pitā jñeyas taṃ na druhyet kadācana //
Rāmāyaṇa
Rām, Ay, 22, 7.2 mahiṣāḥ śṛṅgiṇo raudrā na te druhyantu putraka //
Rām, Ay, 69, 17.2 tatas tu druhyatāṃ pāpaṃ yasyāryo 'numate gataḥ //
Rām, Yu, 74, 11.2 kathaṃ druhyasi putrasya pitṛvyo mama rākṣasa //
Divyāvadāna
Divyāv, 13, 339.1 ayaṃ bhadanta aśvatīrthiko nāgo 'smākamavairāṇāṃ vairī asapatnānāṃ sapatno 'drugdhānāṃ drugdhaḥ //
Divyāv, 13, 339.1 ayaṃ bhadanta aśvatīrthiko nāgo 'smākamavairāṇāṃ vairī asapatnānāṃ sapatno 'drugdhānāṃ drugdhaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 61.2 spardhate jayati dveṣṭi druhyati pratigarjati //
Kūrmapurāṇa
KūPur, 2, 14, 23.2 ādadīta yato jñānaṃ na taṃ druhyet kadācana //
KūPur, 2, 27, 14.2 na druhyet sarvabhūtāni nirdvandvo nirbhayo bhavet //
Matsyapurāṇa
MPur, 141, 11.3 kṛṣṇapakṣabhujāṃ prītir druhyate paramāṃśubhiḥ //
Tantrākhyāyikā
TAkhy, 2, 368.1 aham api tatrāsamīkṣitakāriṇā janena laguḍeṣṭakādibhir druhyamāṇaḥ kenāpi sādhunāvacchannaḥ //
Viṣṇusmṛti
ViSmṛ, 29, 10.2 yaste na druhyet katamacca nāha tasmai māṃ brūyā nidhipāya brahman //
ViSmṛ, 30, 43.2 ādadīta yato jñānaṃ na taṃ druhyet kadācana //
ViSmṛ, 30, 47.2 taṃ manyeta pitaraṃ mātaraṃ ca tasmai na druhyet kṛtam asya jānan //
Bhāgavatapurāṇa
BhāgPur, 4, 2, 21.2 druhyaty ajñaḥ pṛthagdṛṣṭis tattvato vimukho bhavet //
BhāgPur, 4, 4, 15.2 lokasya yad varṣati cāśiṣo 'rthinas tasmai bhavān druhyati viśvabandhave //
BhāgPur, 11, 5, 14.2 paśūn druhyanti viśrabdhāḥ pretya khādanti te ca tān //
Hitopadeśa
Hitop, 2, 137.2 mayā yad abhayavācaṃ dattvānītaḥ saṃvardhitaś ca tat kathaṃ mahyaṃ druhyati /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 127.2 yadā tvaṃ bhoḥ puruṣa antargṛhaṃ niṣaṇṇo bahiranyāni rūpāṇi na paśyasi na ca jānāsi nāpi te ye sattvāḥ snigdhacittā vā drugdhacittā vā //