Occurrences

Atharvaveda (Śaunaka)
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 9, 2, 2.1 yan me manaso na priyaṃ cakṣuṣo yan me babhasti nābhinandati /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 7.2 etacchreyo ye 'bhinandanti mūḍhā jarāmṛtyuṃ te punar evāpiyanti //
Pañcaviṃśabrāhmaṇa
PB, 5, 9, 3.0 tasya sā niryā yad apo 'nabhinandanto 'bhyavayanti //
Vasiṣṭhadharmasūtra
VasDhS, 11, 41.2 devabrāhmaṇasampannam abhinandanti pūrvajāḥ //
Avadānaśataka
AvŚat, 1, 15.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 2, 14.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 3, 17.2 āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 4, 15.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 6, 15.2 āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 7, 16.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 8, 13.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 9, 15.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 10, 14.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 11, 6.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 12, 7.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 13, 9.2 āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 14, 7.2 āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 15, 7.2 āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 16, 8.2 āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 17, 18.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 18, 7.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 19, 8.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 20, 14.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 21, 6.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 22, 10.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 23, 12.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
Aṣṭasāhasrikā
ASāh, 10, 22.8 enāmeva ca te kathāṃ kariṣyanti enāmeva ca kathāmabhinandiṣyanti yaduta anuttarāṃ samyaksaṃbodhimārabhya /
Buddhacarita
BCar, 1, 8.2 śayyāṃ vitānopahitāṃ prapede nārīsahasrairabhinandyamānā //
BCar, 1, 47.1 evaṃ nṛpaḥ pratyayitair dvijais tair āśvāsitaścāpyabhinanditaśca /
BCar, 8, 4.2 kṣudhānvito 'pyadhvani śaṣpamambu vā yathā purā nābhinananda nādade //
BCar, 10, 5.2 snigdhena kaścidvacasābhyanandannainaṃ jagāmāpratipūjya kaścit //
Carakasaṃhitā
Ca, Sū., 1, 21.1 so 'bhigamya jayāśīrbhirabhinandya sureśvaram /
Ca, Sū., 12, 14.0 tadṛṣayaḥ sarva evānumenire vacanamātreyasya bhagavato'bhinananduś ceti //
Ca, Sū., 12, 15.2 ṛṣayo'bhinananduśca yathendravacanaṃ surāḥ //
Ca, Vim., 8, 23.2 kuśalā nābhinandanti kalahaṃ samitau satām //
Ca, Cik., 1, 4, 5.0 tacchrutvā vibudhapativacanam ṛṣayaḥ sarva evāmaravaram ṛgbhis tuṣṭuvuḥ prahṛṣṭāśca tadvacanamabhinananduśceti //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 13.2 sarve ty abhinandante spṛśeya siddhivrato bodhim //
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
Mahābhārata
MBh, 1, 1, 5.2 apṛcchat sa tapovṛddhiṃ sadbhiścaivābhinanditaḥ //
MBh, 1, 3, 106.2 sa tam upetyāśīrbhir abhinandyovāca /
MBh, 1, 78, 16.2 nābhyanandata tān rājā devayānyāstadāntike /
MBh, 1, 88, 9.3 tathādya loke na rame 'nyadatte tasmācchibe nābhinandāmi dāyam //
MBh, 1, 89, 17.2 nābhyanandanta tān rājā nānurūpā mametyuta /
MBh, 1, 96, 53.74 anyapūrveti māṃ sālvo nābhinandati bāliśaḥ /
MBh, 1, 105, 7.57 maṅgalācārayuktābhir āśīrbhiścābhinanditaḥ /
MBh, 1, 105, 22.2 abhyanandanta vai pāṇḍum āśīrvādaiḥ pṛthagvidhaiḥ /
MBh, 1, 110, 15.2 maraṇaṃ jīvitaṃ caiva nābhinandan na ca dviṣan //
MBh, 1, 119, 38.81 pūjito bhujagair vīra āśīrbhiścābhinanditaḥ /
MBh, 1, 133, 15.2 āśīrbhir abhinandyāsmān nivartadhvaṃ yathāgṛham //
MBh, 1, 133, 17.2 āśīrbhir abhinandyaināñ jagmur nagaram eva hi //
MBh, 1, 146, 22.8 amitasya hi dātāraṃ kā patiṃ nābhinandati //
MBh, 1, 165, 15.1 abhinandati tāṃ nandīṃ vasiṣṭhasya payasvinīm /
MBh, 1, 183, 5.1 tathaiva tasyāpyanu rauhiṇeyas tau cāpi hṛṣṭāḥ kuravo 'bhyanandan /
MBh, 1, 191, 12.1 yathā ca tvābhinandāmi vadhvadya kṣaumasaṃvṛtām /
MBh, 1, 191, 12.2 tathā bhūyo 'bhinandiṣye sūtaputrāṃ guṇānvitām //
MBh, 1, 199, 25.53 mūrdhāvasiktaṃ pāṇḍusutam abhyanandanta pāṇḍavāḥ /
MBh, 1, 203, 11.1 pitāmahaṃ namaskṛtya tadvākyam abhinandya ca /
MBh, 1, 210, 15.1 sa kṛtvāvaśyakāryāṇi vārṣṇeyenābhinanditaḥ /
MBh, 1, 213, 20.17 pauraiḥ puravaraiḥ prītyā parayā cābhinanditaḥ /
MBh, 1, 213, 20.21 yamābhyāṃ vandito hṛṣṭaḥ sasvaje 'bhinananda ca /
MBh, 1, 224, 20.2 atha te sarva evainaṃ nābhyanandanta vai sutāḥ /
MBh, 2, 18, 22.2 ācchādya suhṛdāṃ vākyair manojñair abhinanditāḥ /
MBh, 2, 45, 52.1 nābhinandāmi te rājan vyavasāyam imaṃ prabho /
MBh, 2, 51, 23.2 nābhyanandad vaco bhrātur vacanaṃ cedam abravīt //
MBh, 2, 51, 24.1 nābhinandāmi nṛpate praiṣam etaṃ maivaṃ kṛthāḥ kulanāśād bibhemi /
MBh, 2, 60, 38.2 gāndhārarājaḥ subalasya putras tathaiva duḥśāsanam abhyanandat //
MBh, 3, 21, 11.1 taiḥ prahṛṣṭātmabhir vīrair āśīrbhir abhinanditaḥ /
MBh, 3, 24, 15.2 mudābhyanandan sahitāś ca cakruḥ pradakṣiṇaṃ dharmabhṛtāṃ variṣṭham //
MBh, 3, 34, 12.2 na cāham abhinandāmi na ca mādrīsutāvubhau //
MBh, 3, 57, 16.1 yatra me vacanaṃ rājā nābhinandati mohitaḥ /
MBh, 3, 76, 10.2 diṣṭyā sameto dāraiḥ svair bhavān ityabhyanandata //
MBh, 3, 94, 21.1 abhyanandanta tāṃ sarve brāhmaṇā vasudhādhipa /
MBh, 3, 116, 20.2 sa yuddhamadasaṃmatto nābhyanandat tathārcanam //
MBh, 3, 144, 26.1 brāhmaṇāṃś ca mahābāhuḥ sa ca tair abhinanditaḥ /
MBh, 3, 155, 19.1 abhyanandat sa rājarṣiḥ putravad bharatarṣabhān /
MBh, 3, 155, 25.2 anusaṃsādhya kaunteyān āśīrbhir abhinandya ca /
MBh, 3, 161, 25.1 tān apyasau mātalir abhyanandat piteva putrān anuśiṣya cainān /
MBh, 3, 174, 13.2 pratyudyayau prītiyutaḥ sa rājā taṃ cābhyanandan vṛṣabhāḥ kurūṇām //
MBh, 3, 215, 18.2 abhinandasva naḥ sarvāḥ prasnutāḥ snehaviklavāḥ //
MBh, 3, 222, 24.2 pratyutthāyābhinandāmi āsanenodakena ca //
MBh, 3, 268, 22.2 viśaśrāma sa tejasvī rāghaveṇābhinanditaḥ //
MBh, 3, 275, 38.1 tato devān namaskṛtya suhṛdbhir abhinanditaḥ /
MBh, 4, 18, 27.2 virāṭam abhinandantam atha me bhavati jvaraḥ //
MBh, 5, 25, 4.1 śamaṃ rājā dhṛtarāṣṭro 'bhinandann ayojayat tvaramāṇo rathaṃ me /
MBh, 5, 33, 76.2 ramate nindayā caiṣāṃ praśaṃsāṃ nābhinandati //
MBh, 5, 47, 64.1 ayudhyamāno manasāpi yasya jayaṃ kṛṣṇaḥ puruṣasyābhinandet /
MBh, 5, 49, 5.2 āyāntam abhinandanti kuntīputraṃ yudhiṣṭhiram //
MBh, 5, 55, 6.2 praśaṃsasyabhinandaṃstān pārthān akṣaparājitān /
MBh, 5, 57, 8.2 te yuddhaṃ nābhinandanti tat tubhyaṃ tāta rocatām //
