Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 28, 5.2 asamāpte kratau tasmin svakāryam abhipadyatām //
Rām, Ay, 19, 22.2 daivābhipannā hi vadanty aniṣṭaṃ jānāsi daivaṃ ca tathāprabhāvam //
Rām, Ay, 32, 10.3 nirāsvādyatamaṃ śūnyaṃ bharato nābhipatsyate //
Rām, Ay, 57, 1.2 atha rājā daśarathaḥ sa cintām abhyapadyata //
Rām, Ay, 101, 6.2 abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam //
Rām, Ār, 37, 20.1 idaṃ vaco bandhuhitārthinā mayā yathocyamānaṃ yadi nābhipatsyase /
Rām, Ār, 43, 6.1 yas tvam asyām avasthāyāṃ bhrātaraṃ nābhipadyase /
Rām, Ār, 57, 17.2 rāghavasyāntaraprepsus tathainaṃ nābhipadyase //
Rām, Ār, 65, 30.2 kālābhipannāḥ sīdanti yathā vālukasetavaḥ //
Rām, Ki, 30, 1.1 sa kāminaṃ dīnam adīnasattvaḥ śokābhipannaṃ samudīrṇakopam /
Rām, Ki, 49, 10.2 abhyapadyanta saṃhṛṣṭās tejovanto mahābalāḥ //
Rām, Su, 3, 7.2 āsādya sahasā hṛṣṭaḥ prākāram abhipedivān //
Rām, Su, 24, 13.2 yenaikena nirastāni sa māṃ kiṃ nābhipadyate //
Rām, Su, 24, 15.2 raṇe rāmeṇa nihataḥ sa māṃ kiṃ nābhipadyate //
Rām, Su, 26, 1.2 sītā vitatrāsa yathā vanānte siṃhābhipannā gajarājakanyā //
Rām, Su, 33, 72.1 rāghavaśca mahāvīryaḥ kṣipraṃ tvām abhipatsyate /
Rām, Su, 44, 22.2 kirañ śaraśatair naikair abhipede mahābalaḥ //
Rām, Su, 44, 31.2 abhipede mahāvegaḥ prasahya praghaso harim //
Rām, Su, 61, 15.2 vanaṃ yathābhipannaṃ taiḥ sādhitaṃ karma vānaraiḥ //
Rām, Yu, 10, 19.2 kālābhipannāḥ sīdanti yathā vālukasetavaḥ //
Rām, Yu, 25, 5.2 madhuraṃ ślakṣṇayā vācā pūrvaśokābhipannayā //
Rām, Yu, 51, 23.2 nābhipannam idānīṃ yad vyarthāstasya punaḥ kṛthāḥ //
Rām, Yu, 63, 46.1 tataḥ kumbhaḥ samutpatya sugrīvam abhipadya ca /
Rām, Yu, 63, 52.2 babhau rudrābhipannasya yathā rūpaṃ gavāṃ pateḥ //
Rām, Yu, 88, 24.2 prāṇasaṃśayam āpannaṃ tūrṇam evābhyapadyata //
Rām, Yu, 92, 16.1 utsekenābhipannasya garhitasyāhitasya ca /
Rām, Yu, 93, 17.2 teṣu teṣvabhipanneṣu lakṣayāmyapradakṣiṇam //