Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 126.2 bhojanaṃ diśa me tāta na tṛpto 'smītyathābhyadhāt //
BhāMañj, 1, 198.2 śaunakena tataḥ pṛṣṭo romaharṣaṇirabhyadhāt //
BhāMañj, 1, 200.1 sa śiṣyo 'bhihitastena mahābhāratamabhyadhāt /
BhāMañj, 1, 200.1 sa śiṣyo 'bhihitastena mahābhāratamabhyadhāt /
BhāMañj, 1, 259.2 duḥṣyantavaṃśajātānāṃ bhūyādityabhyadhānmuniḥ //
BhāMañj, 1, 317.2 vṛṣaparvāṇamabhyetya sutā vṛttāntamabhyadhāt //
BhāMañj, 1, 338.1 iti daityendratanayā śrutvā bhūpālamabhyadhāt /
BhāMañj, 1, 470.1 iti bruvāṇā bhīṣmeṇa tathetyabhihitādarāt /
BhāMañj, 1, 505.2 abhyadhādayamasmīti vyāvalgallolakuṇḍalaḥ //
BhāMañj, 1, 564.2 sakṛdāhvānaphaladas tavāyamiti cābhyadhāt //
BhāMañj, 1, 832.1 tacchrutvā brāhmaṇaḥ karṇau pidhāya sahasābhyadhāt /
BhāMañj, 1, 950.1 pṛṣṭaḥ kuntīsuteneti gandharvendrastamabhyadhāt /
BhāMañj, 1, 962.2 taṃ tadaivābhyadhātso 'pi bhūbhujo 'graṃ dvijo 'rhati //
BhāMañj, 1, 1153.1 punastamabhyadhātkṣattā bhrātuḥ putraistava prabho /
BhāMañj, 1, 1383.2 cakriṇaṃ ca prahartāraṃ trāyasvetyabhyadhājjayam //
BhāMañj, 5, 62.1 yudhiṣṭhireṇa vinayātpūjitaḥ so 'bhyadhātpunaḥ /
BhāMañj, 5, 127.1 saṃjayenetyabhihite dharmasūnurabhāṣata /
BhāMañj, 5, 173.1 vidureṇetyabhihite niḥśvasyovāca bhūpatiḥ /
BhāMañj, 5, 178.1 abhidhāyeti taṃ kṣattā sasmāra dhyānamāsthitaḥ /
BhāMañj, 5, 199.2 śrūyatāṃ suhṛdāṃ madhye kirīṭī māṃ yadabhyadhāt //
BhāMañj, 5, 232.2 muhūrtācca samāśvasya punarbhūpālamabhyadhāt //
BhāMañj, 5, 240.2 samājarājasiṃhānāṃ paśyansotsāhamabhyadhāt //
BhāMañj, 5, 258.1 saṃjayenetyabhihite prajñācakṣurnareśvaraḥ /
BhāMañj, 5, 282.2 abhyadhādbhagavāneva pramāṇaṃ saṃśaye punaḥ //
BhāMañj, 5, 344.1 hitaṃ tāvadvacaḥ prītyā niḥśaṅkamabhidhīyate /
BhāMañj, 5, 401.2 iti vādinam uddarpaṃ taṃ hasanviṣṇurabhyadhāt //
BhāMañj, 5, 447.1 garuḍenetyabhihite gālavastāṃsturaṅgamān /
BhāMañj, 5, 615.2 mayetyabhihito rāmaḥ kopādākulito 'vadat //
BhāMañj, 5, 626.1 iti mātrāpyabhihito nātyajaṃ svakulavratam /
BhāMañj, 5, 655.1 abhidhāyeti kupite yāte vaiśravaṇe svayam /
BhāMañj, 5, 661.1 niśāyāmityabhihite bhīṣmeṇa nṛpasaṃsadi /
BhāMañj, 5, 663.3 śakto'hamiti tenokte tadeva gururabhyadhāt //
BhāMañj, 6, 11.2 vidhāya divyanayanaṃ punaḥ kṣitipamabhyadhāt //
BhāMañj, 6, 50.2 nirastākhilasaṃkalpaḥ sthitaprajño 'bhidhīyate //
BhāMañj, 6, 108.1 acyutenetyabhihite śakrasūnurabhāṣata /
