Occurrences

Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṛgveda
Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāvyālaṃkāra
Nāṭyaśāstra
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Nāṭyaśāstravivṛti

Gopathabrāhmaṇa
GB, 2, 2, 8, 9.0 yad agnim anty upasadāṃ pratīkāni bhavanti yathā kṣetrapatiḥ kṣetre 'nvavanayaty evam evaitad agninā mukhenemāṃllokān abhinayanto yanti //
Jaiminīyabrāhmaṇa
JB, 1, 139, 9.0 sa yo lokānām abhinetā sa no lokān abhinayād iti //
JB, 1, 346, 14.0 sa yaḥ svargasya lokasyābhinetā sa mā svargaṃ lokam abhinayād iti //
Kāṭhakasaṃhitā
KS, 10, 10, 28.0 nyāyenaivainām abhinayati //
KS, 10, 10, 36.0 nyāyenaivainām abhinayati //
KS, 20, 7, 17.0 yathā kṣetravit prajānann añjasānyān nayaty evam evainam eṣa svargaṃ lokam abhinayati //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 5, 27.0 nyāyenaivainām abhinayati //
Taittirīyasaṃhitā
TS, 2, 5, 2, 4.2 tābhyām enam abhyanayat /
Ṛgveda
ṚV, 4, 20, 8.2 śikṣānaraḥ samitheṣu prahāvān vasvo rāśim abhinetāsi bhūrim //
Arthaśāstra
ArthaŚ, 2, 13, 61.1 abhinītaṃ prabhāyuktaṃ saṃsthānamadhuraṃ samam /
Buddhacarita
BCar, 2, 3.1 ye padmakalpairapi ca dvipendrairna maṇḍalaṃ śakyam ihābhinetum /
BCar, 5, 56.2 savilāsaratāntatāntam ūrvor vivare kāntamivābhinīya śiśye //
Mahābhārata
MBh, 3, 14, 13.1 athainān abhinīyaivaṃ suhṛdo nāma durhṛdaḥ /
MBh, 3, 20, 20.2 dṛṣṭvā śaraṃ jyām abhinīyamānaṃ babhūva hāhākṛtam antarikṣam //
MBh, 6, 44, 9.1 abhinītāśca śikṣābhistottrāṅkuśasamāhatāḥ /
MBh, 12, 101, 8.3 abhinītāni śastrāṇi yodhāśca kṛtaniśramāḥ //
MBh, 12, 136, 70.2 vākyaṃ hitam uvācedam abhinītārtham arthavat //
Rāmāyaṇa
Rām, Ay, 34, 32.1 etāvad abhinītārtham uktvā sa jananīṃ vacaḥ /
Rām, Ki, 28, 12.2 mitrārtham abhinītārthaṃ yathāvat kartum arhati //
Amarakośa
AKośa, 2, 490.2 yuktamaupayikaṃ labhyaṃ bhajamānābhinītavat //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 30.2 abhinīya niśāṃ prātaḥ pratiṣṭhāmahe kānanam //
BKŚS, 12, 47.2 kaṃcid abhyanayat kālam ekadāstaṃgate ravau //
BKŚS, 19, 30.1 abhinīya tato rātriṃ prātaḥ pravahaṇāśritaḥ /
BKŚS, 19, 45.2 pūrvam eva sayānena nagarīm abhinīyatām //
BKŚS, 22, 148.2 vadhūm abhyanayat kāntyā jitarājagṛhaṃ gṛham //
Daśakumāracarita
DKCar, 1, 5, 25.1 tato 'grajanmā narasiṃhasya hiraṇyakaśipordaityeśvarasya vidāraṇamabhinīya mahāścaryānvitaṃ rājānam abhāṣata rājan avasānasamaye bhavatā śubhasūcakaṃ draṣṭumucitam /
Kirātārjunīya
Kir, 8, 32.2 taṭābhinītena vibhinnavīcinā ruṣeva bheje kaluṣatvam ambhasā //
Kir, 10, 41.1 prakṛtam anusasāra nābhineyaṃ pravikasadaṅguli pāṇipallavaṃ vā /
Kāvyālaṃkāra
KāvyAl, 1, 18.1 sargabandho 'bhineyārthaṃ tathaivākhyāyikākathe /
KāvyAl, 1, 24.2 uktaṃ tadabhineyārthamukto 'nyaistasya vistaraḥ //
Nāṭyaśāstra
NāṭŚ, 4, 15.1 mahāgīteṣu caivārthānsamyagevābhineṣyasi /
NāṭŚ, 6, 68.2 vākyaiścākṣepakṛtairvīrarasaḥ samyagabhineyaḥ //
NāṭŚ, 6, 72.2 śuṣkoṣṭhatālukaṇṭhairbhayānako nityamabhineyaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 27.1, 1.4 saṃketas tv īśvarasya sthitam evārtham abhinayati /
Abhidhānacintāmaṇi
AbhCint, 2, 199.1 abhineyaprakārāḥ syurbhāṣāḥ ṣaṭsaṃskṛtādikāḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 11, 22.2 gāyann anusmaran karma janma cābhinayan muhuḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 34.0 ityevamādau na śoko'bhineyaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 37.0 ityanena tu vākyena svārthamabhidadhatā udayanagataḥ suratātmā ratiḥ sthāyī bhāvo 'bhinīyate na tūcyate //
NŚVi zu NāṭŚ, 6, 72.2, 30.0 iha bhayam ityabhineyamiti vīrarasa ityāryātaḥ sambadhyate //