MBh, 5, 71, 19.1 na cainam abhyanandaṃste rājāno brāhmaṇaiḥ saha /
MBh, 5, 73, 9.2 nānyaṃ niśi divā vāpi kadācid abhinandasi //
MBh, 5, 88, 14.1 arcitair arcanārhaiśca stuvadbhir abhinanditāḥ /
MBh, 5, 89, 11.2 nyamantrayad bhojanena nābhyanandacca keśavaḥ //
MBh, 5, 92, 9.2 tāvabhyanandad govindaḥ sāmnā paramavalgunā //
MBh, 5, 121, 5.2 arcitaścottamārgheṇa daivatair abhinanditaḥ //
MBh, 5, 131, 24.1 yam enam abhinandeyur amitrāḥ puruṣaṃ kṛśam /
MBh, 5, 141, 11.2 pānīyaṃ yavasaṃ cāpi nābhinandanti mādhava //
MBh, 5, 147, 25.1 hīnāṅgaṃ pṛthivīpālaṃ nābhinandanti devatāḥ /
MBh, 5, 193, 17.1 tāṃ pūjāṃ nābhyanandat sa vākyaṃ cedam uvāca ha /
MBh, 6, BhaGī 2, 57.2 nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā //
MBh, 6, 115, 32.1 abhinandya sa tān evaṃ śirasā lambatābravīt /
MBh, 6, 116, 35.1 parītabuddhir hi visaṃjñakalpo duryodhano nābhyanandad vaco me /
MBh, 7, 50, 51.1 yo māṃ nityam adīnātmā pratyudgamyābhinandati /
MBh, 7, 84, 29.2 ripuṃ nihatyābhinananda vai tadā alambusaṃ pakvam alambusaṃ yathā //
MBh, 7, 87, 63.2 lājair gandhaistathā mālyaiḥ kanyābhiścābhinanditaḥ //
MBh, 7, 112, 14.2 abhyanandaṃstvadīyāśca samprahṛṣṭāśca cāraṇāḥ //
MBh, 7, 118, 37.1 nābhyanandanta tatsainyāḥ sātyakiṃ tena karmaṇā /
MBh, 7, 118, 50.2 muner ivāraṇyagatasya tasya na tatra kaścid vadham abhyanandat //
MBh, 7, 124, 28.2 abhyanandata kaunteyastāvubhau bhīmasātyakī //
MBh, 7, 168, 32.2 tanmābhinandyaṃ bībhatso kimarthaṃ nābhinandase //
MBh, 7, 168, 32.2 tanmābhinandyaṃ bībhatso kimarthaṃ nābhinandase //
MBh, 8, 24, 52.1 tataḥ prasanno bhagavān svāgatenābhinandya tān /
MBh, 8, 45, 72.1 tāv abhyanandad rājā hi vivasvān aśvināv iva /
MBh, 8, 46, 2.1 tāv abhyanandat kaunteyaḥ sāmnā paramavalgunā /
MBh, 8, 49, 85.1 na cābhinandāmi tavādhirājyaṃ yatas tvam akṣeṣv ahitāya saktaḥ /
MBh, 8, 49, 92.1 tathāstu kṛṣṇety abhinandya vākyaṃ dhanaṃjayaḥ prāha dhanur vināmya /
MBh, 8, 57, 51.1 abhyetya putreṇa tavābhinanditaḥ sametya covāca kurupravīrān /
MBh, 9, 58, 13.2 dṛṣṭvā kṛtaṃ mūrdhani nābhyanandan dharmātmānaḥ somakānāṃ prabarhāḥ //
MBh, 11, 16, 32.1 bandibhiḥ satataṃ kāle stuvadbhir abhinanditāḥ /
MBh, 12, 9, 24.2 jīvitaṃ maraṇaṃ caiva nābhinandanna ca dviṣan //
MBh, 12, 14, 6.2 vāvāśyamānās tiṣṭhanti na cainān abhinandase //
MBh, 12, 39, 37.1 pūjitāśca yayur viprā rājānam abhinandya tam /
MBh, 12, 43, 17.2 tam abhyanandad bhārataṃ puṣkalābhir vāgbhir jyeṣṭhaṃ pāṇḍavaṃ yādavāgryaḥ //
MBh, 12, 47, 72.2 kṛtāñjaliṃ praṇatam athāparaṃ janaṃ sa keśihā muditamanābhyanandata //
MBh, 12, 55, 19.1 athāsya pādau jagrāha bhīṣmaścābhinananda tam /
MBh, 12, 59, 3.1 vyāsādīn abhivādyarṣīn sarvaistaiścābhinanditāḥ /
MBh, 12, 67, 21.2 tābhyo manuṃ vyādideśa manur nābhinananda tāḥ //
MBh, 12, 81, 33.2 nānyo jñāter mahābāho vināśam abhinandati //
MBh, 12, 147, 3.1 svakarmāṇyabhisaṃdhāya nābhinandati me manaḥ /
MBh, 12, 165, 26.2 svāgatenābhyanandacca gautamaṃ mitravatsalaḥ //
MBh, 12, 173, 8.2 manuṣyatve ca vipratvaṃ sarva evābhinandati //
MBh, 12, 221, 55.2 guruvannābhyanandanta kumārānnānvapālayan //
MBh, 12, 221, 80.1 tāṃ māṃ svayam anuprāptām abhinanda śacīpate /
MBh, 12, 232, 28.1 yaścainam abhinandeta yaścainam apavādayet /
MBh, 12, 237, 15.1 nābhinandeta maraṇaṃ nābhinandeta jīvitam /
