Occurrences

Aitareyabrāhmaṇa
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra

Aitareyabrāhmaṇa
AB, 4, 13, 8.0 ye vā ata ūrdhvaṃ saṃvatsaram upayanti guruṃ vai te bhāram abhinidadhate saṃ vai gurur bhāraḥ śṛṇāty atha ya enam parastāt karmabhir āptvāvastād upaiti sa vai svasti saṃvatsarasya pāram aśnute //
Bhāradvājagṛhyasūtra
BhārGS, 2, 19, 3.1 kṣuram abhinidhīyamānam abhimantrayate /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 25.1 athāsya dakṣiṇaṃ karṇam abhinidhāya vāg vāg iti triḥ /
Gobhilagṛhyasūtra
GobhGS, 2, 9, 15.0 tā vāmena pāṇinā nigṛhya dakṣiṇena pāṇinaudumbaraṃ kṣuraṃ gṛhītvādarśaṃ vābhinidadhāti svadhite mainaṃ hiṃsīr iti //
Gopathabrāhmaṇa
GB, 1, 2, 13, 7.0 tad yena ha vā idaṃ vidyamānaṃ cāvidyamānaṃ cābhinidadhāti tad brahma //
GB, 1, 2, 20, 15.0 so 'yam abravīd agne jātavedo 'bhinidhehi mehīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 14.0 svadhite mainaṃ hiṃsīr iti kṣureṇābhinidadhāti //
HirGS, 2, 6, 8.2 iti kṣureṇābhinidadhāti //
Jaiminīyabrāhmaṇa
JB, 1, 79, 8.0 vimukhān grāvṇaḥ kṛtvā tūṣṇīṃ droṇakalaśam adhyūhyopāṃśusavana iti grāvā tam upariṣṭād abhinidadhyād idam aham amuṣmin viśam adhyūhāmīti //
JB, 1, 212, 1.0 ahorātrābhyāṃ vai devā asurān nirhṛtya tāṃs trivṛtaiva vajreṇābhinyadadhuḥ //
JB, 1, 212, 3.0 ebhir evaināṃs tal lokair abhinyadadhuḥ //
JB, 1, 212, 5.0 ebhir hi lokair abhinihitāḥ //
Kauśikasūtra
KauśS, 4, 8, 9.0 caturthyābhinidhāyābhividhyati //
KauśS, 4, 12, 29.0 dvitīyayābhinidadhāti //
KauśS, 7, 4, 20.0 yenāvapat iti dakṣiṇasya keśapakṣasya darbhapiñjūlyā keśān abhinidhāya pracchidya sthālarūpe karoti //
KauśS, 10, 5, 14.0 bṛhaspatir iti śaṣpeṇābhighārya vrīhiyavābhyām abhinidhāya darbhapiñjūlyā sīmantaṃ vicṛtati //
KauśS, 11, 7, 6.0 parṇo rājeti madhyamapalāśair abhinidadhāti //
KauśS, 13, 43, 9.6 yābhir vaṃśān abhinidadhāti prāṇināṃ yān kāṃścemān prāṇabhṛtāṃ jighāṃsan /
Kauṣītakibrāhmaṇa
KauṣB, 8, 6, 2.0 yam uttamam abhinidadhāti tam uttarayā //
KauṣB, 9, 3, 6.0 chadis tṛtīyam abhinidadhati //
KauṣB, 9, 3, 18.0 yacchardis tṛtīyam abhinidadhati tat pūrvayānuvadati //
Khādiragṛhyasūtra
KhādGS, 2, 3, 24.0 oṣadha iti darbhapiñjūlīḥ saptordhvāgrā abhinidhāya //
Kātyāyanaśrautasūtra
KātyŚS, 6, 6, 9.0 svadhita iti prajñātayābhinidhāya chittvāgraṃ savye kṛtvā dakṣiṇena mūlam ubhayato 'nakti lohitena rakṣasām iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 40, 11.1 dakṣiṇe keśānta oṣadhe trāyasveti darbham antardhāya svadhita iti kṣureṇābhinidhāya yenāvapat savitā kṣureṇa somasya rājño varuṇasya vidvān /
Mānavagṛhyasūtra
MānGS, 1, 21, 5.1 svadhite mainaṃ hiṃsīr iti kṣureṇābhinidadhāti //
Pañcaviṃśabrāhmaṇa
PB, 6, 6, 5.0 yaḥ kāmayeta viśā rāṣṭraṃ hanyām iti vyūhya grāvṇo 'dho droṇakalaśaṃ sādayitvopāṃśusavanam upariṣṭād abhinidadhyād idam aham amuyā viśā 'do rāṣṭraṃ hanmīti viśaiva tad rāṣṭraṃ hanti //
Vārāhagṛhyasūtra
VārGS, 4, 11.0 svadhite mainaṃ hiṃsīr iti kṣureṇābhinidadhāti //
Vārāhaśrautasūtra
VārŚS, 3, 2, 6, 23.0 idam aham amum āmuṣyāyaṇam amuṣyāḥ putram indra vajreṇābhinidadhāmīti yūpāgraṃ svaruṇābhinidadhāti //
