Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 125.1 yadāśrauṣaṃ kaśmalenābhipanne rathopasthe sīdamāne 'rjune vai /
MBh, 1, 1, 160.3 kālābhipannā samitir mahātmanāṃ niṣūditā hetur āsīt suto me //
MBh, 1, 2, 30.2 abhipannaṃ naraiḥ prājñair vairāgyam iva mokṣibhiḥ //
MBh, 1, 2, 33.1 asya prajñābhipannasya vicitrapadaparvaṇaḥ /
MBh, 1, 46, 17.2 mayābhipannaṃ taṃ cāpi na sarpo dharṣayiṣyati //
MBh, 1, 62, 7.1 dharmyāṃ ratiṃ sevamānā dharmārthāvabhipedire /
MBh, 1, 66, 12.2 māṃ dṛṣṭvaivābhyapadyanta pādayoḥ patitā dvijāḥ /
MBh, 1, 79, 23.12 jarādoṣastvayokto 'yaṃ tasmāt tvaṃ nābhipadyase /
MBh, 1, 163, 17.2 abhyapadyata dharmātmā vasiṣṭho rājasattamam //
MBh, 1, 192, 7.191 abhipede parān saṃkhye vajrapāṇir ivāsurān /
MBh, 1, 215, 11.24 ṛtvijo nābhyapadyanta samāhartuṃ mahātmanaḥ /
MBh, 3, 7, 23.2 dīnā iti hi me buddhir abhipannādya tān prati //
MBh, 3, 17, 18.1 abhipannas tu rājendra sāmbo vṛṣṇikulodvahaḥ /
MBh, 3, 17, 32.2 mayābhipanno duṣṭātmā sasaubho vinaśiṣyati //
MBh, 3, 30, 21.1 krodhaṃ tyaktvā tu puruṣaḥ samyak tejo 'bhipadyate /
MBh, 3, 32, 19.1 yas tu nityaṃ kṛtamatir dharmam evābhipadyate /
MBh, 3, 35, 16.2 prāptaṃ tu kālaṃ tvabhipadya paścāt kiṃ mām idānīm ativelam āttha //
MBh, 3, 40, 19.2 mayābhipannaḥ pūrvaṃ hi rākṣaso 'yam ihāgataḥ //
MBh, 3, 91, 11.2 kuru kṣipraṃ vaco 'smākaṃ tataḥ śreyo 'bhipatsyase //
MBh, 3, 191, 20.3 yathocitaṃ sthānam abhipadyasva /
MBh, 3, 198, 52.2 pāpaṃ cet puruṣaḥ kṛtvā kalyāṇam abhipadyate /
MBh, 3, 222, 59.1 abhipannāsmi pāñcāli yājñaseni kṣamasva me /
MBh, 4, 21, 8.2 na caivālabhathāstrāṇam abhipannā balīyasā //
MBh, 4, 42, 10.1 teṣāṃ bhayābhipannānāṃ tad asmābhiḥ pratiśrutam /
MBh, 4, 43, 18.1 śatror mayābhipannānāṃ bhūtānāṃ dhvajavāsinām /
MBh, 4, 66, 15.2 uttaraṃ pratyuvācedam abhipanno yudhiṣṭhire //
MBh, 5, 4, 9.2 pūrvābhipannāḥ santaśca bhajante pūrvacodakam //
MBh, 5, 29, 30.1 ye te mandā mṛtyuvaśābhipannāḥ samānītā dhārtarāṣṭreṇa mūḍhāḥ /
MBh, 5, 59, 9.1 jātagṛdhyābhipannāśca pāṇḍavānām anekaśaḥ /
MBh, 5, 73, 17.2 kaśmalenābhipanno 'si tena te vikṛtaṃ manaḥ //
MBh, 5, 74, 10.2 mayābhipannaṃ trāyeran balam āsthāya na trayaḥ //
MBh, 5, 91, 10.1 vyasanaiḥ kliśyamānaṃ hi yo mitraṃ nābhipadyate /
MBh, 5, 91, 15.1 jñātīnāṃ hi mitho bhede yanmitraṃ nābhipadyate /
MBh, 5, 122, 22.1 yastu niḥśreyasaṃ śrutvā prāptam evābhipadyate /
MBh, 5, 123, 4.2 tam artham abhipadyasva mā rājannīnaśaḥ prajāḥ //
MBh, 5, 137, 10.2 vāsudevena ca tathā śreyo naivābhipadyase //
MBh, 5, 145, 12.1 yathā ca nābhipadyeta kālastāta tathā kuru /
MBh, 6, 75, 40.2 abhyapadyata tejasvī siṃhavad vinadanmuhuḥ //
MBh, 6, 86, 66.2 yo 'nvayo mātṛkastasya sa enam abhipedivān //
MBh, 7, 25, 55.1 kṣipraṃ śyenābhipannānāṃ vāyasānām iva svanaḥ /
MBh, 7, 55, 32.2 abhyapadyata pāñcālī vairāṭīsahitā tadā //
MBh, 7, 85, 10.2 nābhyapadyata kartavyaṃ kiṃcid eva viśāṃ pate //
MBh, 7, 100, 9.1 caṇḍavātābhipannānāṃ samudrāṇām iva svanaḥ /
