Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Daśakumāracarita
Kirātārjunīya
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Śārṅgadharasaṃhitādīpikā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 4, 5.0 muṣṭimātre syād etāvatā vai sarvam annādyaṃ kriyata etāvatā sarvam annādyam abhipannaṃ tasmān muṣṭimātra eva syāt //
AĀ, 5, 1, 4, 10.0 atha pūrvaṃ phalakaṃ nānā pāṇibhyām abhipadyeta yathāhiḥ srapsyan //
Aitareyabrāhmaṇa
AB, 4, 9, 9.0 sūryo no divas pātv ity etenaiva pratipadyeta yathaiva gatvā kāṣṭhām abhipadyeta tādṛk tat //
Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 32.2 ta ete vācam abhipadya pāpayā sirīs tantraṃ tanvate aprajajñaya iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 7, 8.1 tasya nāmābhipadya japati /
BhārGS, 1, 9, 13.0 athainaṃ dakṣiṇe pāṇāvabhipadyotthāpayaty ud āyuṣā svāyuṣeti //
BhārGS, 2, 27, 4.1 yaṃ kāmayeta nāyaṃ mat padyeteti dakṣiṇe pāṇāv abhipadyeta /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 3.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ mṛtyunāptaṃ sarvaṃ mṛtyunābhipannaṃ kena yajamāno mṛtyor āptim atimucyata iti /
BĀU, 3, 1, 4.1 yājñavalkyeti hovāca yad idaṃ sarvam ahorātrābhyām āptaṃ sarvam ahorātrābhyām abhipannaṃ kena yajamāno 'horātrayor āptim atimucyata iti /
BĀU, 3, 1, 5.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ pūrvapakṣāparapakṣābhyām āptaṃ sarvaṃ pūrvapakṣāparapakṣābhyām abhipannaṃ kena yajamānaḥ pūrvapakṣāparapakṣayor āptim atimucyata iti /
BĀU, 6, 4, 20.1 athainām abhipadyate /
Gopathabrāhmaṇa
GB, 1, 1, 37, 1.0 tena ha vā evaṃ viduṣā brāhmaṇena brahmābhipannaṃ grasitaṃ parāmṛṣṭam //
GB, 1, 1, 37, 2.0 brahmaṇākāśam abhipannaṃ grasitaṃ parāmṛṣṭam //
GB, 1, 1, 37, 3.0 ākāśena vāyur abhipanno grasitaḥ parāmṛṣṭaḥ //
GB, 1, 1, 37, 4.0 vāyunā jyotir abhipannaṃ grasitaṃ parāmṛṣṭam //
GB, 1, 1, 37, 5.0 jyotiṣāpo 'bhipannā grasitāḥ parāmṛṣṭāḥ //
GB, 1, 1, 37, 6.0 adbhir bhūmir abhipannā grasitā parāmṛṣṭā //
GB, 1, 1, 37, 7.0 bhūmyānnam abhipannaṃ grasitaṃ parāmṛṣṭam //
GB, 1, 1, 37, 8.0 annena prāṇo 'bhipanno grasitaḥ parāmṛṣṭaḥ //
GB, 1, 1, 37, 9.0 prāṇena mano 'bhipannaṃ grasitaṃ parāmṛṣṭam //
GB, 1, 1, 37, 10.0 manasā vāg abhipannā grasitā parāmṛṣṭā //
GB, 1, 1, 37, 11.0 vācā vedā abhipannā grasitāḥ parāmṛṣṭāḥ //
GB, 1, 1, 37, 12.0 vedair yajño 'bhipanno grasitaḥ parāmṛṣṭaḥ //
GB, 1, 2, 10, 10.0 tāsāṃ samudram abhipadyamānānāṃ chidyate nāmadheyaṃ samudra ity ācakṣate //
GB, 1, 2, 10, 12.0 teṣāṃ yajñam abhipadyamānānāṃ chidyate nāmadheyaṃ yajña ity evācakṣate //
