Occurrences

Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda

Avadānaśataka
AvŚat, 10, 1.3 atha rājā ajātaśatruś caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ rājānaṃ prasenajitaṃ kauśalam abhiniryāto yuddhāya //
AvŚat, 10, 2.1 aśrauṣīd rājā prasenajit kauśalaḥ rājā ajātaśatruś caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ ca abhiniryāto yuddhāyeti /
AvŚat, 10, 4.5 śrutvā ca rājā prasenajit kauśalas tathā caturaṅgabalakāyaṃ saṃnāhya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ ca rājānam ajātaśatrum abhiniryāto yuddhāya /
Carakasaṃhitā
Ca, Sū., 4, 7.6 kaṣāyo yo 'bhiniryāti sa śītaḥ samudāhṛtaḥ /
Lalitavistara
LalVis, 14, 5.3 tataḥ sārathī rājānaṃ śuddhodanam upasaṃkramyaivamāha deva kumāra udyānabhūmimabhiniryāsyatīti //
Mahābhārata
MBh, 2, 70, 9.2 śoṇitāktaikavasanā muktakeśyabhiniryayau //
MBh, 3, 16, 19.1 na cāmudro 'bhiniryāti na cāmudraḥ praveśyate /
MBh, 3, 34, 80.2 tvaramāṇo 'bhiniryātu ciram arthopapādakam //
MBh, 3, 269, 6.1 rāghavastvabhiniryāya vyūḍhānīkaṃ daśānanam /
MBh, 3, 270, 26.1 sa daṃśito 'bhiniryāya tvam adya balināṃ vara /
MBh, 4, 30, 28.3 ṣaṣṭiścāśvasahasrāṇi matsyānām abhiniryayuḥ //
MBh, 4, 36, 20.2 katthamāno 'bhiniryāya kimarthaṃ na yuyutsase //
MBh, 5, 142, 26.2 kāryārtham abhiniryāya yayau bhāgīrathīṃ prati //
MBh, 5, 191, 3.2 kanyeti pāñcālasutāṃ tvaramāṇo 'bhiniryayau //
MBh, 14, 74, 3.1 so 'bhiniryāya nagarād bhagadattasuto nṛpaḥ /
Rāmāyaṇa
Rām, Ay, 65, 1.1 sa prāṅmukho rājagṛhād abhiniryāya vīryavān /
Rām, Yu, 41, 19.2 tvaṃ vadhāyābhiniryāhi rāmasya saha vānaraiḥ //
Rām, Yu, 45, 7.2 vijayāyābhiniryāhi yatra sarve vanaukasaḥ //
Rām, Yu, 45, 39.1 prahastaṃ tv abhiniryāntaṃ prakhyātabalapauruṣam /
Rām, Yu, 67, 15.1 so 'bhiniryāya nagarād indrajit samitiṃjayaḥ /
Rām, Yu, 68, 7.1 taṃ dṛṣṭvā tvabhiniryāntaṃ nagaryāḥ kānanaukasaḥ /
Rām, Yu, 115, 3.2 abhiniryāntu rāmasya draṣṭuṃ śaśinibhaṃ mukham //
Saundarānanda
SaundĀ, 3, 20.2 tūrṇam abahuturagānugataḥ sutadarśanotsukatayābhiniryayau //