MBh, 7, 106, 26.2 abhyapadyata rādheyastam amarṣī vṛkodaram //
MBh, 7, 120, 76.2 mohitaḥ śarajālena kartavyaṃ nābhyapadyata //
MBh, 7, 159, 12.2 nābhyapadyanta samare kāṃcicceṣṭāṃ mahārathāḥ //
MBh, 8, 43, 64.1 sarvataś cābhipannaiṣā dhārtarāṣṭrī mahācamūḥ /
MBh, 8, 58, 11.2 abhipede 'rjunaratho ghanān bhindann ivāṃśumān //
MBh, 8, 61, 10.2 sarve palāyanta bhayābhipannā nāyaṃ manuṣya iti bhāṣamāṇāḥ //
MBh, 8, 64, 25.1 ato 'pi bhūyāṃś ca guṇair dhanaṃjayaḥ sa cābhipatsyaty akhilaṃ vaco mama /
MBh, 9, 48, 17.2 jyotiṣām ādhipatyaṃ ca prabhāvaṃ cābhyapadyata //
MBh, 10, 10, 21.1 mahācamūkakṣavarābhipannaṃ mahāhave bhīṣmamahādavāgnim /
MBh, 10, 12, 38.2 cakram apraticakreṇa bhuvi nānyo 'bhipadyate //
MBh, 12, 56, 25.1 ayo hanti yadāśmānam agniścāpo 'bhipadyate /
MBh, 12, 59, 98.2 abhipede mahīrājyam athendriyavaśo 'bhavat //
MBh, 12, 68, 50.2 na tu rājñābhipannasya śeṣaṃ kvacana vidyate //
MBh, 12, 68, 58.2 rājābhipannasya kutaḥ sukhāni rājābhyupetaṃ sukhinaṃ karoti //
MBh, 12, 79, 23.1 yadā chinattyayo 'śmānam agniścāpo 'bhipadyate /
MBh, 12, 99, 50.3 yodhānām ātmanaḥ siddhim ambarīṣo 'bhipannavān //
MBh, 12, 105, 6.1 vyādhinā cābhipannasya mānasenetareṇa vā /
MBh, 12, 105, 41.1 dharmam eke 'bhipadyante kalyāṇābhijanā narāḥ /
MBh, 12, 137, 74.1 duṣṭaṃ panthānam āśritya yo mohād abhipadyate /
MBh, 12, 139, 82.3 prapūtātmā dharmam evābhipatsye yad etayor guru tad vai bravīhi //
MBh, 12, 148, 32.2 yaḥ pāpaṃ puruṣaḥ kṛtvā kalyāṇam abhipadyate //
MBh, 12, 154, 29.1 gṛhān utsṛjya yo rājanmokṣam evābhipadyate /
MBh, 12, 154, 32.2 guhāyāṃ pihitaṃ nityaṃ tad damenābhipadyate //
MBh, 12, 161, 6.1 etad evābhipadyasva mā te bhūccalitaṃ manaḥ /
MBh, 12, 172, 36.1 tad aham anuniśāmya viprayātaṃ pṛthag abhipannam ihābudhair manuṣyaiḥ /
MBh, 12, 217, 30.2 iti mām abhyapadyanta buddhimātsaryamohitāḥ //
MBh, 12, 252, 20.1 cirābhipannaḥ kavibhiḥ pūrvaṃ dharma udāhṛtaḥ /
MBh, 12, 261, 47.2 aikātmyaṃ nāma kaściddhi kadācid abhipadyate //
MBh, 12, 263, 38.2 bhūyaścācintayat siddho yat paraṃ so 'bhyapadyata //
MBh, 12, 278, 32.1 sa viniṣkramya śiśnena śukratvam abhipedivān /
MBh, 12, 287, 8.2 kartā khalu yathākālaṃ tat sarvam abhipadyate /
MBh, 12, 297, 24.2 prāpsyase vipulāṃ buddhiṃ tathā śreyo 'bhipatsyase //
MBh, 12, 307, 8.3 jarāmṛtyumahāgrāhe na kaścid abhipadyate //
MBh, 12, 308, 152.2 ko rājyam abhipadyeta prāpya copaśamaṃ labhet //
MBh, 12, 342, 1.3 mitratām abhipannastvāṃ kiṃcid vakṣyāmi tacchṛṇu //
MBh, 12, 348, 9.1 āśayā tvabhipannānām akṛtvāśrupramārjanam /
MBh, 13, 2, 85.1 anena caiva dehena lokāṃstvam abhipatsyase /
MBh, 13, 23, 2.2 svavṛttim abhipannāya liṅgine vetarāya vā /
MBh, 13, 34, 29.2 satataṃ pūjayethāstvaṃ tataḥ śreyo 'bhipatsyase //
MBh, 13, 81, 7.2 mayābhipannā ṛdhyante ṛṣayo devatāstathā //
MBh, 13, 92, 4.2 somam evābhyapadyanta nivāpānnābhipīḍitāḥ //
MBh, 14, 30, 30.2 tapo ghoram upātiṣṭha tataḥ śreyo 'bhipatsyase //