MBh, 12, 237, 15.1 nābhinandeta maraṇaṃ nābhinandeta jīvitam /
MBh, 12, 255, 20.1 yathā sarvarasaistṛpto nābhinandati kiṃcana /
MBh, 12, 258, 21.2 niṣkṛtiḥ sarvapāpānāṃ pitā yad abhinandati //
MBh, 12, 258, 63.2 abhinandya mahāprājña idaṃ vacanam abravīt //
MBh, 12, 275, 14.1 samāhito na spṛhayet pareṣāṃ nānāgataṃ nābhinandeta lābham /
MBh, 12, 306, 76.1 tenaitannābhinandanti pañcaviṃśakam acyutam /
MBh, 12, 306, 81.3 tuṣṭaśca tuṣṭyā parayābhinandya pradakṣiṇaṃ mama kṛtvā mahātmā //
MBh, 13, 21, 13.3 adharmaṃ prāpsyase vipra yanmāṃ tvaṃ nābhinandasi //
MBh, 13, 31, 33.2 kṛtakṛtyaṃ tadātmānaṃ sa rājā abhyanandata //
MBh, 13, 42, 11.2 bhaginyā bhāṣitaṃ sarvam ṛṣistaccābhyanandata //
MBh, 13, 72, 27.1 vedādhyāyī goṣu yo bhaktimāṃśca nityaṃ dṛṣṭvā yo 'bhinandeta gāśca /
MBh, 13, 81, 12.2 kim etad vaḥ kṣamaṃ gāvo yanmāṃ nehābhyanandatha /
MBh, 13, 91, 42.2 pitaraścaiva devāśca nābhinandanti taddhaviḥ //
MBh, 13, 124, 14.1 yad yacca nābhijānāti yad bhojyaṃ nābhinandati /
MBh, 13, 124, 17.2 prasādhanaṃ ca niṣkrānte nābhinandāmi bhartari //
MBh, 13, 132, 31.2 nābhinandanti vai nityaṃ te narāḥ svargagāminaḥ //
MBh, 14, 6, 15.2 yajñārtham ṛtvijaṃ draṣṭuṃ sa ca māṃ nābhyanandata //
MBh, 14, 54, 18.1 ityuktastena sa munistat toyaṃ nābhyanandata /
MBh, 14, 78, 2.2 nābhyanandata medhāvī kṣatradharmam anusmaran //
MBh, 14, 88, 21.2 abhinandyāsya tad vākyam idaṃ vacanam abravīt //
MBh, 14, 89, 26.1 sa sametya kurūn sarvān sarvaistair abhinanditaḥ /
MBh, 14, 93, 19.2 kṣudhāparigatāṃ jñātvā saktūṃstānnābhyanandata //
MBh, 15, 19, 15.1 ityukto vidureṇātha dhṛtarāṣṭro 'bhinandya tat /
MBh, 15, 21, 2.1 gāndhārīsahito dhīmān abhinandya yathāvidhi /
MBh, 15, 25, 3.1 sa taiḥ parivṛto rājā kathābhir abhinandya tān /
MBh, 15, 29, 3.1 āviṣṭā iva śokena nābhyanandanta kiṃcana /
MBh, 15, 29, 14.2 uvāca devī rājānam abhipūjyābhinandya ca //
MBh, 15, 35, 7.1 kaccid dharmasuto rājā tvayā prītyābhinanditaḥ /
MBh, 15, 44, 45.2 anujajñe jayāśīrbhir abhinandya yudhiṣṭhiram //
MBh, 15, 44, 47.2 anujajñe sa kauravyaḥ pariṣvajyābhinandya ca //
MBh, 15, 44, 50.2 śvaśrūbhyāṃ samanujñātāḥ pariṣvajyābhinanditāḥ /
MBh, 16, 5, 15.3 pratyudgamya svāgatenābhyanandaṃs te 'pūjayaṃścārghyapādyakriyābhiḥ //
MBh, 16, 5, 25.2 gandharvāścāpyupatasthuḥ stuvantaḥ prītyā cainaṃ puruhūto 'bhyanandat //
MBh, 17, 1, 15.2 bhṛśam udvignamanaso nābhyanandanta tad vacaḥ //
Manusmṛti
ManuS, 6, 45.1 nābhinandeta maraṇaṃ nābhinandeta jīvitam /
ManuS, 6, 45.1 nābhinandeta maraṇaṃ nābhinandeta jīvitam /
ManuS, 8, 54.2 samyak praṇihitaṃ cārthaṃ pṛṣṭaḥ san nābhinandati //
Rāmāyaṇa
Rām, Ay, 16, 29.2 nābhinandati durdharṣo yathāpuram ariṃdamaḥ //
Rām, Ay, 42, 4.1 naṣṭaṃ dṛṣṭvā nābhyanandan vipulaṃ vā dhanāgamam /
Rām, Ay, 42, 4.2 putraṃ prathamajaṃ labdhvā jananī nābhyanandata //
Rām, Ay, 53, 8.1 praviśantam ayodhyāṃ māṃ na kaścid abhinandati /
Rām, Ay, 101, 19.2 bhāraḥ satpuruṣācīrṇas tadartham abhinandyate //
Rām, Ay, 108, 24.1 abhinandya samāpṛcchya samādhāya ca rāghavam /
Rām, Ār, 38, 11.2 nābhinandati tad rājā mānārho mānavarjitam //
Rām, Ār, 39, 3.1 kas tvayā sukhinā rājan nābhinandati pāpakṛt /
Rām, Ki, 1, 15.1 vimiśrā vihagāḥ puṃbhir ātmavyūhābhinanditāḥ /
Rām, Su, 19, 12.2 abhinandanti bhūtāni vināśe pāpakarmaṇaḥ //