Jaiminīyabrāhmaṇa
JB, 1, 1, 16.0 yathā kumāro jātaḥ stanam abhipadyeta tathā tiryaṅ visarpati //
JB, 1, 97, 6.0 tam abhipadya tredhā samaśṛṇan //
JB, 1, 129, 6.0 tam abhipadya bṛhadrathantarayoḥ prauhan //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 12.2 prathamena karmaṇābhipadyate 'paḥ praṇayati yajño vā āpo yajñamevaitatprathamena karmaṇābhipadyate tāḥ praṇayati yajñamevaitadvitanoti //
ŚBM, 1, 1, 1, 12.2 prathamena karmaṇābhipadyate 'paḥ praṇayati yajño vā āpo yajñamevaitatprathamena karmaṇābhipadyate tāḥ praṇayati yajñamevaitadvitanoti //
ŚBM, 1, 1, 2, 16.1 athābhipadyate /
ŚBM, 1, 5, 1, 2.1 sa idhmasaṃnahanānyevābhipadyāśrāvayati /
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 2, 1, 2, 16.2 tām abhipadyābabarha /
ŚBM, 2, 1, 4, 28.1 atha purastāt parītya pūrvārdham ulmukānām abhipadya japati dyaur iva bhūmnā pṛthivīva varimṇeti /
ŚBM, 3, 1, 1, 11.2 śālāmadhyavasyati sa pūrvārdhyaṃ sthūṇārājam abhipadyaitad yajur āhedam aganma devayajanam pṛthivyā yatra devāso ajuṣanta viśva iti tadasya viśvaiśca devairjuṣṭam bhavati ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānā yadahāsya te 'kṣibhyām īkṣante brāhmaṇāḥ śuśruvāṃsas tad ahāsya tairjuṣṭam bhavati //
ŚBM, 3, 7, 1, 17.1 athaivam abhipadya vācayati /
ŚBM, 3, 7, 1, 26.2 vajro vai yūpo vajro daṇḍaḥ pūrvārdhaṃ vai daṇḍasyābhipadya praharati pūrvārdha eṣa yajñasya tasmātpūrvārdhe minoti //
ŚBM, 5, 3, 3, 11.1 athainaṃ dakṣiṇe bāhāvabhipadya japati /
ŚBM, 6, 5, 2, 20.1 athāsyai bilamabhipadyate /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 19, 9.0 taṃ ha pāṇāvabhipadya pravavrāja //
Ṛgveda
ṚV, 10, 71, 9.2 ta ete vācam abhipadya pāpayā sirīs tantraṃ tanvate aprajajñayaḥ //
Arthaśāstra
ArthaŚ, 1, 18, 6.1 bandhavadhabhayād vā yaḥ sāmanto nyāyavṛttir dhārmikaḥ satyavāgavisaṃvādakaḥ pratigrahītā mānayitā cābhipannānāṃ tam āśrayeta //
Mahābhārata
MBh, 1, 1, 125.1 yadāśrauṣaṃ kaśmalenābhipanne rathopasthe sīdamāne 'rjune vai /
MBh, 1, 1, 160.3 kālābhipannā samitir mahātmanāṃ niṣūditā hetur āsīt suto me //
MBh, 1, 2, 30.2 abhipannaṃ naraiḥ prājñair vairāgyam iva mokṣibhiḥ //
MBh, 1, 2, 33.1 asya prajñābhipannasya vicitrapadaparvaṇaḥ /
MBh, 1, 46, 17.2 mayābhipannaṃ taṃ cāpi na sarpo dharṣayiṣyati //
MBh, 1, 62, 7.1 dharmyāṃ ratiṃ sevamānā dharmārthāvabhipedire /
MBh, 1, 66, 12.2 māṃ dṛṣṭvaivābhyapadyanta pādayoḥ patitā dvijāḥ /
MBh, 1, 79, 23.12 jarādoṣastvayokto 'yaṃ tasmāt tvaṃ nābhipadyase /
MBh, 1, 163, 17.2 abhyapadyata dharmātmā vasiṣṭho rājasattamam //
MBh, 1, 192, 7.191 abhipede parān saṃkhye vajrapāṇir ivāsurān /
MBh, 1, 215, 11.24 ṛtvijo nābhyapadyanta samāhartuṃ mahātmanaḥ /
MBh, 3, 7, 23.2 dīnā iti hi me buddhir abhipannādya tān prati //
MBh, 3, 17, 18.1 abhipannas tu rājendra sāmbo vṛṣṇikulodvahaḥ /
MBh, 3, 17, 32.2 mayābhipanno duṣṭātmā sasaubho vinaśiṣyati //
MBh, 3, 30, 21.1 krodhaṃ tyaktvā tu puruṣaḥ samyak tejo 'bhipadyate /
MBh, 3, 32, 19.1 yas tu nityaṃ kṛtamatir dharmam evābhipadyate /
MBh, 3, 35, 16.2 prāptaṃ tu kālaṃ tvabhipadya paścāt kiṃ mām idānīm ativelam āttha //
MBh, 3, 40, 19.2 mayābhipannaḥ pūrvaṃ hi rākṣaso 'yam ihāgataḥ //
MBh, 3, 91, 11.2 kuru kṣipraṃ vaco 'smākaṃ tataḥ śreyo 'bhipatsyase //
MBh, 3, 191, 20.3 yathocitaṃ sthānam abhipadyasva /
MBh, 3, 198, 52.2 pāpaṃ cet puruṣaḥ kṛtvā kalyāṇam abhipadyate /
MBh, 3, 222, 59.1 abhipannāsmi pāñcāli yājñaseni kṣamasva me /
MBh, 4, 21, 8.2 na caivālabhathāstrāṇam abhipannā balīyasā //
MBh, 4, 42, 10.1 teṣāṃ bhayābhipannānāṃ tad asmābhiḥ pratiśrutam /
MBh, 4, 43, 18.1 śatror mayābhipannānāṃ bhūtānāṃ dhvajavāsinām /
MBh, 4, 66, 15.2 uttaraṃ pratyuvācedam abhipanno yudhiṣṭhire //
MBh, 5, 4, 9.2 pūrvābhipannāḥ santaśca bhajante pūrvacodakam //
MBh, 5, 29, 30.1 ye te mandā mṛtyuvaśābhipannāḥ samānītā dhārtarāṣṭreṇa mūḍhāḥ /
MBh, 5, 59, 9.1 jātagṛdhyābhipannāśca pāṇḍavānām anekaśaḥ /
MBh, 5, 73, 17.2 kaśmalenābhipanno 'si tena te vikṛtaṃ manaḥ //
MBh, 5, 74, 10.2 mayābhipannaṃ trāyeran balam āsthāya na trayaḥ //
MBh, 5, 91, 10.1 vyasanaiḥ kliśyamānaṃ hi yo mitraṃ nābhipadyate /
MBh, 5, 91, 15.1 jñātīnāṃ hi mitho bhede yanmitraṃ nābhipadyate /
MBh, 5, 122, 22.1 yastu niḥśreyasaṃ śrutvā prāptam evābhipadyate /
MBh, 5, 123, 4.2 tam artham abhipadyasva mā rājannīnaśaḥ prajāḥ //
MBh, 5, 137, 10.2 vāsudevena ca tathā śreyo naivābhipadyase //
MBh, 5, 145, 12.1 yathā ca nābhipadyeta kālastāta tathā kuru /
MBh, 6, 75, 40.2 abhyapadyata tejasvī siṃhavad vinadanmuhuḥ //
MBh, 6, 86, 66.2 yo 'nvayo mātṛkastasya sa enam abhipedivān //
MBh, 7, 25, 55.1 kṣipraṃ śyenābhipannānāṃ vāyasānām iva svanaḥ /
MBh, 7, 55, 32.2 abhyapadyata pāñcālī vairāṭīsahitā tadā //
MBh, 7, 85, 10.2 nābhyapadyata kartavyaṃ kiṃcid eva viśāṃ pate //
MBh, 7, 100, 9.1 caṇḍavātābhipannānāṃ samudrāṇām iva svanaḥ /
MBh, 7, 106, 26.2 abhyapadyata rādheyastam amarṣī vṛkodaram //
MBh, 7, 120, 76.2 mohitaḥ śarajālena kartavyaṃ nābhyapadyata //
MBh, 7, 159, 12.2 nābhyapadyanta samare kāṃcicceṣṭāṃ mahārathāḥ //
MBh, 8, 43, 64.1 sarvataś cābhipannaiṣā dhārtarāṣṭrī mahācamūḥ /
MBh, 8, 58, 11.2 abhipede 'rjunaratho ghanān bhindann ivāṃśumān //
