Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 54.2 jānāti hi jayāpyetaditi ceśvaramabhyadhāt //
KSS, 1, 2, 16.2 sthite mayi tato bhūyaḥ pārvatī patimabhyadhāt //
KSS, 1, 7, 85.1 tenaiva saha gatvā ca suśarmanṛpam abhyadhāt /
KSS, 2, 1, 38.1 kṛtavarmā ca taddūtācchrutvā saṃdeśamabhyadhāt /
KSS, 2, 2, 81.1 iti tasyā vacaḥ śrutvā śrīdattaḥ sādaro 'bhyadhāt /
KSS, 2, 2, 178.1 so 'pi muktvāśru vijane bhrātuḥ putraṃ tamabhyadhāt /
KSS, 2, 2, 183.1 ekadā sa pitṛvyastaṃ rahaḥ śrīdattamabhyadhāt /
KSS, 2, 3, 37.2 tataḥ prasannā sākṣātsā devī caṇḍī tamabhyadhāt //
KSS, 2, 6, 40.2 iti tāmaparāṃ patnīṃ rudraśarmātha so 'bhyadhāt //
KSS, 2, 6, 88.1 evamabhidhāya vacanaṃ sanarmahāsaṃ vasantake virate /
KSS, 3, 1, 133.2 tatastaddoṣamāśaṅkya tānevamahamabhyadhām //
KSS, 3, 1, 148.1 samyagevamabhidhāya tatkṣaṇaṃ vatsarājamudayasya bhāvinaḥ /
KSS, 3, 2, 65.1 pratidūtaḥ sa gatvā ca yathāsaṃdiṣṭam abhyadhāt /
KSS, 3, 2, 88.1 mantrabhedamayādevaṃ magadheśvaramabhyadhāt /
KSS, 3, 4, 224.2 ātmāparādhasabhayā sānutāpā ca sābhyadhāt //
KSS, 3, 4, 255.1 mātaratra vasāmyekāṃ rātrimityabhidhāya saḥ /
KSS, 3, 6, 26.1 yo 'dhiṣṭhātātra tasyaiva bhakto 'smīty abhidhāya ca /
KSS, 4, 1, 32.2 tuṣṭo rahasi saṃkṣepam idaṃ tasyāḥ śivo 'bhyadhāt //
KSS, 4, 1, 140.1 girīśārādhanaprāpyaṃ putraṃ te nārado 'bhyadhāt /
KSS, 4, 2, 50.2 jīmūtavāhanaṃ prītaḥ sa mittrāvasur abhyadhāt //
KSS, 4, 2, 113.2 madanāveśavaśagā śabareśaṃ tam abhyadhāt //
KSS, 4, 2, 147.1 iti cātra na ko nāma sacamatkāram abhyadhāt /
KSS, 5, 1, 182.1 tataśca gatvā tatkālaṃ sa mūḍhaḥ śivam abhyadhāt /
KSS, 5, 1, 233.1 yo vipraḥ kṣatriyo vā nanu kanakapurīṃ dṛṣṭavān so 'bhidhattām tasmai rājā kila svāṃ vitarati tanayāṃ yauvarājyena sākam /
KSS, 5, 2, 19.2 iti taṃ śaktidevo 'pi sa prahvo munim abhyadhāt //
KSS, 5, 2, 61.2 punarabhyāgataprītyā taṃ sa satyavrato 'bhyadhāt //
KSS, 5, 3, 99.1 sā dṛṣṭā dṛṣṭapūrvaṃ taṃ vipraṃ rājānam abhyadhāt /
KSS, 5, 3, 226.1 taṃ ca kṛṣṭaṃ purastyaktvā devadattaṃ tam abhyadhāt /
KSS, 5, 3, 228.2 tatraivetyabhidhāyaiṣā kvāpi vidyutprabhā yayau //
KSS, 6, 1, 48.1 nṛpo 'pyagalitānītatailaṃ dṛṣṭvā tam abhyadhāt /