Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Pāśupatasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ yā eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 4, 27, 1.0 chandāṃsi vā anyonyasyāyatanam abhyadhyāyan gāyatrī triṣṭubhaś ca jagatyai cāyatanam abhyadhyāyat triṣṭub gāyatryai ca jagatyai ca jagatī gāyatryai ca triṣṭubhaś ca tato vā etam prajāpatir vyūᄆhachandasaṃ dvādaśāham apaśyat tam āharat tenāyajata tena sa sarvān kāmāṃś chandāṃsy agamayat //
AB, 4, 27, 1.0 chandāṃsi vā anyonyasyāyatanam abhyadhyāyan gāyatrī triṣṭubhaś ca jagatyai cāyatanam abhyadhyāyat triṣṭub gāyatryai ca jagatyai ca jagatī gāyatryai ca triṣṭubhaś ca tato vā etam prajāpatir vyūᄆhachandasaṃ dvādaśāham apaśyat tam āharat tenāyajata tena sa sarvān kāmāṃś chandāṃsy agamayat //
Gopathabrāhmaṇa
GB, 2, 2, 1, 2.0 ta enam evāgre 'bhidhyāyanti yajamānam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 39, 1.1 atha ha satyādhivākaś caitrarathiḥ satyayajñam pauluṣitam uvāca prācīnayogeti mama ced vai tvaṃ sāma vidvān sāmnārtvijyaṃ kariṣyasi naiva tarhi punar dīkṣām abhidhyātāsīti /
JUB, 3, 28, 4.1 sa yadi kāmayeta punar ihājāyeyeti yasmin kule 'bhidhyāyed yadi brāhmaṇakule yadi rājakule tasminn ājāyate /
Jaiminīyabrāhmaṇa
JB, 1, 237, 3.0 tad agnir abhyadhyāyan mamedam aiśvaryaṃ mama rājyaṃ mamānnādyaṃ syād iti //
Kaṭhopaniṣad
KaṭhUp, 1, 28.2 abhidhyāyan varṇaratipramodān atidīrghe jīvite ko rameta //
KaṭhUp, 2, 3.1 sa tvaṃ priyān priyarūpāṃś ca kāmān abhidhyāyan naciketo 'tyasrākṣīḥ /
Pañcaviṃśabrāhmaṇa
PB, 10, 5, 13.0 chandāṃsi vā anyonyasya lokam abhyadhyāyan gāyatrī triṣṭubhas triṣṭub jagatyā jagatī gāyatryās tāni vyauhan yathālokaṃ tato vai tāni yaṃ yaṃ kāmam akāmayanta tam asanvan //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 8.4 tā agnir abhyadhyāyat /
TB, 3, 1, 4, 2.3 tāsāṃ rohiṇīm abhyadhyāyat /
Taittirīyasaṃhitā
TS, 1, 5, 9, 27.1 so 'muṃ lokaṃ gatvā punar imaṃ lokam abhyadhyāyat //
TS, 1, 7, 4, 62.1 yadyad bhrātṛvyasyābhidhyāyet tasya nāma gṛhṇīyāt //
TS, 5, 5, 4, 2.0 tā agnir abhyadhyāyat //
TS, 6, 1, 3, 6.1 yajño dakṣiṇām abhyadhyāyat /
TS, 6, 4, 4, 24.0 somo vai rājā diśo 'bhyadhyāyat //
Taittirīyāraṇyaka
TĀ, 2, 2, 4.0 udyantam astaṃ yantam ādityam abhidhyāyan kurvan brāhmaṇo vidvānt sakalaṃ bhadram aśnute 'sāv ādityo brahmeti //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 1, 5.2 agnir ha vā apo 'bhidadhyau mithuny ābhiḥ syām iti /
ŚBM, 2, 2, 4, 15.1 tām u hāgnir abhidadhyau mithuny anayā syām iti /
ŚBM, 3, 2, 1, 25.1 so 'yaṃ yajño vācam abhidadhyau /
ŚBM, 6, 2, 1, 1.1 prajāpatiragnirūpāṇyabhyadhyāyat /
ŚBM, 6, 2, 1, 6.2 nānā vā idaṃ devatābhya ālipse 'gner v ahaṃ rūpāṇi kāmaye hantainān agnibhyaḥ kāmāyālabhā iti tānagnibhyaḥ kāmāyālabhata tadyadagnibhya iti bahūni hyagnirūpāṇyabhyadhyāyad atha yatkāmāyeti kāmena hyālabhata tān āprītān paryagnikṛtān udīco nītvā samajñapayat //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 3, 2.0 ya ekadhanam abhidhyāyāt paurṇamāsyāṃ vāmāvāsyāyāṃ vā śuddhapakṣe vā puṇye nakṣatra eteṣām ekasmin parvaṇyagnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya sruveṇājyāhutīr juhoti //
Carakasaṃhitā
Ca, Cik., 1, 4, 54.1 nābhidhyāyenna cākrośed ahitaṃ na samācaret /