MBh, 8, 61, 10.2 sarve palāyanta bhayābhipannā nāyaṃ manuṣya iti bhāṣamāṇāḥ //
MBh, 8, 64, 25.1 ato 'pi bhūyāṃś ca guṇair dhanaṃjayaḥ sa cābhipatsyaty akhilaṃ vaco mama /
MBh, 9, 48, 17.2 jyotiṣām ādhipatyaṃ ca prabhāvaṃ cābhyapadyata //
MBh, 10, 10, 21.1 mahācamūkakṣavarābhipannaṃ mahāhave bhīṣmamahādavāgnim /
MBh, 10, 12, 38.2 cakram apraticakreṇa bhuvi nānyo 'bhipadyate //
MBh, 12, 56, 25.1 ayo hanti yadāśmānam agniścāpo 'bhipadyate /
MBh, 12, 59, 98.2 abhipede mahīrājyam athendriyavaśo 'bhavat //
MBh, 12, 68, 50.2 na tu rājñābhipannasya śeṣaṃ kvacana vidyate //
MBh, 12, 68, 58.2 rājābhipannasya kutaḥ sukhāni rājābhyupetaṃ sukhinaṃ karoti //
MBh, 12, 79, 23.1 yadā chinattyayo 'śmānam agniścāpo 'bhipadyate /
MBh, 12, 99, 50.3 yodhānām ātmanaḥ siddhim ambarīṣo 'bhipannavān //
MBh, 12, 105, 6.1 vyādhinā cābhipannasya mānasenetareṇa vā /
MBh, 12, 105, 41.1 dharmam eke 'bhipadyante kalyāṇābhijanā narāḥ /
MBh, 12, 137, 74.1 duṣṭaṃ panthānam āśritya yo mohād abhipadyate /
MBh, 12, 139, 82.3 prapūtātmā dharmam evābhipatsye yad etayor guru tad vai bravīhi //
MBh, 12, 148, 32.2 yaḥ pāpaṃ puruṣaḥ kṛtvā kalyāṇam abhipadyate //
MBh, 12, 154, 29.1 gṛhān utsṛjya yo rājanmokṣam evābhipadyate /
MBh, 12, 154, 32.2 guhāyāṃ pihitaṃ nityaṃ tad damenābhipadyate //
MBh, 12, 161, 6.1 etad evābhipadyasva mā te bhūccalitaṃ manaḥ /
MBh, 12, 172, 36.1 tad aham anuniśāmya viprayātaṃ pṛthag abhipannam ihābudhair manuṣyaiḥ /
MBh, 12, 217, 30.2 iti mām abhyapadyanta buddhimātsaryamohitāḥ //
MBh, 12, 252, 20.1 cirābhipannaḥ kavibhiḥ pūrvaṃ dharma udāhṛtaḥ /
MBh, 12, 261, 47.2 aikātmyaṃ nāma kaściddhi kadācid abhipadyate //
MBh, 12, 263, 38.2 bhūyaścācintayat siddho yat paraṃ so 'bhyapadyata //
MBh, 12, 278, 32.1 sa viniṣkramya śiśnena śukratvam abhipedivān /
MBh, 12, 287, 8.2 kartā khalu yathākālaṃ tat sarvam abhipadyate /
MBh, 12, 297, 24.2 prāpsyase vipulāṃ buddhiṃ tathā śreyo 'bhipatsyase //
MBh, 12, 307, 8.3 jarāmṛtyumahāgrāhe na kaścid abhipadyate //
MBh, 12, 308, 152.2 ko rājyam abhipadyeta prāpya copaśamaṃ labhet //
MBh, 12, 342, 1.3 mitratām abhipannastvāṃ kiṃcid vakṣyāmi tacchṛṇu //
MBh, 12, 348, 9.1 āśayā tvabhipannānām akṛtvāśrupramārjanam /
MBh, 13, 2, 85.1 anena caiva dehena lokāṃstvam abhipatsyase /
MBh, 13, 23, 2.2 svavṛttim abhipannāya liṅgine vetarāya vā /
MBh, 13, 34, 29.2 satataṃ pūjayethāstvaṃ tataḥ śreyo 'bhipatsyase //
MBh, 13, 81, 7.2 mayābhipannā ṛdhyante ṛṣayo devatāstathā //
MBh, 13, 92, 4.2 somam evābhyapadyanta nivāpānnābhipīḍitāḥ //
MBh, 14, 30, 30.2 tapo ghoram upātiṣṭha tataḥ śreyo 'bhipatsyase //