Rām, Su, 56, 59.1 yadi cet tvaṃ tu māṃ darpānnābhinandasi garvite /
Rām, Yu, 36, 43.2 jahau jvaraṃ dāśaratheḥ samutthitaṃ prahṛṣya vācābhinananda putram //
Rām, Yu, 50, 8.1 sa bhrātrā sampariṣvakto yathāvaccābhinanditaḥ /
Rām, Yu, 78, 49.1 tato 'bhyanandan saṃhṛṣṭāḥ samare hariyūthapāḥ /
Rām, Yu, 78, 50.2 vijayenābhinandantastuṣṭuvuścāpi lakṣmaṇam //
Rām, Utt, 88, 13.2 svāgatenābhinandyainām āsane copaveśayat //
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Amaruśataka
AmaruŚ, 1, 39.1 ciravirahiṇor utkaṇṭhārtiślathīkṛtagātrayor navamiva jagaj jātaṃ bhūyaścirād abhinandatoḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 16, 36.2 sparśam asthyāvṛte 'tyuṣṇaṃ pīḍanaṃ cābhinandati //
Bodhicaryāvatāra
BoCA, 3, 33.2 purataḥ khalu sarvatāyināmabhinandantu surāsurādayaḥ //
BoCA, 10, 15.2 sukhaśītasugandhavātavṛṣṭīnabhinandantu vilokya nārakāste //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 35.1 vandamāno yadā kopāt svāminyā nābhinanditaḥ /
BKŚS, 19, 121.1 abhivādya ca tās tatra sa tābhir abhinanditaḥ /
BKŚS, 20, 49.2 ulūkabhayapūrvo 'pi kāntāśleṣo 'bhinanditaḥ //
BKŚS, 22, 43.1 ityādivacanaṃ tasyāḥ sūktam ity abhinandya saḥ /
BKŚS, 27, 17.2 prāvikṣaṃ prathamāṃ kakṣāṃ dvāḥsthavṛndābhinanditaḥ //
Daśakumāracarita
DKCar, 1, 3, 12.1 tanniśamyābhinanditaparākramo rājavāhanastanniraparādhadaṇḍe daivamupālabhya tasmai krameṇātmacaritaṃ kathayāmāsa /
DKCar, 2, 1, 80.1 taiśca harṣakampitapalitaṃ sarabhasopagūḍhaḥ paramabhinananda //
DKCar, 2, 3, 7.1 atha prathamagarbhābhinanditāṃ tāṃ ca priyasakhīṃ didṛkṣuḥ priyaṃvadā vasumatīṃ saha bhartrā puṣpapuramagamat //
DKCar, 2, 3, 134.1 avādiṣaṃ ca tām ayi mugdhe kaḥ sacetanaḥ striyamabhikāmayamānāṃ nābhinandati //
DKCar, 2, 6, 164.1 so 'pi mukhopahitaśarāveṇa himaśiśirakaṇakarālitāruṇāyamānākṣipakṣmā dhārāravābhinanditaśravaṇaḥ sparśasukhodbhinnaromāñcakarkaśakapolaḥ pravālotpīḍaparimalaphullaghrāṇarandhro mādhuryaprakarṣāvarjitarasanendriyas tadacchaṃ pānīyamākaṇṭhaṃ papau //
DKCar, 2, 7, 104.0 tasya tatkauśalaṃ smitajyotsnābhiṣiktadantacchadaḥ saha suhṛdbhirabhinandya citramidaṃ mahāmunervṛttam //
DKCar, 2, 8, 102.0 api ca māmanarheṣu karmasu niyuṅkte madāsanamanyair avaṣṭabhyamānam anujānāti madvairiṣu viśrambhaṃ darśayati maduktasyottaraṃ na dadāti matsamānadoṣān vigarhati marmaṇi mām upahasati svamatamapi mayā varṇyamānaṃ pratikṣipati mahārhāṇi vastūni matprahitāni nābhinandati nayajñānāṃ skhalitāni matsamakṣaṃ mūrkhair udghoṣayati satyam āha cāṇakyaḥ cittajñānānuvartino 'narthā api priyāḥ syuḥ //
Divyāvadāna
Divyāv, 1, 535.0 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 2, 366.0 tāni cedbhikṣurdṛṣṭvābhinandati abhivadatyadhyavasyati adhyavasāya tiṣṭhati tāni abhinandato 'bhivadato 'dhyavasyato 'dhyavasāya tiṣṭhata ānandī bhavati //
Divyāv, 2, 366.0 tāni cedbhikṣurdṛṣṭvābhinandati abhivadatyadhyavasyati adhyavasāya tiṣṭhati tāni abhinandato 'bhivadato 'dhyavasyato 'dhyavasāya tiṣṭhata ānandī bhavati //
Divyāv, 2, 388.0 athāyuṣmān pūrṇo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 2, 705.0 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandanniti //
Divyāv, 3, 216.0 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 4, 79.0 atha sa brāhmaṇo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ //
