Occurrences

Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Ṛgveda
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāvyālaṃkāra
Matsyapurāṇa
Ṛtusaṃhāra
Commentary on Amaraughaśāsana
Gītagovinda
Kathāsaritsāgara
Madanapālanighaṇṭu
Spandakārikānirṇaya
Haṃsadūta
Mugdhāvabodhinī

Mānavagṛhyasūtra
MānGS, 1, 13, 4.1 aṅkau nyaṅkāv abhito rathaṃ ye dhvāntā vātā agnimabhi ye saṃcaranti /
Vārāhagṛhyasūtra
VārGS, 15, 1.1 aṅkau nyaṅkāv abhito rathaṃ ye dhvāntā vātā agram abhi ye saṃpatanti /
Vārāhaśrautasūtra
VārŚS, 3, 1, 2, 1.1 aṅkau nyaṅkāvabhito rathaṃ ye dhvāntā vātā agramabhi ye saṃpatanti /
Ṛgveda
ṚV, 8, 6, 13.1 yad asya manyur adhvanīd vi vṛtram parvaśo rujan /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 78.2 vasantake dhvanattāle nanarta gaṇikāgaṇaḥ //
BKŚS, 10, 259.2 tad aryaduhitādhyāsta vidyudabhram iva dhvanat //
BKŚS, 18, 306.1 gambhīraṃ dhvanati tataḥ samudratūrye gāyatsu śrutimadhuraṃ śilīmukheṣu /
BKŚS, 20, 419.2 dhvanatpaṭahaśṛṅgaṃ ca cauracakram upāgatam //
BKŚS, 27, 54.2 pratidhvānadhvanadvyoma prādhvanat tūryamaṇḍalam //
Kirātārjunīya
Kir, 2, 21.1 kim avekṣya phalaṃ payodharān dhvanataḥ prārthayate mṛgādhipaḥ /
Kir, 10, 18.1 sapadi harisakhair vadhūnideśād dhvanitamanoramavallakīmṛdaṅgaiḥ /
Kir, 14, 46.2 dhanurninādena javād upeyuṣā vibhidyamānā iva dadhvanur diśaḥ //
Kir, 15, 34.2 dadhvāna dhvanayann āśāḥ sphuṭann iva dharādharaḥ //
Kir, 17, 25.1 savyāpasavyadhvanitogracāpaṃ pārthaḥ kirātādhipam āśaśaṅke /
Kir, 18, 37.1 tarasā bhuvanāni yo bibharti dhvanati brahma yataḥ paraṃ pavitram /
Kāvyālaṃkāra
KāvyAl, 4, 25.1 vidyutvantas tamālāsitavapuṣa ime vārivāhā dhvananti /
Matsyapurāṇa
MPur, 154, 463.1 amī kathaṃ kakubhi kathāḥ pratikṣaṇaṃ dhvananti te vividhavadhūvimiśritāḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 10.1 abhīkṣṇamuccair dhvanatā payomucā ghanāndhakārīkṛtaśarvarīṣvapi /
ṚtuS, Dvitīyaḥ sargaḥ, 15.1 vanadvipānāṃ navavāridasvanair madānvitānāṃ dhvanatāṃ muhurmuhuḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 27.1 anāhato divārātrau dhvanate tu dhanaṃjayaḥ /
Gītagovinda
GītGov, 5, 6.1 dhvanati madhupasamūhe śravaṇam apidadhāti /
Kathāsaritsāgara
KSS, 3, 6, 228.1 kṣetreṣu varṣati tadānuguṇaṃ narendre tasmin dhvanadghanamṛdaṅganināditāyām /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 3.1 yo dhvāntasantatigabhīrapayodhimadhyānniṣkāsayatyaśaraṇam bhuvanaṃ nimajjat /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 3.0 tam ity anena yad asya asāmānyatvam api dhvanitaṃ tat prathayati yasyety ardhena //
SpandaKārNir zu SpandaKār, 1, 2.2, 9.0 kāryapadena cedameva dhvanitaṃ kartuḥ kriyayā niṣpādyaṃ hi kāryamucyate na tu jaḍakāraṇānantarabhāvi jaḍasya kāraṇatvānupapatteḥ īśvarapratyabhijñoktanītyā //
SpandaKārNir zu SpandaKār, 1, 2.2, 12.2 sarvaśabdenopādānādinairapekṣyaṃ karturdhvanitam //
SpandaKārNir zu SpandaKār, 1, 3.2, 16.0 anena cātidurghaṭakiratvam eva bhagavato dhvanitam //
Haṃsadūta
Haṃsadūta, 1, 52.2 chadadvaṃdve yasya dhvanati mathurāvāsivaṭavo vyudasyante sāmasvarakalitam anyonyakalaham //
Mugdhāvabodhinī
MuA zu RHT, 4, 17.2, 6.0 lohasya trayo daśabhedānāṃ madhyāt kenāpi bhedena sahayogaḥ kārya iti lohaśabdena dhvanitam //