Manusmṛti
ManuS, 1, 30.2 svāni svāny abhipadyante tathā karmāṇi dehinaḥ //
Rāmāyaṇa
Rām, Bā, 28, 5.2 asamāpte kratau tasmin svakāryam abhipadyatām //
Rām, Ay, 19, 22.2 daivābhipannā hi vadanty aniṣṭaṃ jānāsi daivaṃ ca tathāprabhāvam //
Rām, Ay, 32, 10.3 nirāsvādyatamaṃ śūnyaṃ bharato nābhipatsyate //
Rām, Ay, 57, 1.2 atha rājā daśarathaḥ sa cintām abhyapadyata //
Rām, Ay, 101, 6.2 abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam //
Rām, Ār, 37, 20.1 idaṃ vaco bandhuhitārthinā mayā yathocyamānaṃ yadi nābhipatsyase /
Rām, Ār, 43, 6.1 yas tvam asyām avasthāyāṃ bhrātaraṃ nābhipadyase /
Rām, Ār, 57, 17.2 rāghavasyāntaraprepsus tathainaṃ nābhipadyase //
Rām, Ār, 65, 30.2 kālābhipannāḥ sīdanti yathā vālukasetavaḥ //
Rām, Ki, 30, 1.1 sa kāminaṃ dīnam adīnasattvaḥ śokābhipannaṃ samudīrṇakopam /
Rām, Ki, 49, 10.2 abhyapadyanta saṃhṛṣṭās tejovanto mahābalāḥ //
Rām, Su, 3, 7.2 āsādya sahasā hṛṣṭaḥ prākāram abhipedivān //
Rām, Su, 24, 13.2 yenaikena nirastāni sa māṃ kiṃ nābhipadyate //
Rām, Su, 24, 15.2 raṇe rāmeṇa nihataḥ sa māṃ kiṃ nābhipadyate //
Rām, Su, 26, 1.2 sītā vitatrāsa yathā vanānte siṃhābhipannā gajarājakanyā //
Rām, Su, 33, 72.1 rāghavaśca mahāvīryaḥ kṣipraṃ tvām abhipatsyate /
Rām, Su, 44, 22.2 kirañ śaraśatair naikair abhipede mahābalaḥ //
Rām, Su, 44, 31.2 abhipede mahāvegaḥ prasahya praghaso harim //
Rām, Su, 61, 15.2 vanaṃ yathābhipannaṃ taiḥ sādhitaṃ karma vānaraiḥ //
Rām, Yu, 10, 19.2 kālābhipannāḥ sīdanti yathā vālukasetavaḥ //
Rām, Yu, 25, 5.2 madhuraṃ ślakṣṇayā vācā pūrvaśokābhipannayā //
Rām, Yu, 51, 23.2 nābhipannam idānīṃ yad vyarthāstasya punaḥ kṛthāḥ //
Rām, Yu, 63, 46.1 tataḥ kumbhaḥ samutpatya sugrīvam abhipadya ca /
Rām, Yu, 63, 52.2 babhau rudrābhipannasya yathā rūpaṃ gavāṃ pateḥ //
Rām, Yu, 88, 24.2 prāṇasaṃśayam āpannaṃ tūrṇam evābhyapadyata //
Rām, Yu, 92, 16.1 utsekenābhipannasya garhitasyāhitasya ca /
Rām, Yu, 93, 17.2 teṣu teṣvabhipanneṣu lakṣayāmyapradakṣiṇam //
Agnipurāṇa
AgniPur, 2, 5.1 tasyāñjalyudake matsyaḥ svalpa eko 'bhyapadyata /
Daśakumāracarita
DKCar, 2, 8, 190.0 sa tayoktaḥ prītiṃ pratipadyābhipatsyati //
Kirātārjunīya
Kir, 3, 25.2 pārthānanaṃ vahnikaṇāvadātā dīptiḥ sphuratpadmam ivābhipede //
Kir, 3, 46.2 yaśaḥkṣayakṣīṇajalārṇavābhas tvam anyam ākāram ivābhipannaḥ //
Matsyapurāṇa
MPur, 48, 53.1 tato yavīyasaḥ patnīṃ gautamasyābhyapadyata /
MPur, 48, 54.1 godharmaṃ tu paraṃ matvā snuṣāṃ tāmabhyapadyata /
MPur, 107, 4.1 akāmo vā sakāmo vā gaṅgāyāṃ yo'bhipadyate /