Divyāv, 4, 81.0 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 5, 41.0 āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 6, 100.0 āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 7, 11.0 anāthapiṇḍado gṛhapatirbhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrānto yena svaniveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 7, 209.0 āttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 8, 7.0 atha saṃbahulāḥ śrāvastīnivāsino vaṇijo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ yenāyuṣmānānandastenopasaṃkrāntāḥ //
Divyāv, 8, 23.0 atha saṃbahulāḥ śrāvastīnivāsino vaṇijaḥ āyuṣmataḥ ānandasya bhāṣitamabhinandyānumodya āyuṣmata ānandasya pādau śirasā vanditvā utthāyāsanāt prakrāntāḥ //
Divyāv, 8, 556.0 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 9, 122.0 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 10, 81.1 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 11, 113.1 āttamanasaste bhikṣavo bhāṣitamabhyanandan //
Divyāv, 12, 124.1 atha rājā prasenajit kauśalo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 12, 418.1 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 13, 330.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Divyāv, 13, 443.1 athānāthapiṇḍado gṛhapatir bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 13, 516.1 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 14, 36.1 atha śakro devānāmindro bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥ pradakṣiṇīkṛtya prāñjalikṛtasampuṭo bhagavantaṃ namasyamānastatraivāntarhitaḥ //
Divyāv, 14, 38.1 āttamanasaste bhikṣavo 'bhyanandan //
Divyāv, 15, 18.0 āttamanasaste bhikṣavo 'bhyanandan //
Divyāv, 16, 38.0 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 17, 87.1 atha tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinandanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryacandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 516.1 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 18, 649.1 idamavocadbhagavān āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 19, 589.1 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Harṣacarita
Harṣacarita, 1, 95.1 abhinanditavacanā ca tatheti tayā tasya paścime tīre samavātarat //
Harṣacarita, 2, 11.1 aśiśirasamayena cakravākamithunābhinanditāḥ sarita iva tanimānam ānīyanta soḍupāḥ śarvaryaḥ //
Kirātārjunīya
Kir, 4, 4.2 sudurlabhe nārhati ko 'bhinandituṃ prakarṣalakṣmīm anurūpasaṃgame //
Kir, 6, 8.2 sa rathāṅganāmavanitāṃ karuṇair anubadhnatīm abhinananda rutaiḥ //
Kir, 11, 73.2 nāma yasyābhinandanti dviṣo 'pi sa pumān pumān //
Kumārasaṃbhava
KumSaṃ, 6, 90.1 īpsitārthakriyodāraṃ te 'bhinandya girer vacaḥ /
Kāmasūtra
KāSū, 3, 3, 5.6 tatsamīpe ciraṃ sthānam abhinandati /
KāSū, 6, 4, 22.1 asaktam abhinandeta saktaṃ paribhavet tathā /
KāSū, 7, 1, 7.2 brāhmaṇaiśca suhṛdbhiśca maṅgalair abhinanditān //
Kūrmapurāṇa
KūPur, 1, 9, 25.1 tataḥ prahlādanīṃ vāṇīṃ śrutvā tasyābhinandya ca /
KūPur, 2, 28, 12.2 nābhinandeta maraṇaṃ nābhinandeta jīvitam //
KūPur, 2, 28, 12.2 nābhinandeta maraṇaṃ nābhinandeta jīvitam //
Liṅgapurāṇa
LiPur, 1, 10, 26.2 anudvigno hyaniṣṭeṣu tatheṣṭānnābhinandati //
LiPur, 1, 20, 27.2 tataḥ prāhlādinīṃ vāṇīṃ śrutvā tasyābhinandya ca //
LiPur, 1, 22, 6.2 tayostadvacanaṃ śrutvā abhinandyābhimānya ca //
