Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 16, 29.2 nābhinandati durdharṣo yathāpuram ariṃdamaḥ //
Rām, Ay, 42, 4.1 naṣṭaṃ dṛṣṭvā nābhyanandan vipulaṃ vā dhanāgamam /
Rām, Ay, 42, 4.2 putraṃ prathamajaṃ labdhvā jananī nābhyanandata //
Rām, Ay, 53, 8.1 praviśantam ayodhyāṃ māṃ na kaścid abhinandati /
Rām, Ay, 101, 19.2 bhāraḥ satpuruṣācīrṇas tadartham abhinandyate //
Rām, Ay, 108, 24.1 abhinandya samāpṛcchya samādhāya ca rāghavam /
Rām, Ār, 38, 11.2 nābhinandati tad rājā mānārho mānavarjitam //
Rām, Ār, 39, 3.1 kas tvayā sukhinā rājan nābhinandati pāpakṛt /
Rām, Ki, 1, 15.1 vimiśrā vihagāḥ puṃbhir ātmavyūhābhinanditāḥ /
Rām, Su, 19, 12.2 abhinandanti bhūtāni vināśe pāpakarmaṇaḥ //
Rām, Su, 56, 59.1 yadi cet tvaṃ tu māṃ darpānnābhinandasi garvite /
Rām, Yu, 36, 43.2 jahau jvaraṃ dāśaratheḥ samutthitaṃ prahṛṣya vācābhinananda putram //
Rām, Yu, 50, 8.1 sa bhrātrā sampariṣvakto yathāvaccābhinanditaḥ /
Rām, Yu, 78, 49.1 tato 'bhyanandan saṃhṛṣṭāḥ samare hariyūthapāḥ /
Rām, Yu, 78, 50.2 vijayenābhinandantastuṣṭuvuścāpi lakṣmaṇam //
Rām, Utt, 88, 13.2 svāgatenābhinandyainām āsane copaveśayat //