MPur, 138, 39.2 bibheda saṃdhīṣu balābhipannaḥ kūjanninādāṃśca karoti ghorān //
Suśrutasaṃhitā
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Nid., 6, 14.1 tatra vasāmedobhyāmabhipannaśarīrasya tribhir doṣaiścānugatadhātoḥ pramehiṇo daśa piḍakā jāyante /
Su, Śār., 10, 57.3 vātābhipanna eva śuṣyati garbhaḥ sa mātuḥ kukṣiṃ na pūrayati mandaṃ spandate ca taṃ bṛṃhaṇīyaiḥ payobhir māṃsarasaiścopacaret /
Su, Cik., 15, 36.2 bhagne śramābhipanne ca sarvathaivopayujyate //
Su, Cik., 40, 46.1 cetovikārakṛmiviṣābhipannānāṃ cūrṇaṃ pradhamet //
Su, Utt., 6, 6.2 viśuṣkabhāvaḥ śiśirāśrutā ca vātābhipanne nayane bhavanti //
Su, Utt., 6, 7.2 uṣṇāśrutā pītakanetratā ca pittābhipanne nayane bhavanti //
Su, Utt., 6, 8.2 srāvo muhuḥ picchila eva cāpi kaphābhipanne nayane bhavanti //
Su, Utt., 6, 9.2 pittasya liṅgāni ca yāni tāni raktābhipanne nayane bhavanti //
Su, Utt., 7, 40.2 vidyotate yena narasya dṛṣṭirdoṣābhipannā nakulasya yadvat //
Su, Utt., 19, 19.2 kuśalenābhipannaṃ tadbahudhābhiprarohati //
Su, Utt., 27, 9.2 viṇmūtre sṛjati vinadya jṛmbhamāṇaḥ phenaṃ ca prasṛjati tatsakhābhipannaḥ //
Su, Utt., 39, 129.2 kaphābhipanne śirasi kāryaṃ mūrdhavirecanam //
Su, Utt., 42, 89.1 tasya śūlābhipannasya sveda eva sukhāvahaḥ /
Su, Utt., 64, 60.2 kaphābhipannadehāṃśca rūkṣairannairupācaret //
Viṣṇupurāṇa
ViPur, 5, 13, 54.1 gopīkapolasaṃśleṣamabhipadya harerbhujau /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 5.2 paro 'pi manute 'narthaṃ tatkṛtaṃ cābhipadyate //
BhāgPur, 1, 13, 20.1 yena caivābhipanno 'yaṃ prāṇaiḥ priyatamairapi /
BhāgPur, 3, 17, 31.1 taṃ vīram ārād abhipadya vismayaḥ śayiṣyase vīraśaye śvabhir vṛtaḥ /
BhāgPur, 3, 20, 23.2 ta enaṃ lolupatayā maithunāyābhipedire //
BhāgPur, 3, 26, 4.2 yadṛcchayaivopagatām abhyapadyata līlayā //
BhāgPur, 4, 7, 44.2 tvanmāyayārtham abhipadya kalevare 'smin kṛtvā mamāham iti durmatir utpathaiḥ svaiḥ /
BhāgPur, 4, 8, 21.2 iṣṭvābhipede duravāpam anyato bhaumaṃ sukhaṃ divyam athāpavargyam //
BhāgPur, 4, 24, 66.2 tvamapramattaḥ sahasābhipadyase kṣullelihāno 'hirivākhumantakaḥ //
BhāgPur, 11, 13, 18.3 dhyāyamānaḥ praśnabījaṃ nābhyapadyata karmadhīḥ //
BhāgPur, 11, 19, 25.2 dharmaṃ jñānaṃ sa vairāgyam aiśvaryaṃ cābhipadyate //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 11.0 sarve ca te rogāḥ śarīramano'bhipannā jvaramadamūrchādayaḥ teṣāṃ jetā vināśakara ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 18.2 nirāhāro 'pi viprarṣirmaraṇaṃ nābhyapadyata //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 5.0 yas te stana iti stanaṃ vatse 'bhipadyamāne //