LiPur, 1, 79, 8.2 brāhmaṃ hi praṇavenaiva vaiṣṇavaṃ cābhinandya ca //
Matsyapurāṇa
MPur, 1, 5.2 kathāsu śaunakādyās tu abhinandya muhurmuhuḥ //
MPur, 16, 29.1 viprāṇāṃ kṣālayet pādāv abhinandya punaḥ punaḥ /
MPur, 21, 33.1 vismayācchrāddhamāhātmyamabhinandya punaḥ punaḥ /
MPur, 25, 2.2 yasmāttatpuṇyamāyuṣyamabhinandyaṃ surairapi //
MPur, 28, 10.1 puṃso ye nābhinandanti vṛttenābhijanena ca /
MPur, 32, 17.1 nābhyanandata tānrājā devayānyās tadāntike /
MPur, 42, 9.3 tathādya loke na rame'nyadatte tasmācchibe nābhinandāmi vācam //
MPur, 47, 197.1 tataste dānavāḥ sarve praṇipatyābhinandya ca /
MPur, 47, 208.1 mayā saṃbodhitāḥ sarve yasmānmā nābhinandatha /
MPur, 48, 90.1 balistānabhinandyāha pañca putrānakalmaṣān /
MPur, 61, 28.2 varuṇena dhṛtā paścādvaruṇaṃ nābhyanandata //
MPur, 100, 6.2 patnī ca tasyāpratimā munīndra nārīsahasrairabhito 'bhinandyā /
MPur, 145, 52.1 apradveṣo hyaniṣṭeṣu iṣṭaṃ vai nābhinandati /
MPur, 163, 41.2 carācaravināśāya rohiṇīṃ nābhyanandata //
Nāradasmṛti
NāSmṛ, 2, 12, 94.2 kāmato nābhinandeta kurvann evaṃ sa doṣabhāk //
Suśrutasaṃhitā
Su, Cik., 39, 29.2 tamasā cābhibhūtastu svapnamevābhinandati //
Su, Utt., 58, 20.1 pratyupasthitamūtrastu maithunaṃ yo 'bhinandati /
Tantrākhyāyikā
TAkhy, 1, 375.1 mitrāṇāṃ hitakāmānāṃ yo vākyaṃ nābhinandati /
Viṣṇupurāṇa
ViPur, 1, 9, 12.3 śriyo dhāma srajaṃ yas tvaṃ maddattāṃ nābhinandasi //
ViPur, 1, 11, 5.1 pratyakṣaṃ bhūpatis tasyāḥ surucyā nābhyanandata /
ViPur, 1, 11, 13.2 vatsa kaḥ kopahetus te kaś ca tvāṃ nābhinandati /
ViPur, 4, 3, 46.1 tatheti tad guruvacanam abhinandya teṣāṃ veṣānyatvam akārayat //
Yājñavalkyasmṛti
YāSmṛ, 1, 333.2 ṛtvikpurohitācāryair āśīrbhir abhinanditaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 99.2 naivodvijati maraṇe jīvane nābhinandati //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 31.2 nirīkṣaṇenābhinandan sasmitena yayau hariḥ //
BhāgPur, 1, 18, 41.1 niśamya śaptam atadarhaṃ narendraṃ sa brāhmaṇo nātmajam abhyanandat /
BhāgPur, 1, 19, 22.2 ābhāṣatainān abhinandya yuktān śuśrūṣamāṇaścaritāni viṣṇoḥ //
BhāgPur, 3, 20, 19.1 visasarjātmanaḥ kāyaṃ nābhinandaṃs tamomayam /
BhāgPur, 3, 25, 12.3 dhiyābhinandyātmavatāṃ satāṃ gatir babhāṣa īṣatsmitaśobhitānanaḥ //
BhāgPur, 4, 1, 52.2 yayor janmany ado viśvam abhyanandat sunirvṛtam /
BhāgPur, 4, 8, 9.2 uttamaṃ nārurukṣantaṃ dhruvaṃ rājābhyanandata //
BhāgPur, 4, 8, 67.2 yo 'ṅkaṃ premṇārurukṣantaṃ nābhyanandam asattamaḥ //
BhāgPur, 4, 17, 1.3 chandayāmāsa tānkāmaiḥ pratipūjyābhinandya ca //
BhāgPur, 4, 25, 32.3 abhyanandata taṃ vīraṃ hasantī vīra mohitā //
BhāgPur, 4, 27, 2.2 kṛtasvastyayanāṃ tṛptāmabhyanandadupāgatām //
BhāgPur, 4, 27, 28.2 nābhinandati loko 'yaṃ tvāmabhadrāmasaṃmatām //
BhāgPur, 10, 1, 61.2 nābhyanandata tadvākyamasato 'vijitātmanaḥ //
BhāgPur, 10, 5, 17.1 rohiṇī ca mahābhāgā nandagopābhinanditā /
Bhāratamañjarī
BhāMañj, 1, 797.1 tasminhate tatsvasāraṃ nābhyanandadvṛkodaraḥ /
BhāMañj, 1, 805.2 ghaṭotkaco 'pi prayayau pārthaiḥ prītyābhinanditaḥ //
BhāMañj, 1, 1070.2 tamabhyanandadbhūpālānsāsūyamavalokayan //
BhāMañj, 5, 363.2 ajātaśatruryasyājñā vīrairmūrdhnābhinandyate //
BhāMañj, 5, 665.2 nābhyanandatpṛthubalaṃ kathayansavyasācinam //