VārŚS, 3, 2, 6, 23.0 idam aham amum āmuṣyāyaṇam amuṣyāḥ putram indra vajreṇābhinidadhāmīti yūpāgraṃ svaruṇābhinidadhāti //
VārŚS, 3, 4, 1, 14.1 dvādaśāratniṃ raśanāṃ trayodaśāratniṃ vā mauñjīṃ darbhamayīṃ vā brahmaudane paryastām imām agṛbhṇann ity aśvābhidhānīm ādāyābhidhā asīty aśvam abhinidadhāti kṛṣṇapiśaṅgaṃ trihāyaṇaṃ somapaṃ somapayoḥ putram //
Āpastambadharmasūtra
ĀpDhS, 2, 11, 7.0 yānasya bhārābhinihitasyāturasya striyā iti sarvair dātavyaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 1.3 yo no agne niṣṭyo yo 'niṣṭyo 'bhidāsatīdam ahaṃ taṃ tvayābhinidadhāmīti purastāt parikramyodaṅmukhaḥ pratyaṅmukho vā sāyam āyatane 'gniṃ pratiṣṭhāpayati /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 6.2 nediha purā nāṣṭrā rakṣāṃsyāviśāniti brāhmaṇo hi rakṣasāmapahantā tasmād abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 8.2 nediha purā nāṣṭrā rakṣāṃsyāviśāniti brāhmaṇo hi rakṣasāmapahantā tasmādabhinihitameva savyasya pāṇeraṅgulyā bhavati //
ŚBM, 1, 2, 4, 11.2 ahamuttarataḥ paryeṣyāmy atha yūyamita upasaṃrotsyatha tānt saṃrudhyaibhiśca lokairabhinidhāsyāmo yad u cemāṃllokānati caturthaṃ tataḥ punarna saṃhāsyanta iti //
ŚBM, 1, 2, 4, 12.2 athema ita upasamarundhaṃs tānt saṃrudhyaibhiśca lokair abhinyadadhur yad u cemāṃllokān ati caturthaṃ tataḥ punar na samajihata tad etannidānena yat stambayajuḥ //
ŚBM, 1, 2, 4, 13.2 agnir evaiṣa nidānena tānadhvaryureveta upasaṃruṇaddhi tānt saṃrudhyaibhiśca lokair abhinidadhāti yad u cemāṃllokānati caturthaṃ tataḥ punar na saṃjihate tasmād apyetarhyasurā na saṃjihate yena hyevaināndevā avābādhanta tenaivainānapyetarhi brahmaṇā yajñe 'vabādhante //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 18.1 tamagnīdabhinidadhāti /
ŚBM, 1, 2, 4, 18.2 araro divam mā papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam mā papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti //
ŚBM, 1, 2, 4, 20.2 trayo vā ime lokā ebhir evainam etallokair abhinidadhāty addhā vai tad yad ime lokā addho tad yad yajus tasmāt triryajuṣā harati //
ŚBM, 1, 3, 4, 12.1 tamabhinidadhāti /
ŚBM, 1, 3, 4, 12.2 ā tvā vasavo rudrā ādityāḥ sadantvity ete vai trayā devā yadvasavo rudrā ādityā ete tvāsīdantv ity evaitad āhābhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 3, 4, 13.2 nediha purā nāṣṭrā rakṣāṃsy āviśān iti brāhmaṇo hi rakṣasāmapahantā tasmād abhinihita eva savyena pāṇinā bhavati //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 8.2 tūṣṇīmevottaraṃ godānam abhyunatti tūṣṇīṃ darbhataruṇakam antardadhāti tūṣṇīṃ kṣureṇābhinidhāya pracchidyodapātre prāsyati //
ŚBM, 3, 8, 2, 12.2 sa tṛṇam antardadhāty oṣadhe trāyasveti vajro vā asis tatho hainameṣa vajro 'sir na hinasty athāsinābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vā asis tatho hainameṣa vajro 'sirna hinasti //
ŚBM, 3, 8, 2, 13.2 tayābhinidadhāti sā hi yajuṣkṛtā medhyā tad yad agraṃ tṛṇasya tatsavye pāṇau kurute 'tha yadbudhnaṃ taddakṣiṇenādatte //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 5, 1.0 tam aham ātmanīty ātmānam abhinihitaṃ trir hitam //