BhāMañj, 6, 173.1 sarvakarmaphalatyāgas tyāga ityabhidhīyate /
BhāMañj, 6, 278.2 dhīraḥ śāntanavo dṛṣṭvā dhunāno dhanurabhyadhāt //
BhāMañj, 6, 449.2 śikhaṇḍī dhutakodaṇḍaścaṇḍakopastamabhyadhāt //
BhāMañj, 7, 3.2 pṛṣṭo vaicitravīryeṇa vīrasaṃhāramabhyadhāt //
BhāMañj, 7, 150.1 tathetyabhihite sūtaṃ saubhadraḥ samacodayat /
BhāMañj, 7, 555.1 ācāryeṇetyabhihite sarve duryodhanānugāḥ /
BhāMañj, 7, 598.1 brahmabandho punardveṣādyadyevamabhidhāsyati /
BhāMañj, 8, 33.2 sāsūyaṃ vīkṣya rādheyaṃ kauravādhipamabhyadhāt //
BhāMañj, 8, 58.2 saṃstambhya kopaṃ rādheyo drakṣyasīti tamabhyadhāt //
BhāMañj, 8, 144.1 patitaṃ vīkṣya govindaḥ sarvavyāpī tamabhyadhāt /
BhāMañj, 8, 191.1 visṛṣṭe bhujage tasminśalyo 'ṅgapatimabhyadhāt /
BhāMañj, 11, 17.1 gautamenetyabhihite saṃmate kṛtavarmaṇaḥ /
BhāMañj, 11, 45.2 kaṇṭharuddhasvaraḥ śvāsādasphuṭākṣaramabhyadhāt //
BhāMañj, 13, 51.1 saṃnyāso dīrghasūtrāṇāmālasyamabhidhīyate /
BhāMañj, 13, 59.2 iti bruvāṇaṃ rājānamabhyadhānmārutātmajaḥ //
BhāMañj, 13, 80.2 yamābhyāmityabhihite priyā praṇayinī priyam //
BhāMañj, 13, 102.1 tamabhyadhātkṣitipatirbhagavanvipulavratāḥ /
BhāMañj, 13, 215.2 īṣadunmīlya nayane viśvarūpī tamabhyadhāt //
BhāMañj, 13, 341.2 śrutvaitannāradenoktaṃ tatheti harirabhyadhāt //
BhāMañj, 13, 414.1 bhuṅkṣveti tairabhihitaḥ so 'vadadvimalāśayaḥ /
BhāMañj, 13, 447.2 trāyasvetyabhidhāyaiva vyāghratāṃ tadgirā yayau //
BhāMañj, 13, 663.1 katthanenetyabhihite bahuśastena śākhinā /
BhāMañj, 13, 806.2 ityukto bhūbhujā vipro gṛhāṇeti tamabhyadhāt //
BhāMañj, 13, 1087.1 kāsi kasya kuto vā tvaṃ yadevamabhidhīyate /
BhāMañj, 13, 1233.1 pannagenetyabhihite lubdhakaḥ punarabravīt /
BhāMañj, 13, 1238.1 ityukte mṛtyunā kālaḥ svayametya tamabhyadhāt /
BhāMañj, 13, 1309.2 pṛṣṭaḥ prāha hareragre rukmiṇīṃ śrīḥ purābhyadhāt //
BhāMañj, 13, 1503.1 brāhmaṇenetyabhihite prahṛṣṭaḥ pṛthivīpatiḥ /
BhāMañj, 13, 1729.2 kathānte nāradaḥ pṛṣṭaḥ prastāvocitamabhyadhāt //
BhāMañj, 13, 1760.2 papraccha vipramāhātmyaṃ sa ca pṛṣṭastamabhyadhāt //
BhāMañj, 14, 7.1 ityukte dhṛtarāṣṭreṇa kṛṣṇaḥ kṣmāpālamabhyadhāt /
BhāMañj, 14, 27.1 nāradenetyabhihite bhūpālo harṣanirbharaḥ /
BhāMañj, 14, 74.2 viṣayā viṣayasyeti janako vipramabhyadhāt //
BhāMañj, 14, 100.1 uttaṅkenetyabhihite babhāṣe kaiṭabhāntakaḥ /
BhāMañj, 14, 135.1 mādhavenetyabhihite labdhajīvaḥ sa bālakaḥ /
BhāMañj, 19, 3.2 abhyadhādadbhutaṃ bhūmau saṃbhavaṃ kaiṭabhadviṣaḥ //