Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 4, 27, 9.0 ūṣān asāv asyāṃ taddhāpi turaḥ kāvaṣeya uvācoṣaḥ poṣo janamejayaketi tasmāddhāpyetarhi gavyam mīmāṃsamānāḥ pṛcchanti santi tatroṣāḥ iti ūṣo hi poṣo 'sau vai loka imaṃ lokam abhiparyāvartata //
Atharvaveda (Śaunaka)
AVŚ, 15, 7, 4.0 taṃ śraddhā ca yajñaś ca lokaś cānnaṃ cānnādyaṃ ca bhūtvābhiparyāvartanta //
Baudhāyanadharmasūtra
BaudhDhS, 1, 15, 12.0 yathākarmartvijo na vihārād abhiparyāvarteran //
BaudhDhS, 1, 15, 13.0 prāṅmukhaś ced dakṣiṇam aṃsam abhiparyāvarteta //
Bhāradvājagṛhyasūtra
BhārGS, 2, 13, 3.1 vyāvṛtta ūṣmaṇy abhiparyāvartate 'vyāvṛtte vā //
BhārGS, 2, 13, 4.1 amīmadanta pitaraḥ somyā ity abhiparyāvṛtya namaskārair upatiṣṭhate namo vaḥ pitaro rasāyeti pratipadyāhaṃ teṣāṃ vasiṣṭho bhūyāsam ityantena //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 1.0 dhruvā asmin gopatau syāt bahvīḥ iti yajamānasya gṛhān abhiparyāvartate //
BhārŚS, 1, 9, 4.1 vyāvṛtta ūṣmaṇy abhiparyāvartate 'vyāvṛtte vā amīmadanta pitaraḥ somyā iti //
BhārŚS, 1, 9, 5.1 abhiparyāvṛtya yaḥ sthālyāṃ śeṣas tam avajighrati vīraṃ dhatta pitara iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 14.0 abhiparyāvartamāno japed amīmadanta pitaro yathābhāgam anantaritāḥ pitaraḥ somapīthāditi //
Gobhilagṛhyasūtra
GobhGS, 4, 3, 12.0 apaparyāvṛtya purocchvāsād abhiparyāvartamāno japed amī madanta pitaro yathābhāgam āvṛṣāyiṣateti //
Khādiragṛhyasūtra
KhādGS, 3, 5, 19.0 upatāmya kalyāṇaṃ dhyāyannabhiparyāvartamāno japet amīmadanta pitaro yathābhāgamāvṛṣāyiṣateti //
Kāṭhakasaṃhitā
KS, 21, 6, 13.0 sa devān āyatayābhiparyāvartata //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 17, 7.0 yad dvādaśāhutayaḥ saṃvatsaram eva punar abhiparyāvartate //
MS, 2, 1, 12, 8.0 sa imā diśo vajreṇābhiparyāvartata //
MS, 2, 1, 12, 14.0 vajreṇemā diśo 'bhiparyāvartate //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 4, 10.3 yaḥ pūrvaḥ prajvalito vidhūmenārciṣā pradakṣiṇam abhiparyāvartate sa jayatīti vidyāt //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 10.1 dhruvā asminn iti yajamānaṃ prekṣate gṛhān vābhiparyāvartate //
VārŚS, 3, 1, 2, 18.0 yo yaḥ paryeti taṃ tam abhiparyāvarteta //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 9.1 dhruvā asmin gopatau syāta bahvīr iti yajamānasya gṛhān abhiparyāvartate //
ĀpŚS, 18, 5, 19.1 hantāraṃ hantāram abhiparyāvartate //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 237.0 sa devān āyatayābhiparyāvartata //