Mahābhārata
MBh, 3, 148, 13.2 abhidhyāya phalaṃ tatra dharmaḥ saṃnyāsa eva ca //
MBh, 3, 198, 42.2 yat kalyāṇam abhidhyāyet tatrātmānaṃ niyojayet //
MBh, 5, 42, 9.1 yo 'bhidhyāyann utpatiṣṇūnnihanyād anādareṇāpratibudhyamānaḥ /
MBh, 5, 60, 21.1 yad abhidhyāmyahaṃ śaśvacchubhaṃ vā yadi vāśubham /
MBh, 5, 158, 18.1 katham ābhyām abhidhyātaḥ saṃsṛṣṭo dāruṇena vā /
MBh, 12, 95, 10.2 yat kalyāṇam abhidhyāyet tatrātmānaṃ niyojayet //
MBh, 12, 232, 28.2 samastayoścāpyubhayor nābhidhyāyecchubhāśubham //
Manusmṛti
ManuS, 1, 8.1 so 'bhidhyāya śarīrāt svāt sisṛkṣur vividhāḥ prajāḥ /
Pāśupatasūtra
PāśupSūtra, 5, 24.0 oṃkāramabhidhyāyīta //
Kūrmapurāṇa
KūPur, 1, 7, 5.2 tasyābhidhyāyataḥ sargastiryaksroto 'bhyavartata //
KūPur, 1, 7, 9.1 tato 'bhidhyāyatastasya satyābhidhyāyinastadā /
KūPur, 1, 7, 11.2 tasyābhidhyāyataḥ sargaṃ sargo bhūtādiko 'bhavat //
KūPur, 1, 27, 31.2 abhidhyāyanti tāṃ siddhiṃ satyābhidhyāyinastadā //
Liṅgapurāṇa
LiPur, 1, 31, 7.2 rudrasya mūrtayastvetā ye 'bhidhyāyanti paṇḍitāḥ //
LiPur, 1, 70, 139.2 tasyābhidhyāyataḥ sargaṃ tathā vai buddhipūrvakam //
LiPur, 1, 70, 145.1 tasyābhidhyāyataścaiva tiryaksrotā hyavartata /
LiPur, 1, 70, 146.2 tasyābhidhyāyato'nyaṃ vai sāttvikaḥ samavartata //
LiPur, 1, 70, 152.2 tato'bhidhyāyatastasya satyābhidhyāyinastadā //
LiPur, 1, 70, 196.2 tato'bhidhyāyatastasya jajñire mānasāḥ prajāḥ //
LiPur, 1, 70, 304.2 so'bhidhyāya satīṃ bhāryāṃ nirmame hyātmasaṃbhavān //
Matsyapurāṇa
MPur, 2, 28.1 yaḥ śarīrād abhidhyāya sisṛkṣurvividhaṃ jagat /
Suśrutasaṃhitā
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Viṣṇupurāṇa
ViPur, 1, 5, 9.1 tasyābhidhyāyataḥ sargaṃ tiryaksroto 'bhyavartata /
ViPur, 1, 5, 16.1 tathābhidhyāyatas tasya satyābhidhyāyinas tataḥ /
ViPur, 1, 7, 1.2 tato 'bhidhyāyatas tasya jajñire mānasāḥ prajāḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 134.1 paradravyāṇy abhidhyāyaṃs tathāniṣṭāni cintayan /
Bhāgavatapurāṇa
BhāgPur, 3, 12, 21.1 athābhidhyāyataḥ sargaṃ daśa putrāḥ prajajñire /
BhāgPur, 3, 13, 18.1 ity abhidhyāyato nāsāvivarāt sahasānagha /
BhāgPur, 4, 8, 44.2 śanair vyudasyābhidhyāyen manasā guruṇā gurum //
BhāgPur, 4, 8, 51.1 smayamānam abhidhyāyet sānurāgāvalokanam /
BhāgPur, 4, 8, 80.1 tasminnabhidhyāyati viśvam ātmano dvāraṃ nirudhyāsum ananyayā dhiyā /
BhāgPur, 11, 14, 42.1 sukumāram abhidhyāyet sarvāṅgeṣu mano dadhat /
BhāgPur, 11, 15, 30.1 madvibhūtīr abhidhyāyan śrīvatsāstravibhūṣitāḥ /
Garuḍapurāṇa
GarPur, 1, 89, 10.1 kāmaṃ cemamabhidhyāya kriyatāṃ pitṛpūjanam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 670.2 prajāpatirvai svāṃ duhitaram abhyadhyāyat //
Janmamaraṇavicāra
JanMVic, 1, 108.2 paradravyāṇy abhidhyāyaṃs tathāniṣṭāni cintayan /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 96.0 devatā evainam abhidhyāyantīḥ //
KaṭhĀ, 3, 2, 29.0 devatā evainam abhidhyāyantīs tā enam abhāgā īśvarā hiṃstoḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 66, 9.1 yo yaṃ kāmamabhidhyāyettataḥ sa labhate nṛpa /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 29, 7.0 tasya ha tacchvetaketuḥ śriyam abhidhyāya pitaram adhyūhe palita yajñakāmān yān vā u śriyā yaśasā samardhayituṃ vettha no ātmānam iti //