BhāMañj, 7, 551.2 mithaḥ śaśaṃsuḥ pramadādabhinandya parākramam //
BhāMañj, 7, 753.2 tvayi kṛṣṇe ca kiṃ nāma drauṇiślāghābhinandyate //
BhāMañj, 13, 5.2 mohādālambya dhairyaghnīṃ vijayaṃ nābhinandasi //
BhāMañj, 13, 84.1 praṇayairmānayaiteṣāmabhinandya parākramam /
BhāMañj, 13, 187.1 abhinandya nijaṃ rājyaṃ svīkṛtya prakṛtīstathā /
BhāMañj, 13, 1365.2 taṃ vilokyābhinandyāhaṃ stutvā harṣaparo 'bhavam //
BhāMañj, 13, 1403.2 ityarthamāno 'pi tayā nābhyanandatsa tāṃ muniḥ //
BhāMañj, 14, 150.2 yuddhārthī śakratanayo nābhyanandatkṛtāñjalim //
Garuḍapurāṇa
GarPur, 1, 88, 26.3 nūnaṃ bhāvi bhavitrī ca nābhinandasi no vacaḥ //
Hitopadeśa
Hitop, 4, 4.2 suhṛdāṃ hitakāmānāṃ yo vākyaṃ nābhinandati /
Kathāsaritsāgara
KSS, 1, 4, 17.2 tena bhrātuśca varṣasya tena taccābhinanditam //
KSS, 1, 4, 83.2 iti cābhinanandustāmupakośāṃ sabhāsadaḥ //
KSS, 1, 4, 86.1 varṣopavarṣau tadbuddhvā sādhvīṃ tāmabhyanandatām /
KSS, 3, 1, 130.2 iti vāsavadattāṃ ca so 'bhyanandatkṛtādaraḥ //
KSS, 3, 2, 4.2 sa dūtaṃ so 'pi sanmantrī kāryajño 'bhinananda tam //
KSS, 3, 2, 65.2 tato magadharājāya sa cāpyabhinananda tam //
KSS, 3, 3, 163.1 etaddūtavacaḥ svecchaṃ vatseśo 'bhinananda saḥ /
KSS, 3, 4, 84.1 kālena tasya jajñe ca rājñaḥ sarvābhinanditā /
KSS, 3, 4, 300.1 tatheti tena vaṇijā tadvacasyabhinandite /
KSS, 3, 4, 327.1 tatrāryavarmaṇā rājñā svayaṃ dṛṣṭvābhinanditaḥ /
KSS, 3, 4, 342.2 tenābhinanditavacā yamadaṃṣṭrastirodadhe //
KSS, 3, 4, 343.1 vidūṣako 'pi sānandamabhinanditavikramaḥ /
KSS, 3, 4, 397.2 praṇamya nṛpamabhyāgānnṛpo 'pyabhinananda tam //
KSS, 3, 6, 220.1 ityukto mantrimukhyena tadvākyam abhinandya saḥ /
KSS, 4, 1, 88.2 prāpa tat paitṛkaṃ rājyaṃ kṛtī mātrābhinanditaḥ //
KSS, 4, 2, 130.2 pādāvanamraṃ dṛṣṭvā mām abhyanandat savismayaḥ //
KSS, 4, 2, 172.1 abhinanditavākyaś ca tābhyāṃ hṛṣṭastadaiva saḥ /
KSS, 4, 2, 251.2 buddhvābhyanandat taṃ bandhujano jīmūtavāhanam //
KSS, 5, 1, 160.2 yathākṛtaṃ śaśaṃsaitanmādhavāyābhinandate //
KSS, 5, 3, 92.2 pitrābhinanditastasthau sotsavaiḥ svajanaiḥ saha //
KSS, 5, 3, 274.1 svasvaniyogavyāpṛtaparijanavanitābhinanditāgamanaḥ /
Skandapurāṇa
SkPur, 7, 38.2 paṭhennaro yaḥ śṛṇuyācca sarvadā tripiṣṭapaṃ gacchati so 'bhinanditaḥ //
SkPur, 20, 31.1 sa tātetyucyamāno 'pi yadā taṃ nābhyanandata /
Tantrāloka
TĀ, 12, 20.1 vīravrataṃ cābhinandediti bhargaśikhāvacaḥ /
Ānandakanda
ĀK, 1, 19, 125.1 mādhavīstabakālīnabhṛṅgagītābhinanditaiḥ /
Haribhaktivilāsa
HBhVil, 4, 48.1 āropitaṃ dhvajaṃ dṛṣṭvā ye'bhinandanti dhārmikāḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 36.2 sādhu sādhu kulaputrā ye yūyaṃ tathāgatamabhinandatha iti //
SDhPS, 15, 63.1 sarve ca te tenaiva duḥkhenārtāstaṃ pitaraṃ dṛṣṭvābhinandeyur evaṃ cainaṃ vadeyuḥ /
SDhPS, 15, 70.1 ye punastasya putrā viparītasaṃjñinas te taṃ pitaramabhinandeyur enaṃ caivaṃ vadeyuḥ /
SDhPS, 15, 74.1 te khalvidaṃ mahābhaiṣajyaṃ na pibanti māṃ cābhinandanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 65.1 abhinandya dvijānsarvānanujñāto maharṣibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 31.2 abhyanandaṃs tato devaṃ surāsuramahoragāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 113.1 visarjayāmāsa khagāvabhinandya punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 1.3 abhinandya yathānyāyam uvāca vacanaṃ śubham //