Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 10.0 tatra gurusūtraṃ yathā naitad buddhimatā draṣṭavyam agniveśa ityādi pratisaṃskartṛsūtraṃ yathā tamuvāca bhagavānātreyaḥ ityādi śiṣyasūtraṃ yathā naitāni bhagavan pañcakaṣāyaśatāni pūryante ityādi ekīyasūtraṃ yathā kumārasya śiraḥ pūrvamabhinirvartata iti kumāraśirā bharadvājaḥ ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 24.0 hetvantaramāha karaṇābhinirvṛttamiti karaṇena bhasmaparisrāvaṇādinābhinirvṛttaṃ kṛtam ityarthaḥ na raso 'nena prakāreṇa kriyata iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 24.0 hetvantaramāha karaṇābhinirvṛttamiti karaṇena bhasmaparisrāvaṇādinābhinirvṛttaṃ kṛtam ityarthaḥ na raso 'nena prakāreṇa kriyata iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //