Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Kirātārjunīya
Kāvyādarśa
Āyurvedadīpikā

Aitareya-Āraṇyaka
AĀ, 1, 2, 3, 8.0 madhyata udbhṛte syātāṃ madhyato vai prajā annaṃ dhinoti madhyata eva tad annādyasya yajamānaṃ dadhāti //
AĀ, 1, 3, 5, 6.0 dhenūnām iṣudhyasītī3ṁ āpo vāva dhenavas tā hīdaṃ sarvaṃ dhinvantīṣudhyasīti yad āha patīyasīty eva tad āha //
Aitareyabrāhmaṇa
AB, 5, 3, 11.0 madhyata ājye nyūṅkhayati madhyato vai prajā annaṃ dhinoti madhyata eva tad annādyasya yajamānaṃ dadhāti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 7, 7.0 adhivadate dhānyam asi dhinuhi devān dhinuhi yajñam dhinuhi yajñapatim dhinuhi māṃ yajñaniyam iti //
BaudhŚS, 1, 7, 7.0 adhivadate dhānyam asi dhinuhi devān dhinuhi yajñam dhinuhi yajñapatim dhinuhi māṃ yajñaniyam iti //
BaudhŚS, 1, 7, 7.0 adhivadate dhānyam asi dhinuhi devān dhinuhi yajñam dhinuhi yajñapatim dhinuhi māṃ yajñaniyam iti //
BaudhŚS, 1, 7, 7.0 adhivadate dhānyam asi dhinuhi devān dhinuhi yajñam dhinuhi yajñapatim dhinuhi māṃ yajñaniyam iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 16, 4.2 medasvatī ghṛtavatī svadhāvatī sā me pitṝn sāṃparāyai dhinotv ity upākaraṇīyāṃ hutvā pitṛbhyas tvā juṣṭāṃ prokṣāmīti prokṣitāṃ paryagnikṛtāṃ pratyakśirasaṃ dakṣiṇāpadīṃ saṃjñapayanti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 15, 2.2 imāṃ pitṛbhyo gāmupākaromi tāṃ me sametāḥ pitaro juṣantāṃ medasvatīṃ ghṛtavatīṃ svadhāvatīṃ sā me pitṝn sāṃparāye dhinotu /
Jaiminīyabrāhmaṇa
JB, 1, 71, 4.0 tasmān madhyato 'śanam aśitaṃ dhinoti //
Kauṣītakibrāhmaṇa
KauṣB, 12, 2, 9.0 āpo hīdaṃ sarvaṃ dhinvanti //
Kāṭhakasaṃhitā
KS, 8, 2, 50.0 na vā ṛta ūrjo 'nnaṃ dhinoti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 7, 1.16 dhinuhi devān /
MS, 1, 8, 6, 29.0 yaddhyevāsann apidadhāti taddhinoti //
MS, 2, 7, 12, 11.2 parjanyo bījam īrayāno dhinotu śunāsīrā kṛṇutaṃ dhānyaṃ naḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 10, 1.0 prajāpatiḥ prajā asṛjata so 'ricyata so 'padyata taṃ devā abhisamagacchanta te 'bruvan mahad asmai vrataṃ saṃbharāma yad imaṃ dhinavad iti tasmai yat saṃvvatsaram annaṃ pacyate tat samabharaṃs tad asmai prāyacchaṃs tad avratayat tad enam adhinon mahan maryā vrataṃ yad imam adhinvīd iti tan mahāvratasya mahāvratatvam //
PB, 4, 10, 1.0 prajāpatiḥ prajā asṛjata so 'ricyata so 'padyata taṃ devā abhisamagacchanta te 'bruvan mahad asmai vrataṃ saṃbharāma yad imaṃ dhinavad iti tasmai yat saṃvvatsaram annaṃ pacyate tat samabharaṃs tad asmai prāyacchaṃs tad avratayat tad enam adhinon mahan maryā vrataṃ yad imam adhinvīd iti tan mahāvratasya mahāvratatvam //
PB, 4, 10, 1.0 prajāpatiḥ prajā asṛjata so 'ricyata so 'padyata taṃ devā abhisamagacchanta te 'bruvan mahad asmai vrataṃ saṃbharāma yad imaṃ dhinavad iti tasmai yat saṃvvatsaram annaṃ pacyate tat samabharaṃs tad asmai prāyacchaṃs tad avratayat tad enam adhinon mahan maryā vrataṃ yad imam adhinvīd iti tan mahāvratasya mahāvratatvam //
PB, 4, 10, 3.0 tad āhur madhyataḥ saṃvvatsarasyopetyaṃ madhyato vā annaṃ jagdhaṃ dhinoti //
Taittirīyabrāhmaṇa
TB, 1, 2, 6, 2.5 madhyato hy annam aśitaṃ dhinoti /
Taittirīyasaṃhitā
TS, 1, 1, 6, 1.7 dhānyam asi dhinuhi devān /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 20.1 dhānyam asi dhinuhi devān /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 18.2 dhānyamasi dhinuhi devāniti dhānyaṃ hi devān dhinavad ity u hi havirgṛhyate //
ŚBM, 1, 2, 1, 18.2 dhānyamasi dhinuhi devāniti dhānyaṃ hi devān dhinavad ity u hi havirgṛhyate //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 7.2 ta enaṃ sṛṣṭā nādhinvan tān abhyapīḍayat /
Kirātārjunīya
Kir, 1, 22.2 makheṣv akhinno 'numataḥ purodhasā dhinoti havyena hiraṇyaretasam //
Kāvyādarśa
KāvĀ, 1, 22.2 tajjayān nāyakotkarṣavarṇanaṃ ca dhinoti naḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 24.0 yat punaḥ śiṣyapraśnānantaryārthatvam athaśabdasya varṇyate tanna māṃ dhinoti nahi śiṣyān puro vyavasthāpya śāstraṃ kriyate śrotṛbuddhisthīkāre tu śāstrakaraṇaṃ yuktaṃ na ca buddhisthīkṛtāḥ praṣṭāro bhavanti //